TITUS
Sama-Veda: Gautamiya-Dharmasutra
Part No. 5
Previous part

Paragraph: 5  
Verse: 1  
Page: 5  
Line: 1    r̥tāv (r̥tu) upeyāt //
Verse: 2  
Line: 2    
sarvatra pratiṣiddʰavarjam /
Verse: 3  
Line: 3    
devapitr̥manuṣyabʰūta_r̥ṣipūjakaḥ /r̥̂+
Verse: 4  
Line: 4    
nityasvādʰyāyaḥ /
Verse: 5  
Line: 5-6    
pitr̥bʰyaś ca_udakadānaṃ (5.5) yatʰā_utsāham anyat (5.6) / ՚
Verse: 6  
Line: 7    
bʰāryādir agnir dāyādir / *
Verse: 7  
Line: 8    
tasmin gr̥hyāṇi karmāṇi / [omit: karmāṇi]
Verse: 8  
Line: 9    
devapitr̥manuṣyayajñāḥ svādʰyāyaś ca balikarma /r̥̂+
Verse: 9  
Line: 10    
agnāu_ agnir dʰanvantarir viśve devāḥ prajāpatiḥ sviṣṭakr̥d iti homaḥ [homāḥ] / +
Verse: 10  
Line: 11    
digdevatābʰyaś ca yatʰāsvam /
Verse: 11  
Line: 12    
dvārṣu mahadbʰyaḥ [marudbʰyaḥ] /
Verse: 12  
Line: 13    
gr̥hadevatābʰyaḥ praviśya //
Verse: 13  
Line: 14    
brahmaṇe madʰye /



(5.15) / adbʰya udakumbʰe / (omitted: ASS edn.)


Verse: 14  
Line: 16    
ākāśāya_iti_antarikṣe (5.16) balir utkṣepyaḥ // [omit: balir utkṣepyaḥ]
Verse: 15  
Line: 17    
naktaṃcarebʰyaś ca sāyam /
Verse: 16  
Line: 18    
svastivācya bʰikṣādānam appūrvam /
Verse: 17  
Line: 19    
dadātiṣu ca_evaṃ dʰarmyeṣu /
Verse: 18  
Line: 20    
samadviguṇasāhasrānantyāni pʰalāny abrāhmaṇabrāhmaṇaśrotriyavedapāragebʰyaḥ /*ՙ
Verse: 19  
Line: 21    
guru_artʰaniveśauṣadʰārtʰavr̥ttikṣīṇayakṣyamāṇādʰyayanādʰvasaṃyogavaiśva jiteṣu dravyasaṃvibʰāgo bahirvedi / *
Verse: 20  
Line: 22    
bʰikṣamāṇeṣu kr̥tānnam itareṣu / *
Verse: 21  
Line: 23    
pratiśrutya_api_adʰarmasaṃyuktāya [-yuktena] na dadyāt // *
Verse: 22  
Line: 24    
kruddʰahr̥ṣṭabʰītārtalubdʰabālastʰaviramūḍʰamatta_unmattavākyāni_anr̥tā ni_apātakāni / *
Verse: 23  
Line: 25    
bʰojayet pūrvam atitʰikumāravyādʰitagarbʰiṇīsvavāsinīstʰavirāñ jagʰanyāṃś /*\
Verse: 24  
Line: 26    
ācāryapitr̥sakʰīnāṃ ca nivedya pacanakriyā // **
Verse: 25  
Line: 27    
r̥tvigācāryaśvaśurapitr̥vyamātulānām upastʰāne madʰuparkaḥ /*ՙ
Verse: 26  
Line: 28    
samvatsare punaḥ /
Verse: 27  
Line: 29    
yajñavivāhayor arvāk /
Verse: 28  
Line: 30    
rājñaś ca śrotriyasya /*ՙ
Verse: 29  
Line: 31    
aśrotriyasya_āsana_udake /
Verse: 30  
Line: 32    
śrotriyasya tu pādyam argʰyam annaviśeṣāṃś ca prakārayet // *
Verse: 31  
Line: 33    
nityaṃ saṃskāraviśiṣṭam /
Verse: 32  
Line: 34    
madʰyato_annadānam avaidye sādʰuvr̥tte // *
Verse: 33  
Line: 35-37    
viparīteṣu [viparīte tu] tr̥ṇa_udakabʰūmi (5.35) svāgatam antataḥ (5.36) pūjānatyāśaś ca (5.37) / *
Verse: 34  
Line: 38    
śayyāsanāvasatʰānuvrajya_upāsanāni sadr̥kśreyasoḥ samānāni [samāni] / *
Verse: 35  
Line: 39    
alpaśo_api hīne / *
Verse: 36  
Line: 40    
asamānagrāmo_atitʰir aikarātriko_adʰivr̥kṣasūrya_upastʰāyī / *
Verse: 37  
Line: 41    
kuśalānāmayārogyāṇām anupraśnaḥ / ՙ
Verse: 38  
Line: 42    
antyaṃ śūdrasya / ՙ
Verse: 39  
Line: 43    
brāhmaṇasyānatitʰir abrāhmaṇaḥ *
Verse: 40  
Line: 43    
yajñe saṃvr̥taś cet / [ayajñe saṃvr̥ttaś]
Verse: 41  
Line: 44    
bʰojanaṃ tu kṣatriyasya_ūrdʰvaṃ brāhmanebʰyaḥ / ՙ
Verse: 42  
Line: 45    
anyān bʰr̥tyaiḥ sahānr̥śaṃsyārtʰam ānr̥śaṃsyārtʰam [-ānr̥śaṃsārtʰam ānr̥śaṃsārtʰam]



1.6 (Stenzler VI)


Next part



This text is part of the TITUS edition of Sama-Veda: Gautamiya-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.