TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 5
Previous part

Khanda: 5 
atʰa pañcamaḥ kʰaṇḍaḥ


Sentence: 1    dakṣiṇena kuśānādāya savyenāpanoti \1\
Sentence: 2    
dakṣiṇaṃ jānvācya paridʰibʰistribʰiraccʰinnāgrairagniṃ paridadʰāti \2\
Sentence: 3    
paścād dakṣiṇata uttarataśca \3\
Sentence: 4    
alaṃkr̥tya kuśataruṇābʰyāṃ pradakṣiṇamagniṃ triḥ paryukṣati mahāntaṃ kośam iti \4\
Sentence: 5    
hutvā ca \5\
Sentence: 6    
te anupraharati \6\
Sentence: 7    
tūṣṇīṃ sakr̥dapasavyaṃ pitrye \7\
Sentence: 8    
abʰigʰāritamidʰmamagnau juhoti svidʰmā yadvanadʰitiḥ iti \8\
Sentence: 9    
viṣṇorhasto 'si iti dakṣiṇena mūle sruvam \9\
Sentence: 10    
sruveṇājyāhutīrjuhoti \10\
Sentence: 11    
srucā stʰālīpākaṃ dviravadyati \11\
Sentence: 12    
trirjāmadagnyānām \12\
Sentence: 13    
upastaraṇābʰigʰāraṇapratyabʰigʰāraṇaṃ ca sastʰālīpāke ā sviṣṭakr̥taḥ \13\
Sentence: 14    
uttarārdʰāt sviṣṭakr̥taḥ \14\
Sentence: 15    
dvirabʰigʰārayati \15\
Sentence: 16    
na pratyanakti \16\
Sentence: 17    
uttarapaścārdʰādagnerārabʰyāviccʰinnaṃ dakṣiṇapūrvārdʰe juhoti tvamagne pramatiḥ iti \17\
Sentence: 18    
dakṣiṇapaścārdʰādagnerārabʰyāviccʰinnamuttarapūrvārdʰe juhoti yasyeme himavantaḥ iti \18\
Sentence: 19    
āgʰārau \19\
Sentence: 20    
āgneyamuttaramājyabʰāgaṃ saumyaṃ dakṣiṇam \20\
Sentence: 21    
agne yaṃ yajñamimaṃ yajñamiti \21\
Sentence: 22    
agnaye svāhā somāya svāhā iti \22\
Sentence: 23    
madʰye anyā āhutayaḥ \23\
Sentence: 24    
nājyāhutiṣu nityāvājyabʰāgau sviṣṭakr̥cca \24\
Sentence: 25    
nityāhutiṣu ceti ca māṇḍūkeyaḥ \25\
Sentence: 26    
agnirjanitā sa mai 'mūṃ jāyāṃ dadātu svāhā \ somo janimān sa māmuyā janimantaṃ karotu svāhā \ pūṣā jñātimān sa māmuṣyai pitrā mātrā bʰrātr̥bʰirjñātimantaṃ karotu svāhā ityājyena \26\
Sentence: 27    
mahāvyāhr̥tisarvaprāyaścittāntarametadāvāpastʰānamājyahaviṣi \27\
Sentence: 28    
vyāhr̥ti sviṣṭakr̥toḥ stʰālīpāke \28\
Sentence: 29    
tataṃ ma āpaḥ udvayaṃ tamasaspari udutyam citramimaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tadastu mitrāvaruṇā vaṣaṭte viṣṇo iṣṭebʰyo vaṣal̥aniṣṭebʰyaḥ bʰeṣajaṃ duriṣṭyai niṣkr̥tyai daurārdʰyai r̥ddʰyai samr̥ddʰyai devībʰyastanūbʰyaḥ yata indra bʰayāmahe tvaṃ naḥ paścāt adyādyāśvaśvaḥ sūryo no divaspāntu bʰūrbʰuvaḥ svaḥ ayāścāgne iti sarvaprāyaścittāhutīrhutvā manasā prājāpatyaṃ mahāvyāhr̥tayaścatasra ityetā āhutīrhutvā savye pāṇau ye kuśāstān dakṣiṇenāgre saṃgr̥hya mūle savyena teṣāmagraṃ sruve samanakti madʰyamājyastʰālyāṃ mūlaṃ ca \ atʰa cet stʰālīpākeṣu srucyagraṃ madʰyamaṃ sruve mūlamājyastʰālyāṃ tānanuprahr̥tya agnervāso 'si iti samidʰo 'bʰyādʰāya yatʰoktaṃ paryukṣaṇanamanuprahr̥tya paridʰīnnavā nitye praṇītāḥ parigr̥hya diśo vyudukṣati tristriḥ prācyāṃ pratʰamamevaṃ pradakṣinaṃ pratidiśamūrdʰvaṃ ca prācīṃ ninīya udīcīrvā tāḥ spr̥ṣṭvā prāṇānmukʰaṃ ca saṃmr̥śati \ utsarjanaṃ brahmaṇaḥ \\29\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.