TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 4
Previous part

Paragraph: 4 


Sentence: 1    tvam agne sapratʰā asi, soma yās te mayobʰuva ity ājyabʰāgayoḥ
   
puronuvākye anubrūyād, yaḥ pūrvam anījānaḥ syāt tasmai
Sentence: 2    
tvayā yajñaṃ vi tanvata iti, yajñam evāsmā etad vitanoty
Sentence: 3    
agniḥ pratnena manmanā, soma gīrbʰiṣ ṭvā vayam iti, yaḥ
   
pūrvam ījānaḥ syāt tasmai
Sentence: 4    
pratnam iti pūrvaṃ karmābʰivadati
Sentence: 5    
tat-tan nādr̥tyam
Sentence: 6    
agnir vr̥trāṇi jaṅgʰanat, tvaṃ somāsi satpatir iti vārtragʰnāv eva kuryād
Sentence: 7    
vr̥traṃ eṣa hanti yaṃ yajña upanamati,
   
tasmād vārtragʰnāv eva kartavyāv
Sentence: 8    
agnir mukʰam pratʰamo devatānām, agniś ca viṣṇo tapa uttamam maha ity
   
āgnāvaiṣṇavasya haviṣo yājyānuvākye bʰavata
Sentence: 9    
āgnāvaiṣṇavyau rūpasamr̥ddʰe.
   
etad vai yajñasya samr̥ddʰaṃ yad rūpasamr̥ddʰaṃ,
   
yat karma kriyamāṇam r̥g abʰivadaty
Sentence: 10    
Agniś ca ha vai Viṣṇuś ca devānāṃ dīkṣāpālau, tau dīkṣāyā īśāte.
   
tad yad āgnāvaiṣṇavaṃ havir bʰavati yau dīkṣāyā īśāte tau prītau dīkṣām
   
prayacʰatāṃ, yau dīkṣayitārau tau dīkṣayetām iti
Sentence: 11    
triṣṭubʰau bʰavataḥ sendriyatvāya



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.