TITUS
Sama-Veda: Gobhila-Grhyasutra
Part No. 6
Previous part

Paragraph: 6 
Verse: 1    mānatantavyo ho 'vacā: 'hutā etasya mānuṣy āhutir bʰavati, ya aupavasatʰikaṃ 'śnāti;
Verse: 2    
anīśvaro ha kṣodʰuko bʰavaty, akāmyo janānāṃ, pāpavasīyasī 'sya prajā bʰavati;
Verse: 3    
ya aupavasatʰikaṃ bʰuṅkta, īśvaro ha bʰavaty, akṣodʰukaḥ, kāmyo janānāṃ, vasīyasī hā' sya prajā bʰavati.
Verse: 4    
tasmād yat kāmayetau 'pavasatʰikaṃ bʰuñjīyātām.
Verse: 5    
- adʰa evai 'tāṃ rātriṃ śayīyātām;
Verse: 6    
tau kʰalu jāgranmiśrāv evai 'tāṃ rātriṃ vihareyātām itihāsamiśreṇa kenacid .
Verse: 7    
jugupseyātāṃ tv evā 'vratyebʰyaḥ karmabʰyaḥ.
Verse: 8    
- na pravasann upavased ity āhuḥ;
Verse: 9    
patnyā vrataṃ bʰavatī 'ti.
Verse: 10    
yatʰā kāmayeta, tatʰā kuryāt.
Verse: 11    
- evam evā ''hitāgner apy upavasatʰo bʰavati
Verse: 12    
yac ''mnāyo vidadʰyāt.
Verse: 13    
- atʰa pūrvāhṇa eva, prātarāhutiṃ hutvā, 'greṇā 'gniṃ parikramya, dakṣiṇato 'gneḥ prāgagrān darbʰān āstīrya,
Verse: 14    
teṣāṃ purastāt pratyaṅmukʰas tiṣṭhan savyasya pāṇer aṅguṣṭheno 'pakaniṣṭhikayā 'ṅgulyā brahmā ''sanāt tr̥ṇam abʰisaṃgr̥hya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti.
Verse: 15    
apa upaspr̥śyā, 'tʰa brahmā ''sana upaviśaty ā vasoḥ sadane sīdāmī 'ti.
Verse: 16    
agnim abʰimukʰo vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt.
Verse: 17    
bʰāṣeta yajñasaṃsiddʰim.
Verse: 18    
'yajñiyāṃ vācaṃ vadet;
Verse: 19    
yady ayajñiyāṃ vācaṃ vaded, vaiṣṇavīm r̥caṃ yajur japet,
Verse: 20    
api namo viṣṇava ity evaṃ brūyāt.
Verse: 21    
yady u ubʰayaṃ cikīrṣed dʰautraṃ cai 'va brahmatvaṃ cai 'vai 'tenai 'va kalpena cʰattraṃ vo 'ttarāsaṅgaṃ vo 'dakamaṇḍaluṃ darbʰavaṭuṃ brahmāsane nidʰāya, tenai 'va pratyāvrajyā 'tʰā 'nyac ceṣṭet.

Next part



This text is part of the TITUS edition of Sama-Veda: Gobhila-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.