TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 5
Previous part

Paragraph: 5 
Verse: 1    atʰa darśapūrṇamāsayoḥ.
Verse: 2    
sandʰyāṃ paurṇamāsīm upavaset,
Verse: 3    
uttarām ity eke;
Verse: 4    
atʰa yad ahaś candramā na dr̥śyeta, tām amāvāsyām.
Verse: 5    
pakṣāntā upavastavyāḥ, pakṣādayo 'bʰiyaṣṭavyāḥ.
Verse: 6    
āmāvāsyena haviṣā pūrvapakṣam abʰiyajate, paurṇamāsenā 'parapakṣam.
Verse: 7    
- yaḥ paramo vikarṣah sūryācandramasoḥ paurṇamāsī, yaḥ paramaḥ saṃkarṣaḥ 'māvāsyā.
Verse: 8    
yad ahas tv eva candramā na dr̥śyeta, tām amāvāsyāṃ kurvīta;
Verse: 9    
dr̥śyamāne 'py ekadā gatādʰvā bʰavatī 'ti.
Verse: 10    
trayaḥ paurṇamāsīkālā bʰavanti: sandʰyā 'stamitoditā vo 'ccair .
Verse: 11    
atʰa yad ahaḥ pūrṇo bʰavati,
Verse: 12    
pr̥tʰag evai 'tasya jñānasyā 'dʰyāyo bʰavati: adʰīyīta , tadvidbʰyo parvā ''gamayeta.
Verse: 13    
- atʰa yad ahar upavasatʰo bʰavati, tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvai 'tad agneḥ stʰaṇḍilaṃ gomayena samantaṃ paryupalimpati.
Verse: 14    
atʰai 'dʰmān upakalpayate kʰādirān pālāśān ;
Verse: 15    
- kʰādirapālāśālābʰe vibʰīdaka-tilvaka-bādʰaka-nīva- -nimba-rājavr̥kṣa-śalmaly-aralu-dadʰittʰa-kovidāra-śleṣmātakavarjaṃ sarvavanaspatīnām idʰmo yatʰārtʰam syāt.
Verse: 16    
viśākʰāni prati lūnāḥ kuśā barhiḥ,
Verse: 17    
upamūlalūnāḥ pitr̥bʰyaḥ;
Verse: 18    
teṣām alābʰe śūkatr̥ṇa-śara-śīrya-balbaja-mutava-nala-śuṇṭhavarjaṃ sarvatr̥ṇāni;
Verse: 19    
- ājyaṃ stʰālīpākīyān vrīhīn yavān carustʰālīṃ mekṣaṇaṃ sruvam anuguptā apa iti,
Verse: 20    
yāni 'nukalpam udāhariṣyāmaḥ.
Verse: 21    
na tad ahaḥ prasr̥jyeta,
Verse: 22    
dūrād api gr̥hān abʰyeyāt;
Verse: 23    
anyatas tu dʰanaṃ krīṇīyān, na vikrīṇīta.
Verse: 24    
abahuvādī syāt,
Verse: 25    
satyaṃ vivadiṣet.
Verse: 26    
atʰā 'parāhṇa evā ''plutyau 'pavasatʰikaṃ dampatī bʰuñjīyātāṃ, yad enayoh kāmyaṃ syāt, sarpirmiśraṃ syāt, kuśalena.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.