TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 4
Previous part

Adhyaya: 4  
Line of ed.: 11  Adhyāya 4.


Paragraph: 1  
Sentence: a   Line of ed.: 12    atʰa sūdadohāḥ \
Sentence: b     
prāṇo vai sūdadohāḥ.
Sentence: c     
prāṇena parvāṇi Page of ed.: 92   Line of ed.: 13  saṃdadʰāti \
Sentence: d     
atʰāto grīvāḥ \
Sentence: e     
ācakṣate yatʰācʰandasam uṣṇiha Line of ed.: 14  iti \
Sentence: f     
atʰa sūdadohāḥ \
Sentence: g     
prāṇo vai sūdadohāḥ.
Sentence: h     
prāṇena parvāṇi Line of ed.: 15  saṃdadʰāti \
Sentence: i     
atʰātaḥ śiraḥ \
Sentence: j     
tad gāyatrīṣu bʰavaty.
Sentence: k     
agraṃ vai cʰandasāṃ Line of ed.: 16  gāyatry.
Sentence: l     
agram aṅgānāṃ śiraḥ \
Sentence: m     
tad arkavatīṣu bʰavaty.
Sentence: n     
agnir arkaḥ \
Sentence: o     
Page of ed.: 94   Line of ed.: 1  nava bʰavanti.
Sentence: p     
navakapālaṃ vai śiraḥ \
Sentence: q     
daśamīṃ śaṃsati.
Sentence: r     
tvak keśā Line of ed.: 2  ity eva bʰavati \
Sentence: s     
atʰo stomātiśaṃsanāyā eva \
Sentence: t     
tau trivr̥c ca Line of ed.: 3  stomo bʰavato gāyatraṃ ca cʰanda.
Sentence: u     
etayor vai stomacʰandasoḥ prajā/tim Line of ed.: 4  anu sarvam idaṃ prajāyate, yad idaṃ kiñ ca.
Sentence: v     
prajātyai \
Sentence: w     
prajāyate Line of ed.: 5 prajayā paśubʰir ya evaṃ veda \
Sentence: x     
atʰa sūdadohāḥ \
Sentence: y     
prāṇo vai Line of ed.: 6  sūdadohāḥ.
Sentence: z     
prāṇena parvāṇi saṃdadʰāti \
Sentence: aa     
atʰāto vijavaḥ \
Sentence: ab     
Line of ed.: 7  virājo bʰavanti.
Sentence: ac     
tasmāt puruṣaḥ puruṣam āha, vi asmāsu Line of ed.: 8  rājasi, grīvā vai dʰārayasīti, stabʰamānaṃ , yad dutāḥ sambā/l̥hatamāḥ Line of ed.: 9  satyo +natamāṃ {Ed. Keith satyo 'nnatamāṃ: Hoffmann Aufs. I 170f.} pratyacyante.
Sentence: ad     
'nnaṃ hi virāl̥ (virāṭ A, R).
Sentence: ae     
annam u Line of ed.: 10  vīryam \
Sentence: af     
atʰa sūdadohāḥ \
Sentence: ag     
prāṇo vai sūdadohāḥ.
Sentence: ah     
prāṇena parvāṇi Line of ed.: 11  saṃdadʰāti \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 12    
atʰāto dakṣiṇaḥ pakṣaḥ \
Sentence: b     
so 'yaṃ lokaḥ.
Sentence: c     
so 'yam agniḥ.
Sentence: d     
Line of ed.: 13  vāk.
Sentence: e     
tad ratʰantaraṃ.
Sentence: f     
sa vasiṣṭʰas.
Sentence: g     
tac cʰataṃ.
Sentence: h     
tāni ṣaḍ vīryāṇi bʰavanti \
Sentence: i   Line of ed.: 14    
saṃpāta eva kāmānām abʰyāptyai pratiṣṭʰityā.
Sentence: j     
annādyāya paṅktiḥ \
Sentence: k   Line of ed.: 15    
atʰa sūdadohāḥ \
Sentence: l     
prāṇo vai sūdadohāḥ.
Sentence: m     
prāṇena parvāṇi saṃda/dʰāti Line of ed.: 16  \
Sentence: n     
atʰāta uttaraḥ pakṣaḥ \
Sentence: o     
so 'sau lokaḥ.
Sentence: p     
so 'sāv āditya/s. Line of ed.: 17 
Sentence: q     
tat manas.
Sentence: r     
tad br̥hat.
Sentence: s     
sa bʰaradvājas.
Sentence: t     
tac cʰataṃ.
Sentence: u     
tāni ṣaḍ vīryāṇi bʰavanti \
Sentence: v     
saṃpāta Line of ed.: 18  eva kāmānām abʰyāptyai pratiṣṭʰityā.
Sentence: w     
annādyāya paṅktiḥ \
Sentence: x     
ūnā/tiriktau Page of ed.: 95   Line of ed.: 1  bʰavato.
Sentence: y     
vr̥ṣā vai br̥had.
Sentence: z     
yoṣā ratʰantaram.
Sentence: aa     
atiriktaṃ vai puṃso.
Sentence: ab     
nyūnaṃ Line of ed.: 2  striyai.
Sentence: ac     
tasmād ūnātiriktau bʰavataḥ \
Sentence: ad     
atʰo ekena ha vai pattreṇa Line of ed.: 3  suparṇasyottaraḥ pakṣo jyāyāṃs.
Sentence: ae     
tasmād ekayarcottaraḥ pakṣo bʰūyān bʰa/vati Line of ed.: 4  \
Sentence: af     
atʰa sūdadohāḥ \
Sentence: ag     
prāṇo vai sūdadohāḥ.
Sentence: ah     
prāṇena parvāṇi Line of ed.: 5  saṃdadʰāti \
Sentence: ai     
atʰātaḥ puccʰam \
Sentence: aj     
ekaviṃśatir dvipadā bʰavanty.
Sentence: ak     
e/kaviṃśatir Line of ed.: 6  hīmāni pratyañci suparṇasya pattrāṇi bʰavanti \
Sentence: al     
atʰo Line of ed.: 7  ekaviṃśo vai stomānāṃ pratiṣṭʰā.
Sentence: am     
pratiṣṭʰā puccʰaṃ vayasām \
Sentence: an     
dvāviṃśīṃ Line of ed.: 8  śaṃsati.
Sentence: ao     
pratiṣṭʰayor eva tad rūpaṃ kriyate.
Sentence: ap     
tasmāt sarvāṇi vayāṃsi puccʰena Line of ed.: 9  pratitiṣṭʰanti.
Sentence: aq     
puccʰenaiva pratiṣṭʰāyotpatanti.
Sentence: ar     
pratiṣṭʰā hi puccʰam \
Sentence: as     
sa Line of ed.: 10  eṣa dvābʰyāṃ daśinībʰyāṃ virāḍbʰyām, anayor dvāviṃśyor dvipadayor ayaṃ Line of ed.: 11  puruṣaḥ pratiṣṭʰitaḥ \
Sentence: at     
tasya yat suparṇarūpaṃ, tad asya kāmānām abʰyāptyai \
Sentence: au   Line of ed.: 12    
atʰa yat puruṣarūpaṃ, tad asya śriyai yaśase 'nnādyāyāpacityai \
Sentence: av     
atʰa Line of ed.: 13  sūdadohāḥ \
Sentence: aw     
atʰa dʰāyyā \
Sentence: ax     
atʰa sūdadohāḥ \
Sentence: ay     
vr̥ṣā vai sūdadohā Line of ed.: 14 , yoṣā dʰāyyā.
Sentence: az     
tad ubʰayataḥ sūdadohasā dʰāyyāṃ pariśaṃsati.
Sentence: ba     
tasmād dvayo Line of ed.: 15  retaḥ siktam sad ekatām evāpyeti yoṣām evābʰy.
Sentence: bb     
ata ājānā hi Line of ed.: 16  yoṣātaḥ prajānā.
Sentence: bc     
tasmād enām atra śaṃsati \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 17    
gāyatrīṃ tr̥cāśītiṃ śaṃsaty.
Sentence: b     
ayaṃ vai loko gāyatrī tr̥cāśīti/r.
Sentence: c   Line of ed.: 18    
yad evāsmiṁl loke yaśo, yan maho, yan mitʰunaṃ, yad annādyaṃ, yāpacitis, ta/d Line of ed.: 19  aśnavai, tad āpnavāni, tad avaruṇadʰai, tan me 'sad iti \
Sentence: d     
atʰa sūdadohāḥ \
Page of ed.: 96  
Sentence: e   Line of ed.: 1    
prāṇo vai sūdadohāḥ.
Sentence: f     
prāṇenemaṃ lokaṃ saṃtanoti \
Sentence: g     
bārhatīṃ tr̥cā/śītiṃ Line of ed.: 2  śaṃsaty.
Sentence: h     
antarikṣaloko vai bārhatī tr̥cāśītir.
Sentence: i     
yad evāntarikṣa/loke Line of ed.: 3  yaśo, yan maho, yan mitʰunaṃ, yad annādyaṃ, yāpacitis, tad aśnavai Line of ed.: 4 , tad āpnavāni, tad avaruṇadʰai, tan me 'sad iti \
Sentence: j     
atʰa sūdadohāḥ \
Sentence: k     
prāṇo Line of ed.: 5  vai sūdadohāḥ.
Sentence: l     
prāṇenāntarikṣalokaṃ saṃtanoti \
Sentence: m     
auṣṇihīṃ tr̥cā/śītiṃ Line of ed.: 6  śaṃsaty.
Sentence: n     
asau vai loko dyaur auṣṇihī tr̥cāśītir.
Sentence: o     
yad evāmuṣmi/ṁl Line of ed.: 7  {Ed. Keith evāmuṣṇiṁl} loke yaśo, yan maho, yan mitʰunaṃ, yad annādyaṃ, yāpacitiḥ, yad devānāṃ Line of ed.: 8  daivaṃ, tad aśnavai, tad āpnavāni, tad avaruṇadʰai, tan me 'sad iti \
Sentence: p     
atʰa sūda/dohāḥ Line of ed.: 9  \
Sentence: q     
prāṇo vai sūdadohāḥ.
Sentence: r     
prāṇenāmuṃ lokaṃ saṃtanoti, saṃta/noti Line of ed.: 10  \\ 3 \\


Line of ed.: 11  \\ ity aitareyapratʰamāraṇyake caturtʰo 'dʰyāyaḥ \\

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.