TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 4
Previous part

Hymn: 4 
Verse: 1 
Halfverse: a    surūpakr̥tnúm ūtáye sudúgʰām iva godúhe /
   
surūpakr̥tnúm ūtáye
   
surūpakr̥tnúm ūtáye
   
surūpakr̥tnúm ūtáye

Halfverse: b    
sudúgʰām iva godúhe /
   
sudúgʰām iva godúhe /
   
sudúgʰām iva godúhe /

Halfverse: c    
juhūmási dyávi-dyavi //
   
juhūmási dyávi-dyavi //
   
juhūmási dyávi-dyavi //
   
juhūmási dyávi-dyavi //


Verse: 2 
Halfverse: a    
úpa naḥ sávanā́ gahi sómasya somapāḥ piba /
   
úpa naḥ sávanā́ gahi
   
úpa naḥ sávanā ā́ gahi
   
úpa naḥ sávanā́ gahi

Halfverse: b    
sómasya somapāḥ piba /
   
sómasya somapāḥ piba /
   
sómasya somapāḥ piba /

Halfverse: c    
godā́ íd reváto mádaḥ //
   
godā́ íd reváto mádaḥ //
   
godā́ḥ ít revátaḥ mádaḥ //
   
godā́ íd reváto mádaḥ //


Verse: 3 
Halfverse: a    
átʰā te ántamānāṃ vidyā́ma sumatīnā́m /
   
átʰā te ántamānāṃ
   
átʰa+ te ántamānām
   
átʰā te ántamānãaṃ

Halfverse: b    
vidyā́ma sumatīnā́m /
   
vidyā́ma sumatīnā́m /
   
vidyā́ma sumatīnâám /

Halfverse: c    
mā́ no áti kʰya ā́ gahi //
   
mā́ no áti kʰya ā́ gahi //
   
mā́ naḥ áti kʰyaḥ ā́ gahi //
   
mā́ no áti kʰya ā́ gahi //


Verse: 4 
Halfverse: a    
párehi vígram ástr̥tam índram pr̥cʰā vipaścítam /
   
párehi vígram ástr̥tam
   
párā ihi vígram ástr̥tam
   
párehi vígram ástr̥tam

Halfverse: b    
índram pr̥cʰā vipaścítam /
   
índram pr̥cʰa+ vipaścítam /
   
índram pr̥cʰā vipaścítam /

Halfverse: c    
yás te sákʰibʰya ā́ váram //
   
yás te sákʰibʰya ā́ váram //
   
yáḥ te sákʰibʰyaḥ ā́ váram //
   
yás te sákʰibʰya ā́ váram //


Verse: 5 
Halfverse: a    
utá bruvantu no nído nír anyátaś cid ārata /
   
utá bruvantu no nído
   
utá bruvantu naḥ nídaḥ
   
utá bruvantu no nído

Halfverse: b    
nír anyátaś cid ārata /
   
níḥ anyátaḥ cit ārata /
   
nír anyátaś cid ārata /

Halfverse: c    
dádʰānā índra íd dúvaḥ //
   
dádʰānā índra íd dúvaḥ //
   
dádʰānāḥ índre ít dúvaḥ //
   
dádʰānā índra íd dúvaḥ //


Verse: 6 
Halfverse: a    
utá naḥ subʰágām̐ arír vocéyur dasma kr̥ṣṭáyaḥ /
   
utá naḥ subʰágām̐ arír
   
utá naḥ subʰágān aríḥ
   
utá naḥ subʰágām̐ arír

Halfverse: b    
vocéyur dasma kr̥ṣṭáyaḥ /
   
vocéyuḥ dasma kr̥ṣṭáyaḥ /
   
vocéyur dasma kr̥ṣṭáyaḥ /

Halfverse: c    
syā́méd índrasya śármaṇi //
   
syā́méd índrasya śármaṇi //
   
syā́ma ít índrasya śármaṇi //
   
syā́méd índrasya śármaṇi //


Verse: 7 
Halfverse: a    
ém āśúm āśáve bʰara yajñaśríyaṃ nr̥mā́danam /
   
ém āśúm āśáve bʰara
   
ā́ īm āśúm āśáve bʰara
   
ém āśúm āśáve bʰara

Halfverse: b    
yajñaśríyaṃ nr̥mā́danam /
   
yajñaśríyam nr̥mā́danam /
   
yajñaśríyaṃ nr̥mā́danam /

Halfverse: c    
patayán mandayátsakʰam //
   
patayán mandayátsakʰam //
   
patayát mandayátsakʰam //
   
patayán mandayátsakʰam //


Verse: 8 
Halfverse: a    
asyá pītvā́ śatakrato gʰanó vr̥trā́ṇām abʰavaḥ /
   
asyá pītvā́ śatakrato
   
asyá pītvā́ śatakrato
   
asyá pītvā́ śatakrato

Halfverse: b    
gʰanó vr̥trā́ṇām abʰavaḥ /
   
gʰanáḥ vr̥trā́ṇām abʰavaḥ /
   
gʰanó vr̥trā́ṇām abʰavaḥ /

Halfverse: c    
prā́vo vā́jeṣu vājínam //
   
prā́vo vā́jeṣu vājínam //
   
prá āvaḥ vā́jeṣu vājínam //
   
prā́vo vā́jeṣu vājínam //


Verse: 9 
Halfverse: a    
táṃ tvā vā́jeṣu vājínaṃ vājáyāmaḥ śatakrato /
   
táṃ tvā vā́jeṣu vājínaṃ
   
tám tvā vā́jeṣu vājínam
   
táṃ tvā vā́jeṣu vājínaṃ

Halfverse: b    
vājáyāmaḥ śatakrato /
   
vājáyāmaḥ śatakrato /
   
vājáyāmaḥ śatakrato /

Halfverse: c    
dʰánānām indra sātáye //
   
dʰánānām indra sātáye //
   
dʰánānām indra sātáye //
   
dʰánānām indra sātáye //


Verse: 10 
Halfverse: a    
rāyò 'vánir mahā́n supāráḥ sunvatáḥ sákʰā /
   
rāyò 'vánir mahā́n
   
yáḥ rāyáḥ avániḥ mahā́n
   
rāyó avánir mahā́n

Halfverse: b    
supāráḥ sunvatáḥ sákʰā /
   
supāráḥ sunvatáḥ sákʰā /
   
supāráḥ sunvatáḥ sákʰā /

Halfverse: c    
tásmā índrāya gāyata //
   
tásmā índrāya gāyata //
   
tásmai índrāya gāyata //
   
tásmā índrāya gāyata //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.