TITUS
Sama-Veda: Gautamiya-Dharmasutra
Part No. 4
Previous part

Paragraph: 4  
Verse: 1  
Page: 4  
Line: 1    gr̥hastʰaḥ sadr̥śīṃ bʰāryāṃ vindeta_ananyapūrvāṃ yavīyasīm / **
Verse: 2  
Line: 2    
asamānapravarair vivāhaḥ /
Verse: 3  
Line: 3.5    
ūrdʰvaṃ saptamāt pitr̥bandʰubʰyo (4.3) bījinaś ca (4.4) mātr̥bandʰubʰyaḥ pañcamāt (4.5) / *
Verse: 4  
Line: 6    
brāhmo vidyācāritrabandʰuśīlasaṃpannāya dadyād āccʰādya_alaṃkr̥tām // *
Verse: 5  
Line: 7    
saṃyogamantraḥ prājāpatye saha dʰarmaś caryatām iti //
Verse: 6  
Line: 8    
ārṣe gomitʰunaṃ kanyāvate dadyāt // *
Verse: 7  
Line: 9    
antarvedi_r̥tvije dānaṃ daivo_alaṃkr̥tya /*\
Verse: 8  
Line: 10    
iccʰantyāḥ [iccʰantyā] svayaṃ saṃyogo gāndʰarvaḥ //
Verse: 9  
Line: 11    
vittena_ānatiḥ strīmatām āsuraḥ / ՚
Verse: 10  
Line: 12    
prasahya_ādānād rākṣasaḥ //
Verse: 11  
Line: 13    
asaṃvijñāta_upasaṃgamāt [-saṃgamanāt] paiśācaḥ /
Verse: 12  
Line: 14    
catvāro dʰarmyāḥ pratʰamāḥ /
Verse: 13  
Line: 15    
ṣaḍ iti eke /
Verse: 14  
Line: 16    
anulomānantara_ekāntara_dvi_antarāsu jñātāḥ savarṇa_ambaṣṭʰa_ugraniṣādadauṣmantapāraśavāḥ [anulomā ananta-;-dauṣyanta-]
Verse: 15  
Line: 17    
pratilomās tu sūta_māgadʰa_āyogava_kr̥ta_vaidehaka_caṇḍālāḥ [pratilomāḥ sūta-;āyogava_kṣattr̥-]
Verse: 16  
Line: 18    
brāhmaṇi_ajījanat\ putrān varṇebʰya ānupūrvyād brāhmaṇasūtamāgadʰacaṇḍālān /r̥̂ՙ
Verse: 17  
Line: 19-21    
tebʰya eva kṣatriyā mūrdʰāvasiktʰa_kṣatriya_dʰīvara_pulkasāṃs (4.19) tebʰya eva vaiśyā bʰr̥jja [bʰr̥jya]_kaṇṭʰa_māhiṣya_vaiśyavaidehān (4.20) pāraśavayavanakaraṇaśūdrān_śūdra_iti_eke (4.21) / ՙ
Verse: 18  
Line: 22-23    
varṇāntaragamanam utkarṣāpakarṣābʰyāṃ saptame (4.22) pañcame vācāryāḥ (4.23) /ՙ* [saptamena;pañcamena_ācāryāḥ]
Verse: 19  
Line: 24    
sr̥ṣṭi_antarajātānāṃ [antarajānāṃ] ca / ՙ
Verse: 20  
Line: 25    
pratilomās tu dʰarmahīnāḥ / ՙ
Verse: 21  
Line: 26    
śūdrāyāṃ ca / ՙ
Verse: 22  
Line: 27    
asamānāyāṃ tu [ca] śūdrāt patitavr̥ttiḥ *
Verse: 23  
Line: 28    
antyaḥ pāpiṣṭʰaḥ / ՙ
Verse: 24  
Line: 29    
punanti sādʰavaḥ putrāḥ // *
Verse: 25  
Line: 30    
tripuruṣam ārṣāt /
Verse: 26  
Line: 31-32    
daśa daivād (4.31) daśa_eva prājāpatyāt (4.32) /
Verse: 27  
Line: 33    
daśa pūrvān daśa parān [daśāparān] ātmānaṃ ca brāhmīputro brāhmīputraḥ / *



1.5 (Stenzler V)


Next part



This text is part of the TITUS edition of Sama-Veda: Gautamiya-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.