TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 3
Previous part

Khanda: 3 
atʰa tr̥tīyaḥ kʰaṇḍaḥ


Sentence: 1    pratiśrute juhoti \1\
Sentence: 2    
caturaśraṃ gomayena stʰaṇḍilamupalipya pūrvayorvidiśayoḥ dakṣiṇāṃ prācīṃ pritrya uttarāṃ daive prācīmevaika udaksaṃstʰāṃ madʰye rekʰāṃ likʰitvā tasyā dakṣiṇata upariṣṭādūrdʰvāmekāṃ madʰya ekāmuttarata ekāṃ tāmabʰyukṣya agniṃ dadʰāmi manasā śivenāyamastu saṅgamano vasūnām no hiṃsīḥ stʰaviraṃ kumāraṃ śaṃ no bʰava dvipade śaṃ catuṣpade ityagniṃ praṇīya tūṣṇīṃ pradakṣiṇam \ agneḥ samantāt pāṇinā sodakena triḥ parimārṣṭi \2\
Sentence: 3    
tat samūhanamityācakṣate \3\
Sentence: 4    
sakr̥dapasavyaṃ pitrye \4\
Sentence: 5    
atʰa paristaraṇam \5\
Sentence: 6    
dakṣiṇena kuśānādāya savyenāpanoti \6\
Sentence: 7    
dakṣiṇaṃ jānvācya prāgagraiḥ kuśaiḥ paristr̥ṇāti \7\
Sentence: 8    
trivr̥t pañcavr̥dvā \8\
Sentence: 9    
purastāt pratʰamam \9\
Sentence: 10    
atʰa paścānmūlānyagraiḥ praccʰādayati sarvāścāvr̥to dakṣiṇataḥ pravr̥ttaya udaksaṃstʰā bʰavanti \10\
Sentence: 11    
sakr̥dapasavyaṃ pitrye \11\
Sentence: 12    
nājyāhutiṣu nityaṃ paristaraṇam \12\
Sentence: 13    
nityāhutiṣu \\13\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.