TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 4
Previous part

Paragraph: 4 

Verse: 1 
Sentence: a    taṃ etaṃ hiṅkāraṃ him bʰā iti hiṅkurvanti
Sentence: b    
śrīr vai bʰāḥ
Sentence: c    
asau ādityo bʰā iti /

Verse: 2 
Sentence: a    
etaṃ ha etaṃ nyaṅgam anu garbʰa iti
Sentence: b    
yad bʰa iti strīṇām prajananaṃ nigaccʰati tasmāt tato brāhmaṇa r̥ṣikalpo jāyate 'tivyādʰī rājanyaś śūraḥ /

Verse: 3 
Sentence: a    
etaṃ ha etaṃ nyaṅgam anu vr̥ṣabʰa iti
Sentence: b    
yad bʰa iti nigaccʰati tasmāt tataḥ puṇyo balīvardo duhānā dʰenur ukṣā daśavājī jāyante /

Verse: 4 
Sentence: a    
etaṃ ha etaṃ nyaṅgam anu gardabʰa iti
Sentence: b    
yad bʰa iti nigaccʰati tasmāt sa pāpīyāñ cʰreyasīṣu carati tasmād asya pāpīyasaś śreyo jāyate 'śvataro vāśvatarī /

Verse: 5 
Sentence: a    
etaṃ ha etaṃ nyaṅgam anu kubʰra iti
Sentence: b    
yad bʰa iti nigaccʰati tasmāt so 'nāryas sann api rājñaḥ prāpnoti /

Verse: 6 
Sentence: a    
taṃ haitam eke hiṅkāraṃ him bʰā ovā iti bahirdʰeva hiṅkurvanti
Sentence: b    
bahirdʰeva vai śrīḥ
Sentence: c    
śrīr vai sāmno hiṅkāra iti /

Verse: 7 
Sentence: a    
sa ya enaṃ tatra brūyād bahirdʰā nvā ayaṃ śriyam adʰita pāpīyān bʰaviṣyati
Sentence: b    
sa yadā vai mriyate 'tʰāgnau prāsto bʰavati
Sentence: c    
kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tatʰā haiva syāt /

Verse: 8 
Sentence: a    
tasmād u haitaṃ hiṅkāraṃ hiṃ vo ity antar ivaivātmann arjayet
Sentence: b    
tatʰā ha na bahirdʰā śriyaṃ kurute sarvam āyur eti /
Sentence: c    
pratʰame 'nuvāke caturtʰaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.