TITUS
Sama-Veda: Gautamiya-Dharmasutra
Part No. 6
Previous part

Paragraph: 6  
Verse: 1  
Page: 6  
Line: 2    pāda_upasamgrahaṇaṃ samavāye_anvaham /
Verse: 2  
Line: 2    
abʰigamya tu viproṣya /
Verse: 3  
Line: 3    
mātr̥pitr̥tadbandʰūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca / **
Verse: 4  
Line: 4    
saṃnipāte parasya /
Verse: 5  
Line: 5    
svanāma procyāhamayam ity abʰivādo jñasamavāye [ajñasamavāye] /
Verse: 6  
Line: 6    
strīpuṃyoge_abʰivādato_aniyamam eke / ՚
Verse: 7  
Line: 7    
na_aviproṣya strīṇām amātr̥pitr̥vyabʰāryābʰaginīnām /r̥̂ *
Verse: 8  
Line: 8    
na_upasaṃgrahaṇaṃ bʰrātr̥bʰāryāṇāṃ svasr̥̄ṇām [śvaśurāś ca?] /r̥̂՚
Verse: 9  
Line: 9    
r̥tvik_śvaśura_pitr̥vya_mātulānāṃ tu yavīyasāṃ pratyuttʰānam [na] abʰivādyāḥ / **
Verse: 10  
Line: 10    
tatʰānyaḥ pūrvaḥ pauro_aśītikāvaraḥ śūdro_api_apatyasamena *
Verse: 11  
Line: 11    
avaro_api_āryaḥ śūdreṇa *
Verse: 12  
Line: 12    
nāma va_asya varjayet // [ca_asya]
Verse: 13  
Line: 13    
rājñaś ca_ajapaḥ preṣyaḥ /*ՙ
Verse: 14  
Line: 14    
bʰo bʰavann iti vayasyaḥ samāne_ahani jātaḥ / *
Verse: 15  
Line: 15-17    
daśavarśavr̥ddʰaḥ pauraḥ (6.15) pañcabʰiḥ kalābʰaraḥ (6.16) śrotriyaś cāraṇas tribʰiḥ (6.17) / *
Verse: 16  
Line: 18    
rājanyavaiśyakarmā vidyāhīnāḥ / ՙ
Verse: 17  
Line: 19    
dīkṣitaś ca prāk krayāt // *
Verse: 18  
Line: 20    
vittabandʰukarmajātividyāvayāṃsi mānyāni parabalīyāṃsi /
Verse: 19  
Line: 21    
śrutaṃ tu sarvebʰyo garīyaḥ /
Verse: 20  
Line: 22-23    
tanmūlatvād dʰarmasya (6.22) śruteś ca (6.23) /
Verse: 21  
Line: 24    
cakridaśamīstʰānugrāhyavadʰūsnātakarājabʰyaḥ patʰo dānam /ՙ*՚
Verse: 22  
Line: 25    
rājñā tu śrotriyāya śrotriyāya /*ՙ



1.7 (ñolyy VII)


Next part



This text is part of the TITUS edition of Sama-Veda: Gautamiya-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.