TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 3
Previous part

Paragraph: 3 
Verse: 1    agnim upasamādʰāya parisamuhya dakṣiṇajānvakto dakṣiṇenā 'gnim adite 'numanyasve 'ty udakāñjaliṃ prasiñcet,
Verse: 2    
anumate 'numanyasve 'ti paścāt,
Verse: 3    
sarasvaty anumanyasve 'ty uttarataḥ.
Verse: 4    
deva savitaḥ prasuve 'ti pradakṣiṇam agniṃ paryukṣet sakr̥d trir ,
Verse: 5    
paryukṣaṇāntān vyatiharann abʰiparyukṣan homīyam.
Verse: 6    
atʰa haviṣyasyā 'nnasyā 'gnau juhuyāt kr̥tasya 'kr̥tasya ;
Verse: 7    
akr̥taṃ cet, prakṣālya juhuyāt prodakaṃ kr̥tvā;
Verse: 8    
atʰa yadi dadʰi payo yavāgūṃ , kam̐sena carustʰālyā sruveṇa vai 'va.
Verse: 9    
agnaye svāhe 'ti pūrvāṃ, tūṣṇīm uttarāṃ madʰye 'parājitāyāṃ ca diśī 'ti sāyam;
Verse: 10    
atʰa prātaḥ sūryāya svāhe 'ti pūrvāṃ, tūṣṇīm evo 'ttarāṃ madʰye cai 'vā 'parājitāyāṃ cai 'va diśi.
Verse: 11    
samidʰam ādʰāyā 'nuparyukṣya, tatʰai 'vo 'dakāñjalīn prasiñced, anv amam̐stʰa iti mantraviśeṣaḥ.
Verse: 12    
pradakṣiṇam agniṃ parikramyā 'pāṃ śeṣaṃ ninīya, pūrayitvā camasaṃ pratiṣṭhāpya, yatʰārtʰam.
Verse: 13    
- evam ata ūrdʰvaṃ gr̥hye 'gnau juhuyād hāvayed ''jīvitāvabʰr̥tʰāt.
Verse: 14    
atʰā 'py udāharanti.
Verse: 15    
kāmaṃ gr̥hye 'gnau patnī juhuyāt sāyaṃprātarhomau, gr̥hāḥ patnī, gr̥hya eṣo 'gnir bʰavatī 'ti.
Verse: 16    
- niṣṭhite sāyamāśaprātarāśe bʰūtam iti pravācayet,
Verse: 17    
r̥te bʰagayā vācā śucir bʰūtvā
Verse: 18    
pratijapaty om ity uccais, tasmai namas tan ''kʰyā ity upām̐śu.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.