TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 5
Previous part

Hymn: 5 
Verse: 1 
Halfverse: a    ā́ tv étā ṣīdaténdram abʰí prá gāyata /
   
ā́ tv étā ṣīdata_
   
ā́ ā́ ita+ sīdata
   
ā́ ! étā ṣīdata

Halfverse: b    
_índram abʰí prá gāyata /
   
índram abʰí prá gāyata /
   
índram abʰí prá gāyata /

Halfverse: c    
sákʰāya stómavāhasaḥ //
   
sákʰāya stómavāhasaḥ //
   
sákʰāyaḥ stómavāhasaḥ //
   
sákʰāya stómavāhasaḥ //


Verse: 2 
Halfverse: a    
purūtámam purūṇā́m ī́śānaṃ vā́ryāṇām /
   
purūtámam purūṇā́m
   
purūtámam purūṇā́m
   
purūtámam purūṇâám

Halfverse: b    
ī́śānaṃ vā́ryāṇām /
   
ī́śānam vā́ryāṇām /
   
ī́śānaṃ vā́riyāṇãam /

Halfverse: c    
índraṃ sóme sácā suté //
   
índraṃ sóme sácā suté //
   
índram sóme sácā suté //
   
índraṃ sóme sácā suté //


Verse: 3 
Halfverse: a    
gʰā no yóga ā́ bʰuvat rāyé púraṃdʰyām /
   
gʰā no yóga ā́ bʰuvat
   
gʰa+ naḥ yóge ā́ bʰuvat
   
gʰā no yóga ā́ bʰuvat

Halfverse: b    
rāyé púraṃdʰyām /
   
rāyé púraṃdʰyām /
   
rāyé púraṃdʰiyām /

Halfverse: c    
gámad vā́jebʰir ā́ naḥ //
   
gámad vā́jebʰir ā́ naḥ //
   
gámat vā́jebʰiḥ ā́ naḥ //
   
gámad vā́jebʰir ā́ naḥ //


Verse: 4 
Halfverse: a    
yásya saṃstʰé vr̥ṇváte hárī samátsu śátravaḥ /
   
yásya saṃstʰé vr̥ṇváte
   
yásya saṃstʰé vr̥ṇváte
   
yásya saṃstʰé vr̥ṇváte

Halfverse: b    
hárī samátsu śátravaḥ /
   
hárī samátsu śátravaḥ /
   
hárī samátsu śátravaḥ /

Halfverse: c    
tásmā índrāya gāyata //
   
tásmā índrāya gāyata //
   
tásmai índrāya gāyata //
   
tásmā índrāya gāyata //


Verse: 5 
Halfverse: a    
sutapā́vne sutā́ imé śúcayo yanti vītáye /
   
sutapā́vne sutā́ imé
   
sutapā́vne sutā́ḥ imé
   
sutapā́vne sutā́ imé

Halfverse: b    
śúcayo yanti vītáye /
   
śúcayaḥ yanti vītáye /
   
śúcayo yanti vītáye /

Halfverse: c    
sómāso dádʰyāśiraḥ //
   
sómāso dádʰyāśiraḥ //
   
sómāsaḥ dádʰyāśiraḥ //
   
sómāso dádʰiāśiraḥ //


Verse: 6 
Halfverse: a    
tváṃ sutásya pītáye sadyó vr̥ddʰó ajāyatʰāḥ /
   
tváṃ sutásya pītáye
   
tvám sutásya pītáye
   
tuváṃ sutásya pītáye

Halfverse: b    
sadyó vr̥ddʰó ajāyatʰāḥ /
   
sadyáḥ vr̥ddʰáḥ ajāyatʰāḥ /
   
sadyó vr̥ddʰó ajāyatʰāḥ /

Halfverse: c    
índra jyaíṣṭʰyāya sukrato //
   
índra jyaíṣṭʰyāya sukrato //
   
índra jyaíṣṭʰyāya sukrato //
   
índra jyaíṣṭʰyāya sukrato //


Verse: 7 
Halfverse: a    
ā́ tvā viśantv āśávaḥ sómāsa indra girvaṇaḥ /
   
ā́ tvā viśantv āśávaḥ
   
ā́ tvā viśantu āśávaḥ
   
ā́ tvā viśantu āśávaḥ

Halfverse: b    
sómāsa indra girvaṇaḥ /
   
sómāsaḥ indra girvaṇaḥ /
   
sómāsa indra girvaṇaḥ /

Halfverse: c    
śáṃ te santu prácetase //
   
śáṃ te santu prácetase //
   
śám te santu prácetase //
   
śáṃ te santu prácetase //


Verse: 8 
Halfverse: a    
tvā́ṃ stómā avīvr̥dʰan tvā́m uktʰā́ śatakrato /
   
tvā́ṃ stómā avīvr̥dʰan
   
tvā́m stómāḥ avīvr̥dʰan
   
tuvā́ṃ stómā avīvr̥dʰan

Halfverse: b    
tvā́m uktʰā́ śatakrato /
   
tvā́m uktʰā́ śatakrato /
   
tuvā́m uktʰā́ śatakrato /

Halfverse: c    
tvā́ṃ vardʰantu no gíraḥ //
   
tvā́ṃ vardʰantu no gíraḥ //
   
tvā́m vardʰantu naḥ gíraḥ //
   
tuvā́ṃ vardʰantu no gíraḥ //


Verse: 9 
Halfverse: a    
ákṣitotiḥ saned imáṃ vā́jam índraḥ sahasríṇam /
   
ákṣitotiḥ saned imáṃ
   
ákṣitotiḥ sanet imám
   
ákṣitotiḥ saned imáṃ

Halfverse: b    
vā́jam índraḥ sahasríṇam /
   
vā́jam índraḥ sahasríṇam /
   
vā́jam índraḥ sahasríṇam /

Halfverse: c    
yásmin víśvāni paúṃsyā //
   
yásmin víśvāni paúṃsyā //
   
yásmin víśvāni paúṃsyā //
   
yásmin víśvāni paúṃsiyā //


Verse: 10 
Halfverse: a    
mā́ no mártā abʰí druhan tanū́nām indra girvaṇaḥ /
   
mā́ no mártā abʰí druhan
   
mā́ naḥ mártāḥ abʰí druhan
   
mā́ no mártā abʰí druhan

Halfverse: b    
tanū́nām indra girvaṇaḥ /
   
tanū́nām indra girvaṇaḥ /
   
tanū́nām indra girvaṇaḥ /

Halfverse: c    
ī́śāno yavayā vadʰám //
   
ī́śāno yavayā vadʰám //
   
ī́śānaḥ yavaya+ vadʰám //
   
ī́śāno yavayā vadʰám //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.