TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 4
Previous part

Khanda: 4 
atʰa caturtʰaḥ kʰaṇḍaḥ


Sentence: 1    dakṣiṇato brahmāṇaṃ pratiṣṭʰāpya udapātraṃ bʰūrbʰuvaḥ suvaḥ ityuttarataḥ praṇītāḥ kuśataruṇe aviṣame aviccʰinnāgre anantargarbʰe prādeśena pramāya kuśena \1\
Sentence: 2    
cʰinatti pavitre stʰaḥ iti \1\
Sentence: 2    
dve trīṇi bʰavanti \2\
Sentence: 3    
vaiṣṇavyau ityabʰyukṣya tyaṃ cidaśvamiti pradakṣiṇagrantʰim \3\
Sentence: 4    
prāgagre dʰārayan ājyastʰālyā upari mahīnāṃ payo 'si ityājyaṃ nirvapati \4\
Sentence: 5    
udīco 'ṅgārānnirūhya iṣe tvā ityadʰiśritya triravadyotya kuśataruṇe pratyasya ūrje tvā iti trirudagudvāsyāṅgarān pratyūhya aṅguṣṭʰopakaniṣṭʰikābʰyāmūrdʰvāgre prahvīkr̥tya ājye pratyasya trirutpunāti sāvituṣṭvā prasava utpunāmyaccʰidreṇa pavitreṇa vasoḥ sūryasya raśmibʰiḥ iti \5\
Sentence: 6    
ājyasaṃskāraḥ sarvatra \6\
Sentence: 7    
nāsaṃskr̥tena juhuyāt \7\
Sentence: 8    
sruve cāpaḥ saviturvaḥ iti \8\
Sentence: 9    
tāḥ prokṣaṇīḥ sruvaṃ pratitapya kuśaiḥ saṃmr̥jya punaḥ pratitapya nidʰāya evaṃ srucaṃ ca sastʰālīpāke prokṣitā āpaḥ praṇītāḥ prokṣaṇīśca \9\
Sentence: 10    
srucaḥ pātramartʰalakṣaṇagrahaṇam \\10\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.