TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 6
Previous part

Khanda: 6 
atʰa ṣaṣṭʰaḥ kʰaṇḍaḥ


Sentence: 1    vyākʰyātaḥ pratiśrute homakalpaḥ prakr̥tirbʰūtikarmaṇām \1\
Sentence: 2    
sarvāsāṃ cājyāhutīnāṃ śākʰāpaśūnāṃ carupākayajñānāṃ ca \2\
Sentence: 3    
anāmnātamantrāsvādiṣṭadevatāsu amuṣmai svāhā iti śuddʰena \3\
Sentence: 4    
yadi pākayajñāḥ samānakālāḥ syurāvāpastʰāne pradʰānānyevāvartayedānupūrvyeṇa \4\
Sentence: 5    
ta ete aprayājā ananuyājā anil̥ā anigadā asāmidʰenīkāśca sarve pākayajñā bʰavanti \5\
Sentence: 6    
tadapi ślokāḥ_ huto 'gnihotrahomena ahuto balikarmaṇā prahutaḥ pitr̥karmaṇā prāśito brāhmaṇe hutaḥ anūrdʰvajñurvyūl̥hajānuḥ juhuyāt sarvadā haviḥ na hi bāhyahutaṃ devāḥ pratigr̥hṇanti karhicit raudraṃ ca rākṣasaṃ pitryamāsuraṃ cābʰicārikam uktvā mantraṃ spr̥śedāpa ālabʰyātmānameva ca \\7\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.