TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 4
Previous part

Paragraph: 4 
Verse: 1    atʰa vāgyato balīn haret;
Verse: 2    
bʰāṣetā 'nnasaṃsiddʰim, atitʰibʰiḥ kāmaṃ sambʰāṣeta.
Verse: 3    
atʰa haviṣyasyā 'nnasyo 'ddʰr̥tya haviṣyair vyañjanair upasicyā 'gnau juhuyāt tūṣṇīṃ pāṇinai 'va;
Verse: 4    
prājāpatyā pūrvā ''hutir bʰavati, sauviṣṭakr̥ty uttarā.
Verse: 5    
- atʰa balīn hared bāhyato 'ntar subʰūmiṃ kr̥tvā,
Verse: 6    
sakr̥d apo ninīya caturdʰā baliṃ nidadʰyāt, sakr̥d antataḥ pariṣiñcet;
Verse: 7    
ekaikaṃ 'nunidʰānam ubʰayataḥ pariṣiñcet.
Verse: 8    
sa yat pratʰamaṃ nidadʰāti sa pārtʰivo balir bʰavaty, atʰa yad dvitīyaṃ sa vāyavyo, yat tr̥tīyam sa vaiśvadevo, yac caturtʰaṃ sa prājāpatyaḥ.
Verse: 9    
- atʰā 'parān balīn hared udadʰānasya madʰyamasya dvārasyā: 'bdaivataḥ pratʰamo balir bʰavaty, oṣadʰivanaspatibʰyo dvitīya, ākāśāya tr̥tīyaḥ.
Verse: 10    
atʰā 'paraṃ baliṃ haret śayanaṃ 'dʰivarcaṃ , sa kāmāya balir bʰavati manyave .
Verse: 11    
atʰa sastūpaṃ, sa rakṣojanebʰyaḥ;
Verse: 12    
- atʰai 'tad baliśeṣam adbʰir abʰyāsicyā 'vasalavi dakṣiṇā ninayet, tat pitr̥bʰyo bʰavati.
Verse: 13    
- āsīna evā 'gnau juhuyāt;
Verse: 14    
āsīnaḥ pitr̥bʰyo dadyād, yatʰopapādam itarān.
Verse: 15    
- svayaṃ tv evai 'tān yāvad vased balīn haret,
Verse: 16    
api 'nyo brāhmaṇaḥ.
Verse: 17    
dampatī eva:
Verse: 18    
iti gr̥hamedʰivratam;
Verse: 19    
strī ha sāyaṃ, prātaḥ pumān iti.
Verse: 20    
- sarvasya tv evā 'nnasyai 'tān balīn haret pitryasya svastyayanasya 'rtʰārtʰasya ;
Verse: 21    
yajñād eva nivartate.
Verse: 22    
- yady ekasmin kāle vrīhiyavau prakriyeyātām, anyatarasya hr̥tvā kr̥taṃ manyeta.
Verse: 23    
yady ekasmin kāle punaḥ punar annaṃ pacyeta, sakr̥d evai 'tad balitantraṃ kurvīta.
Verse: 24    
yady ekasmin kule bahudʰā 'nnaṃ pacyeta, gr̥hapatimahānasād evai 'tad balitantraṃ kurvīta.
Verse: 25    
yasya tv eṣām agrataḥ sidʰyed, niyuktam agnau kr̥tvā 'graṃ brāhmaṇāya dattvā bʰuñjīta;
Verse: 26    
yasyo jagʰanyaṃ, bʰuñjītai 've 'ti.
Verse: 27    
atʰā 'py udāharanti.
Verse: 28    
- etasyai 'va baliharaṇasyā 'nte kāmaṃ prabruvīta, bʰavati hai 'vā 'sya.
Verse: 29    
svayaṃ tv evā ''sasyaṃ baliṃ hared yavebʰyo 'dʰy ā vrīhibʰyo, vrīhibʰyo 'dʰy ā yavebʰyaḥ; sa tv āsasyo nāma balir bʰavati:
Verse: 30    
dīrgʰāyur hai 'va bʰavati.
Verse: 31    
- viśrāṇite pʰalīkaraṇānām ācāmasyā 'pām iti baliṃ haret, sa raudro bʰavati sa raudro bʰavati.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.