TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 5
Previous part

Paragraph: 5 

Verse: 1 
Sentence: a     haiṣā kʰalā devatāpasedʰantī tiṣṭʰati
Sentence: b    
idaṃ vai tvam atra pāpam akar ṇehaiṣyasi yo vai puṇyakr̥t syāt sa iheyād iti /

Verse: 2 
Sentence: a    
sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti /

Verse: 3 
Sentence: a    
ha veda satyam māheti
Sentence: b    
satyaṃ haiṣā devatā
Sentence: c    
ha tasya neśe yad enam apasedʰet satyam upaiva hvayate /

Verse: 4 
Sentence: a    
atʰa hovācaikṣvāko vārṣṇo 'nuvaktā sātyakīrta utaiṣā kʰalā devatāpaseddʰum eva dʰriyate 'syai diśaḥ /

Verse: 5 
Sentence: a    
[tad] divo 'ntaḥ
Sentence: b    
tad ime dyāvāpr̥tʰivī saṃśliṣyataḥ
Sentence: c    
yāvatī vai vedis tāvatīyam pr̥tʰivī
Sentence: d    
tad yatraitac cātvālaṃ kʰātaṃ tat samprati sa diva ākāśaḥ /

Verse: 6 
Sentence: a    
tad bahiṣpavamāne stūyamāne manasodgr̥hṇīyāt /

Verse: 7 
Sentence: a    
sa yatʰoccʰrāyam pratiyasya prapadyetaivam evaitayā devatayedam amr̥tam abʰiparyeti yatrāyam idaṃ tapatīti /

Verse: 8 
Sentence: a    
atʰa hovāca - /
Sentence: b    
pratʰame 'nuvāke pañcamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.