TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 6
Previous part

Paragraph: 6 

Verse: 1 
Sentence: a    - gobalo vārṣṇaḥ ka etam ādityam arhati samayaitum
Sentence: b    
dūrād eṣa etat tapati nyaṅ
Sentence: c    
tena etam pūrveṇa sāmapatʰas tad eva manasāhr̥tyopariṣṭād etasyaitasminn amr̥te nidadʰyād iti /

Verse: 2 
Sentence: a    
tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda
Sentence: b    
yady etā āpo abʰito yad vāyuṃ eṣa upahvayate raśmīn eṣa tad etasmai vyūhatīti /

Verse: 3 
Sentence: a    
atʰa hovācolukyo jānaśruteyo yatra eṣa etat tapaty etad evāmr̥tam
Sentence: b    
etac ced vai prāpnoti tato mr̥tyunā pāpmanā vyāvartate /

Verse: 4 
Sentence: a    
kas tad veda yat pareṇādityam antarikṣam idam anālayanam avareṇa /

Verse: 5 
Sentence: a    
atʰaitad evāmr̥tam
Sentence: b    
etad eva māṃ yūyam prāpayiṣyatʰa
Sentence: c    
etad evāhaṃ nātimanya iti /

Verse: 6 
Sentence: a    
tāny etāny aṣṭau
Sentence: b    
aṣṭākṣarā gāyatrī
Sentence: c    
gāyatraṃ sāma brahma u gāyatrī
Sentence: d    
tad u brahmābʰisampadyate
Sentence: e    
aṣṭāśapʰāḥ paśavas teno paśavyam /
Sentence: f    
pratʰame 'nuvāke ṣaṣṭʰaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.