TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 2
Previous part

Khanda: 2 
atʰa dvitīyaḥ kʰaṇḍaḥ


Sentence: 1    jāyāmupagrahīṣyamāṇaḥ anr̥kṣarāḥ iti varakān gaccʰato 'numantrayate \1\
Sentence: 2    
abʰigamane puṣpapʰalayavānādāya udakumbʰaṃ ca ahamayaṃ bʰo iti triḥ procya varite prāṅmukʰā gr̥hyāḥ pratyaṅmukʰā āvahamānāḥ kanyāṃ varayanti imāmamuṣmā ittʰaṃ gotrāya iti \2\
Sentence: 3    
ubʰayato rucite pūrṇapātrīmabʰimr̥śanti puṣpākṣatapʰalahiraṇyamiśrān \ anādʰr̥ṣṭamasyanādʰr̥ṣyaṃ devānāmojo abʰiśastipā anabʰiśastyañjasā satyamupageṣaṃ suvite dʰāḥ ityuttʰāya kanyāyā ācāryaḥ ā naḥ prajām iti mūrdʰni niṣiñcati prajāstvayi dadʰāmi \ paśūṃstvayi dadʰāmi \ tejo brahmavarcasyaṃ tvayi dadʰāmi iti ca \\3\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.