TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 6
Previous part

Paragraph: 6 


Sentence: 1    atʰo pañcavīryaṃ etac cʰando yad virāḍ
Sentence: 2    
yat tripadā tenoṣṇihāgāyatryau, yad asyā ekādaśākṣarāṇi padāni
   
tena triṣṭub, yat trayastriṃśadakṣarā tenānuṣṭum.
   
na ekenākṣareṇa cʰandāṃsi viyanti na dvābʰyāṃ.
   
yad virāṭ tat pañcamaṃ
Sentence: 3    
sarveṣāṃ cʰandasāṃ vīryam avarunddʰe,
   
sarveṣāṃ cʰandasāṃ vīryam aśnute,
   
sarveṣāṃ cʰandasāṃ sāyujyaṃ sarūpatāṃ salokatām aśnute,
   
'nnādo 'nnapatir bʰavaty,
   
aśnute prajayānnādyaṃ ya evaṃ vidvān virājau kurute
Sentence: 4    
tasmād virājāv eva kartavye
Sentence: 5    
preddʰo agna, imo agna ity ete
Sentence: 6    
r̥taṃ vāva dīkṣā satyaṃ dīkṣā, tasmād dīkṣitena satyam eva vaditavyam
Sentence: 7    
atʰo kʰalv āhuḥ:
   
ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ;
   
satyasaṃhitā vai devā, anr̥tasaṃhitā manuṣyā iti
Sentence: 8    
vicakṣaṇavatīṃ vācaṃ vadec
Sentence: 9    
cakṣur vai vicakṣaṇaṃ, vi hy enena paśyatīty
Sentence: 10    
etad dʰa vai manuṣyeṣu satyaṃ nihitaṃ yac cakṣus
Sentence: 11    
tasmād ācakṣāṇam āhur:
   
adrāg iti. sa yady adarśam ity āhātʰāsya śrad dadʰati.
   
yady u vai svayam paśyati, na bahūnāṃ canānyeṣāṃ śrad dadʰāti
Sentence: 12    
tasmād vicakṣaṇavatīm eva vācaṃ vadet, satyottarā haivāsya vāg
   
uditā bʰavati bʰavati



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.