TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 5
Previous part

Paragraph: 5 


Sentence: 1    gāyatryau sviṣṭakr̥taḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmas
Sentence: 2    
tejo vai brahmavarcasaṃ gāyatrī
Sentence: 3    
tejasvī brahmavarcasī bʰavati ya evaṃ vidvān gāyatryau kuruta
Sentence: 4    
uṣṇihāv āyuṣkāmaḥ kurvītā/yur
Sentence: 5    
uṣṇik
Sentence: 6    
sarvam āyur eti ya evaṃ vidvān uṣṇihau kurute
Sentence: 7    
'nuṣṭubʰau svargakāmaḥ kurvīta
Sentence: 8    
dvayor anuṣtubʰoś catuḥṣaṣṭir akṣarāṇi, traya ima ūrdʰvā ekaviṃśā lokā; ekaviṃśatyaikaviṃśatyaivemām̐l lokān rohati, svarga eva loke
   
catuḥṣaṣṭitamena pratitiṣṭhati
Sentence: 9    
pratitiṣṭhati ya evaṃ vidvān anuṣṭubʰau kurute
Sentence: 10    
br̥hatyau śrīkāmo yaśaskāmaḥ kurvīta
Sentence: 11    
śrīr vai yaśaś cʰandasām br̥hatī
Sentence: 12    
śriyam eva yaśa ātman dʰatte ya evaṃ vidvān br̥hatyau kurute
Sentence: 13    
paṅktī yajñakāmaḥ kurvīta
Sentence: 14    
pāṅkto vai yajña
Sentence: 15    
upainaṃ yajño namati ya evaṃ vidvān paṅktī kurute
Sentence: 16    
triṣṭubʰau vīryakāmaḥ kurvītau/jo
Sentence: 17    
indriyaṃ vīryaṃ triṣṭub==
Sentence: 18    
ojasvīndriyavān vīryavān bʰavati ya evaṃ vidvāṃs triṣṭubʰau kurute
Sentence: 19    
jagatyau paśukāmaḥ kurvīta
Sentence: 20    
jāgatā vai paśavaḥ
Sentence: 21    
paśumān bʰavati ya evaṃ vidvāñ jagatyau kurute
Sentence: 22    
virājāv annādyakāmaḥ kurvītā/nnaṃ
Sentence: 23    
vai virāṭ
Sentence: 24    
tasmād yasyaiveha bʰūyiṣṭham annam bʰavati sa eva bʰūyiṣṭhaṃ
   
loke virājati, tad virājo virāṭtvaṃ
Sentence: 25    
vi sveṣu rājati, śreṣṭhaḥ svānām bʰavati ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.