TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 5
Previous part

Adhyaya: 5  
Line of ed.: 12  Adhyāya 5.


Paragraph: 1  
Sentence: a   Line of ed.: 13    vaśaṃ śaṃsati, vaśe ma idaṃ sarvam asad {asād L} iti \
Sentence: b     
ekaviṃśatir bʰava/nty. Line of ed.: 14 
Sentence: c     
ekaviṃśatir hi antar udare vikr̥tayaḥ \
Sentence: d     
atʰo ekaviṃśo vai Line of ed.: 15  stomānāṃ pratiṣṭʰā.
Sentence: e     
pratiṣtʰodaram annādyānām \
Sentence: f     
vicʰandaso bʰavanti.
Sentence: g   Line of ed.: 16    
vikṣudram iva antastyam aṇīya iva ca stʰavīya iva ca \
Sentence: h     
tāḥ Line of ed.: 17  praṇāvaṃ cʰandaskāraṃ yatʰopapādaṃ śaṃsati.
Sentence: i     
yatʰopapādam iva Line of ed.: 18  antastyaṃ hrasīya iva ca drāgʰīya iva ca \
Sentence: j     
atʰa sūdadohāḥ \
Page of ed.: 97  
Sentence: k   Line of ed.: 1    
prāṇo vai sūdadohāḥ.
Sentence: l     
prāṇena parvāṇi saṃdadʰāti \
Sentence: m     
tām atrotsr̥jati Line of ed.: 2  dvādaśakr̥tvaḥ śastvā.
Sentence: n     
dvādaśavidʰā ime prāṇāḥ, sapta śīrṣaṇyā Line of ed.: 3 , dvau stanyau, trayo 'vāñco.
Sentence: o     
'tra vai prāṇā āpyante, 'tra saṃskriyante.
Sentence: p   Line of ed.: 4    
tasmād enām atrotsr̥jati \
Sentence: q     
indrāgnī yuvaṃ su na (RV VIII 40,1a) ity aindrāgnā ūrū Page of ed.: 97   Line of ed.: 5  urvaṣṭʰīve pratiṣṭʰe \
Sentence: r     
tāḥ ṣaṭ padā bʰavanti.
Sentence: s     
pratiṣṭʰāyā eva.
Sentence: t     
dvipra/tiṣṭʰo Line of ed.: 6  vai puruṣaś, catuṣpādāḥ paśavo.
Sentence: u     
yajamānam eva tad dvipratiṣṭʰaṃ Line of ed.: 7  catuṣpātsu paśuṣu pratiṣṭʰāpayati \
Sentence: v     
dvitīyā saptapadā bʰavati.
Sentence: w     
tāṃ Line of ed.: 8  gāyatrīṃ cānuṣṭubʰaṃ ca karoti.
Sentence: x     
brahma vai gāyatrī.
Sentence: y     
vāg anuṣṭub.
Sentence: z     
brahmaṇaiva Line of ed.: 9  tad vācaṃ saṃdadʰāti \
Sentence: aa     
triṣṭubʰam antataḥ śaṃsati.
Sentence: ab     
vīryaṃ vai triṣṭub.
Sentence: ac     
vīryeṇaiva Line of ed.: 10  tat paśūn parigacʰati.
Sentence: ad     
tasmāt paśavo vīryam anūpatiṣṭʰanta īryatāṃ caivā/bʰyuttʰānaṃ Line of ed.: 11  ca \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 12    
pra vo mahe mandamānāyāndʰasa (RV X 50,1a) ity aindre niṣkevalye nividaṃ Line of ed.: 13  dadʰāti.
Sentence: b     
pratyakṣād dʰy eva tad ātman vīryaṃ dʰatte \
Sentence: c     
tās triṣṭubjagatyo Line of ed.: 14  bʰavanti \
Sentence: d     
tad āhur.
Sentence: e     
atʰa kasmāt triṣṭubjagatīṣu nividaṃ dadʰātīti \
Sentence: f     
na Line of ed.: 15  ha etasyāhna ekaṃ cʰando nividaṃ dādʰāra, na vivyāceti.
Sentence: g   Line of ed.: 16    
tasmāt triṣṭubjagatīṣu nividaṃ dadʰāti \
Sentence: h     
tad etad ahas trinivitkaṃ vidyā/d. Line of ed.: 17 
Sentence: i     
vaśo nivid.
Sentence: j     
vālakʰilyā nivin.
Sentence: k     
nivid eva nivid.
Sentence: l     
evam enat trini/vitkaṃ Line of ed.: 18  vidyāt \
Sentence: m     
atʰa sūkte vane na yo ny adʰāyi cākan (RV X 29,1a), yo Page of ed.: 98   Line of ed.: 1  jāta eva pratʰamo manasvān (RV II 12,1a) iti.
Sentence: n     
tayor asty anne samasya yad asan ma/nīṣā Line of ed.: 2  (RV X 29,4d) ity.
Sentence: o     
annādyasyāvaruddʰyai \
Sentence: p     
atʰāvapanam.
Sentence: q     
ete antareṇaindrīṇāṃ daśa/tīnāṃ Line of ed.: 3  triṣṭubjagatīnāṃ br̥hatīsaṃpannānāṃ yāvatīr āvapante, tāvanty ū/rdʰvam Line of ed.: 4  āyuṣo varṣāṇi jīvanty.
Sentence: r     
etena haivāvapanenāyur āpyate \
Sentence: s     
prajāṃ me Line of ed.: 5  paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati \
Sentence: t     
tārkṣyaṃ śaṃsati.
Sentence: u   Line of ed.: 6    
svastvayanaṃ {+ svastyayanaṃ?, svastvayanaṃ otherwise unknown} vai tārkṣyaḥ.
Sentence: v     
svastitāyai.
Sentence: w     
svastvayanam {+ svastyayanam?} eva tat kurute \
Sentence: x   Line of ed.: 7    
ekapadāṃ śaṃsaty, ekadʰedaṃ sarvam asānīty, atʰo sarvāṃ cʰandaskr̥tim āpnavā/nīti Line of ed.: 8  \
Sentence: y     
indraṃ viśvā avīvr̥dʰann (RV I 11,1a) iti.
Sentence: z     
padānuṣaṅgās.
Sentence: aa     
tāḥ saptānuṣajati.
Sentence: ab   Line of ed.: 9    
sapta vai śīrṣan prāṇāḥ.
Sentence: ac     
śīrṣann eva tat prāṇān dadʰāty.
Sentence: ad     
aṣṭamīṃ nānuṣajati, Line of ed.: 10  vāg aṣṭamī, nen me vāk prāṇair anuṣaktāsad iti.
Sentence: ae     
tasmād u vāk samā/nāyatanā Line of ed.: 11  prāṇaiḥ saty ananuṣaktā \
Sentence: af     
virājaḥ śaṃsaty.
Sentence: ag     
annaṃ vai virājo.
Sentence: ah   Line of ed.: 12    
'nnādyasyāvaruddʰyai \
Sentence: ai     
vāsiṣṭʰena paridadʰāti, vasiṣṭʰo 'sānīti \
Sentence: aj     
eṣa Line of ed.: 13  stomo maha ugrāya vāha (RV VII 24,5a) iti mahadvatyā rūpasmr̥ddʰayā \
Sentence: ak     
dʰurī/vātyo Line of ed.: 14  na vājayann adʰāyi- (RV VII 24,5b) -ity.
Sentence: al     
anto vai dʰur.
Sentence: am     
anta etad ahar.
Sentence: an     
etasyāhno rūpam \
Sentence: ao   Line of ed.: 15    
indra tvāyam arka īṭṭe vasūnām (RV VII 24,5c) ity arkavatyā rūpasamr̥ddʰayā \
Sentence: ap     
divīva Line of ed.: 16  dyām adʰi naḥ śromataṃ dʰā (RV VII 24,5d) iti.
Sentence: aq     
yatra ha kva ca brahmaṇyā vāg udyate Line of ed.: 17 , tad dʰāsya kīrtir bʰavati, yatraivaṃ vidvān etayā paridadʰāti.
Sentence: ar     
tasmād evaṃ Line of ed.: 18  vidvān etayaiva paridadʰyāt \\ 2 \\

Page of ed.: 99  
Paragraph: 3  
Sentence: a   Line of ed.: 1    
tat savitur vr̥ṇīmahe (RV V 82,1a), 'dyā no deva savitar (RV V 82,4a) iti vaiśvadevasya prati/padanucarāv Line of ed.: 2  aikāhikau rūpasamr̥ddʰau.
Sentence: b     
bahu etasminn ahani kiñca/-kiñca Line of ed.: 3  vāraṇaṃ kriyate.
Sentence: c     
śāntyā eva.
Sentence: d     
śāntir vai pratiṣṭʰā-.
Sentence: e     
ekāhaḥśāntyām eva Line of ed.: 4  tat pratiṣṭʰāyām antataḥ pratitiṣṭʰanti \
Sentence: f     
pratitiṣṭʰati ya evaṃ veda yeṣāṃ Line of ed.: 5  caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: g     
tad devasya savitur vāryaṃ mahad (RV IV 53,1a) iti Line of ed.: 6  sāvitram.
Sentence: h     
anto vai mahad.
Sentence: i     
anta etad ahar.
Sentence: j     
etasyāhno rūpam \
Sentence: k     
katarā pūrvā Line of ed.: 7  katarāparāyor (RV I 185,1a) iti dyāvāpr̥tʰivīyaṃ samānodarkaṃ.
Sentence: l     
samānodarkaṃ Line of ed.: 8  etad ahar.
Sentence: m     
etasyāhno rūpam \
Sentence: n     
anaśvo jāto anabʰīśur uktʰya (RV IV 36,1a) ity ārbʰa/vam Line of ed.: 9  \
Sentence: o     
ratʰas tricakra (RV IV 36,1b-part) iti.
Sentence: p     
yad etat, trivat tad.
Sentence: q     
anto vai trivad.
Sentence: r     
anta etad a/har. Line of ed.: 10 
Sentence: s     
etasyāhno rūpam \
Sentence: t     
asya vāmasya palitasya hotur (RV I 164,1a) iti vaiśvadevaṃ Line of ed.: 11  bahurūpaṃ.
Sentence: u     
bahurūpam etad ahar.
Sentence: v     
etasyāhno rūpam \
Sentence: w     
gaurīr mimāya Line of ed.: 12  salilāni takṣati- (RV I 164,41a) -ity etad antam \
Sentence: x     
ā no bʰadrāḥ kratavo yantu Line of ed.: 13  viśvata (RV I 89,1a) iti vaiśvadevaṃ nividdʰānam aikāhikaṃ rūpasamr̥ddʰaṃ.
Sentence: y     
bahu Line of ed.: 14  etasminn ahani kiñca-kiñca vāraṇaṃ kriyate.
Sentence: z     
śāntyā eva.
Sentence: aa     
śā/ntir Line of ed.: 15  vai pratiṣṭʰā-.
Sentence: ab     
-ekāhaḥśāntyām eva tat pratiṣṭʰāyām antataḥ pratitiṣṭʰanti \
Sentence: ac   Line of ed.: 16    
pratitiṣṭʰati ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: ad   Line of ed.: 17    
vaiśvānarāya dʰiṣaṇām r̥tāvr̥dʰa (RV III 2,1a) ity āgnimārutasya pratipad.
Sentence: ae     
anto vai Line of ed.: 18  dʰiṣaṇā-.
Sentence: af     
-anta etad ahar.
Sentence: ag     
etasyāhno rūpam \
Sentence: ah     
prayajyavo maruto bʰrājadr̥ṣṭaya (RV V 55.1a) Line of ed.: 19  iti mārutaṃ samānodarkaṃ.
Sentence: ai     
samānodarkaṃ etad ahar.
Sentence: aj     
etasyāhno rūpam \
Sentence: ak   Line of ed.: 20    
jātavedase sunavāma somam (RV I 99,1a) iti jātavedasyāṃ purastāt sūktasya śaṃsati Line of ed.: 21 
Sentence: al     
svastyayanaṃ vai jātavedasyā (jātavedasyāḥ R in text).
Sentence: am     
svastitāyai.
Sentence: an     
svastyayanam eva tat kurute \
Page of ed.: 100  
Sentence: ao   Line of ed.: 1    
imaṃ stomam arhate jātavedasa (RV I 94,1a) iti jātavedasyaṃ samānodarkaṃ.
Sentence: ap     
samāno/darkaṃ Line of ed.: 2  etad ahar.
Sentence: aq     
etasyāhno rūpam, ahno rūpam \\ 3 \\


Line of ed.: 3  \\ ity aitareyapratʰamāraṇyake pañcamo 'dʰyāyaḥ \\

Line of ed.: 4 
\\ iti pratʰamāraṇyakaṃ samāptam \\


Page of ed.: 101  
Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.