TITUS
Text collection: RV 
R̥g-Veda
Text: KausGS 
Kauṣītaki-Grhya-Sūtra



On the basis of the edition by
T.R. Chintamani,
The Kauśītaka Gr̥hyasūtras
with the commentary of Bhavatrata,
Madras: University of Madras 1944

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]




Adhyaya: 1 
Khanda: 1 
pratʰamādʰyāye pratʰamaḥ kʰaṇḍaḥ


Sentence: 1    
uttʰāya prātarācamyāharahaḥ svādʰyāyamadʰīyīta adyā no deva savitaḥ iti dve apehi manasaspate iti sūktam r̥taṃ ca satyaṃ ca iti sūktamādityā avahikʰyata iti vargadvayam mahi vo mahatāmiti sūktaśeṣaḥ indraśreṣṭʰāni ityekā haṃsaḥ śuciṣat ityekā namo mahadbʰyaḥ ityekā mamāgne varcaḥ iti sūktam yenedamiti sūktam svasti no mimītāmiti pañca r̥caḥ \1\
Sentence: 2    
catvāraḥ pākayajñāḥ \2\
Sentence: 3    
huto 'hutaḥ prahutaḥ prāśita iti \3\
Sentence: 4    
pañcasu bahiḥ śālāyāḥ \4\
Sentence: 5    
vivāhe cūl̥ākaraṇa upanayane keśānte sīmantonnayana iti \5\
Sentence: 6    
upalipyoddʰatya prokṣya agnimupasamādʰāya \6\
Sentence: 7    
nirmantʰyaike vivāhe \7\
Sentence: 8    
udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gr̥hṇīyāt \ jāyā lakṣaṇasaṃpannā syāt \8\
Sentence: 9    
yasyā abʰyātmamaṅgāni syuḥ samāḥ keśāntāḥ \9\
Sentence: 10    
āvartāvapi yasyai syātāṃ pradakṣiṇau grīvāyāṃ ṣaḍvīrān janayiṣyatīti vidyāt \\10\\



Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.