TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 6
Previous part

Aranyaka: 2  
Line of ed.: 1  \\ atʰa dvitīyāraṇyakam \\

Adhyaya: 1  
Line of ed.: 2 
Adhyāya 1.


Paragraph: 1  
Sentence: a   Line of ed.: 3    eṣa pantʰā.
Sentence: b     
etat karma-.
Sentence: c     
-etad brahma-.
Sentence: d     
-etat satyam \
Sentence: e     
tasmān na pramādyet.
Sentence: f     
tan nā/tīyāt Line of ed.: 4  \
Sentence: g     
na hy atyāyan pūrve.
Sentence: h     
ye 'tyāyaṃs, te parābabʰūvuḥ \
Sentence: i     
tad uktam r̥ṣiṇā \
Sentence: j   Line of ed.: 5    
prajā ha tisro atyāyam īyur (RV VIII 101,14a), ny anyā arkam abʰito viviśre (RV VIII 101,14b) \ br̥had dʰa Line of ed.: 6  tastʰau bʰuvaneṣv antaḥ (RV VIII 101,14c), pavamāno harita ā viveśa- (RV VIII 101,14d) -iti \\
Sentence: k     
prajā ha Line of ed.: 7  tisro atyāyam īyur iti, vai imā prajās tisro atyāya/m Line of ed.: 8  āyaṃs tānīmāni vayāṃsi vaṅgāvagadʰāś cerapādāḥ \
Sentence: l     
ny anyā arkam a/bʰito Line of ed.: 9  viviśra iti, imāḥ prajā arkam abʰito niviṣṭā Line of ed.: 10  imam evāgnim \
Sentence: m     
br̥had dʰa tastʰau bʰuvaneṣv antar ity, ada u eva br̥had bʰuvane/ṣv Line of ed.: 11  antar asāv ādityaḥ \
Sentence: n     
pavamāno harita ā viveśeti, vāyur eva Line of ed.: 12  pavamāno diśo harita āviṣṭaḥ \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 13    
uktʰam uktʰam iti vai prajā vadanti.
Sentence: b     
tad idam evoktʰam iyam eva Line of ed.: 14  pr̥tʰivī-.
Sentence: c     
-ito hīdaṃ sarvam uttiṣṭʰati, yad idaṃ kiñca \
Sentence: d     
tasyāgnir arko.
Sentence: e     
'nnam a/śītayo. Line of ed.: 15 
Sentence: f     
'nnena hīdaṃ sarvam aśnute \
Sentence: g     
antarikṣam evoktʰam.
Sentence: h     
antarikṣaṃ Line of ed.: 16  anu patanty.
Sentence: i     
antarikṣam anu dʰāvayanti.
Sentence: j     
tasya vāyur arko.
Sentence: k     
'nnam aśītayo.
Sentence: l   Line of ed.: 17    
'nnena hīdaṃ sarvam aśnute \
Sentence: m     
asāv eva dyaur uktʰam.
Sentence: n     
amutaḥpradānād {Ed. Keith amutaḥ pradānād} dʰīdaṃ Line of ed.: 18  sarvam uttiṣṭʰati, yad idaṃ kiñca.
Sentence: o     
tasyāsāv ādityo 'rko.
Sentence: p     
'nnam aśītayo.
Page of ed.: 102  
Sentence: q   Line of ed.: 1    
'nnena hīdaṃ sarvam aśnute \
Sentence: r     
ity adʰidaivatam \
Sentence: s     
atʰādʰyātmam \
Sentence: t     
puruṣa Line of ed.: 2  evoktʰam.
Sentence: u     
ayam eva mahān prajāpatir.
Sentence: v     
aham uktʰam asmīti vidyāt \
Sentence: w     
tasya Line of ed.: 3  mukʰam evoktʰaṃ, yatʰā pr̥tʰivī tatʰā \
Sentence: x     
tasya vāg arko.
Sentence: y     
'nnam aśītayo.
Sentence: z     
'nnena Line of ed.: 4  hīdaṃ sarvam aśnute \
Sentence: aa     
nāsike evoktʰaṃ, yatʰāntarikṣaṃ tatʰā \
Sentence: ab     
tasya Line of ed.: 5  prāṇo 'rko.
Sentence: ac     
'nnam aśītayo.
Sentence: ad     
'nnena hīdaṃ sarvam aśnute \
Sentence: ae     
tad etad bradʰnasya viṣṭapaṃ, Line of ed.: 6  yad etan nāsikāyai vinatam iva \
Sentence: af     
lalāṭam evoktʰaṃ, yatʰā dyaus tatʰā \
Sentence: ag   Line of ed.: 7    
tasya cakṣur arko.
Sentence: ah     
'nnam aśītayo.
Sentence: ai     
'nnena hīdaṃ sarvam aśnute \
Sentence: aj     
samānam a/śītayo Line of ed.: 8  'dʰyātmaṃ cādʰidaivataṃ cānnam eva-.
Sentence: ak     
-annena hīmāni sarvāṇi bʰūtā/ni Line of ed.: 9  samanantī3ṁ.
Sentence: al     
annenemaṃ lokaṃ jayaty, annenāmuṃ.
Sentence: am     
tasmāt samāna/m Line of ed.: 10  aśītayo 'dʰyātmaṃ cādʰidaivataṃ cānnam eva \
Sentence: an     
tad idam annam annādam iyam eva Line of ed.: 11  pr̥tʰivī-.
Sentence: ao     
-ito hīdaṃ sarvam uttiṣṭʰati, yad idaṃ kiñca \
Sentence: ap     
yad dʰa kiñcedaṃ prertā3i, Line of ed.: 12 tad asau sarvam atti.
Sentence: aq     
yad u kiñcātaḥ praitī3ṁ, tad iyaṃ sarvam atti.
Sentence: ar     
seyam i/ty Line of ed.: 13  ādyāttrī \
Sentence: as     
attā ha ādyo bʰavati \
Sentence: at     
na tasyeśe, yan nādyā/d, Line of ed.: 14  yad vainaṃ nādyuḥ \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 15    
atʰāto retasaḥ sr̥ṣṭiḥ \
Sentence: b     
prajāpate reto devā.
Sentence: c     
devānāṃ reto varṣaṃ.
Sentence: d   Line of ed.: 16    
varṣasya reta oṣadʰaya.
Sentence: e     
oṣadʰīnāṃ reto 'nnam.
Sentence: f     
annasya reto reto.
Sentence: g     
retaso Line of ed.: 17  retaḥ prajāḥ.
Sentence: h     
prajānāṃ reto hr̥dayaṃ.
Sentence: i     
hr̥dayasya reto mano.
Sentence: j     
manaso reto Line of ed.: 18  vāg.
Sentence: k     
vāco retaḥ karma.
Sentence: l     
tad idaṃ karma kr̥tam ayaṃ puruṣo brahmaṇo lokaḥ \
Sentence: m   Line of ed.: 19    
sa irāmayo.
Sentence: n     
yad dʰīrāmayas, tasmād dʰiraṇmayaḥ \
Sentence: o     
hiraṇmayo ha Line of ed.: 20  amuṣmiṁl loke saṃbʰavati.
Sentence: p     
hiraṇmayaḥ sarvebʰyo bʰūtebʰyo dadr̥śe, ya evaṃ Line of ed.: 21  veda \\ 3 \\

Page of ed.: 103  
Paragraph: 4  
Sentence: a   Line of ed.: 1    
taṃ prapadābʰyāṃ prāpadyata brahmemaṃ puruṣaṃ.
Sentence: b     
yat prapadābʰyāṃ prāpadyata Line of ed.: 2  brahmemaṃ puruṣaṃ, tasmāt prapade tasmāt prapade ity ācakṣate, śapʰāḥ kʰurā Line of ed.: 3  ity anyeṣāṃ paśūnām \
Sentence: c     
tad ūrdʰvam udasarpat.
Sentence: d     
ūrū abʰavatām \
Sentence: e     
uru Line of ed.: 4  gr̥ṇīhīty abravīt.
Sentence: f     
tad udaram abʰavat \
Sentence: g     
urv eva me kurv ity abravīt.
Sentence: h     
tad uro 'bʰavat \
Sentence: i   Line of ed.: 5    
udaraṃ brahmeti śārkarākṣyā upāsate.
Sentence: j     
hr̥dayaṃ brahmety āruṇayo.
Sentence: k     
brahmā/haiva Line of ed.: 6  tā3i \ ūrdʰvaṃ tv evodasarpat.
Sentence: l     
tac cʰiro 'śrayata.
Sentence: m     
yac cʰiro 'śrayata, Line of ed.: 7  tac cʰiro 'bʰavat.
Sentence: n     
tac cʰirasaḥ śirastvam \
Sentence: o     
etāḥ śīrṣañ cʰriyaḥ Line of ed.: 8  śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ \
Sentence: p     
śrayante 'smiñ cʰriyo, ya Line of ed.: 9  evam etac cʰirasaḥ śirastvaṃ veda \
Sentence: q     
ahiṃsantāham uktʰam asmy, aham u/ktʰam Line of ed.: 10  asmīti \
Sentence: r     
abruvan, hantāsmāc cʰarīrād utkrāmāma.
Sentence: s     
tad yasminn Line of ed.: 11  utkrānta idaṃ śarīraṃ patsyati, tad uktʰaṃ bʰaviṣyatīti \
Sentence: t     
vāg udakrā/mad. Line of ed.: 12 
Sentence: u     
avadann aśnan pibann āstaiva \
Sentence: v     
cakṣur udakrāmad.
Sentence: w     
apaśyann aśnan pibann āstaiva \
Sentence: x   Line of ed.: 13    
śrotram udakrāmad.
Sentence: y     
aśr̥ṇvann aśnan pibann āstaiva \
Sentence: z     
mana udakrāman.
Sentence: aa     
mīlita Line of ed.: 14  ivāśnan pibann āstaiva \
Sentence: ab     
prāṇa udakrāmat.
Sentence: ac     
tat prāṇa utkrānte 'padyata \
Sentence: ad   Line of ed.: 15    
tad aśīryata-.
Sentence: ae     
-aśārītī3ṁ, tac cʰarīram abʰavat.
Sentence: af     
tac cʰarīrasya śarīratvam \
Sentence: ag   Line of ed.: 16    
śīryate ha asya dviṣan pāpmā bʰrātr̥vyaḥ.
Sentence: ah     
parāsya dviṣan pāpmā Line of ed.: 17  bʰrātr̥vyo bʰavati, ya evaṃ veda \
Sentence: ai     
ahiṃsantaivāham uktʰam asmy aham u/ktʰam Line of ed.: 18  asmīti \
Sentence: aj     
abruvan, hantedaṃ punaḥ śarīraṃ praviśāma.
Sentence: ak     
tad yasmin naḥ Line of ed.: 19  prapanna idaṃ śarīram uttʰāsyati, tad uktʰaṃ bʰaviṣyatīti \
Sentence: al     
vāk prāviśa/d. Line of ed.: 20 
Sentence: am     
aśayad eva \
Sentence: an     
cakṣuḥ prāviśad.
Sentence: ao     
aśayad eva \
Sentence: ap     
śrotraṃ prāviśad.
Sentence: aq     
aśayad eva \
Page of ed.: 104  
Sentence: ar   Line of ed.: 1    
manaḥ prāviśad.
Sentence: as     
aśayad eva \
Sentence: at     
prāṇaḥ prāviśat.
Sentence: au     
tat prāṇe prapanna udatiṣṭʰa/t. Line of ed.: 2 
Sentence: av     
tad uktʰam abʰavat \
Sentence: aw     
tad etad uktʰā3ṁ prāṇa eva \
Sentence: ax     
prāṇa uktʰam ity eva Line of ed.: 3  vidyāt \
Sentence: ay     
taṃ devā abruvaṃs.
Sentence: az     
tvam uktʰam iti.
Sentence: ba     
tvam idaṃ sarvam asi.
Sentence: bb     
tava vayaṃ Line of ed.: 4  smas.
Sentence: bc     
tvam asmākam asīti \
Sentence: bd     
tad apy etad r̥ṣiṇoktam \
Sentence: be     
tvam asmākaṃ tava Line of ed.: 5  smasi- (RV VIII 92,32c) -iti \\ 4 \\

Paragraph: 5  
Sentence: a   Line of ed.: 6    
taṃ devāḥ prāṇayanta.
Sentence: b     
sa praṇītaḥ prātāyata.
Sentence: c     
prātāyītī3ṁ, Line of ed.: 7  tat prātar abʰavat.
Sentence: d     
samāgād itī3ṁ, tat sāyam abʰavad.
Sentence: e     
ahar eva prāṇo, rātrir a/pānaḥ Line of ed.: 8  \
Sentence: f     
vāg agniś.
Sentence: g     
cakṣur asāv ādityaś.
Sentence: h     
candramā mano.
Sentence: i     
diśaḥ śrotraṃ.
Sentence: j     
sa eṣa Line of ed.: 9  prahitāṃ saṃyogo.
Sentence: k     
'dʰyātmam imā devatā.
Sentence: l     
ada u āvir adʰidaivata/m. Line of ed.: 10 
Sentence: m     
ity etat tad uktaṃ bʰavati \
Sentence: n     
etad dʰa sma vai tad vidvān āha hiraṇyadan vaido.
Sentence: o   Line of ed.: 11    
na tasyeśe, yan mahyaṃ na dadyur iti.
Sentence: p     
prahitāṃ aham adʰyātmaṃ saṃyogaṃ Line of ed.: 12  niviṣṭaṃ veda-.
Sentence: q     
-etad dʰa tat \
Sentence: r     
anīśānāni ha asmai bʰūtāni baliṃ Line of ed.: 13  haranti, ya evaṃ veda \
Sentence: s     
tat satyaṃ.
Sentence: t     
sad iti prāṇas.
Sentence: u     
tīty annaṃ.
Sentence: v     
yam ity asā/v Line of ed.: 14  ādityas.
Sentence: w     
tad etat trivr̥t.
Sentence: x     
trivr̥d iva vai cakṣuḥ, śuklaṃ kr̥ṣṇaṃ kanīniketi \
Sentence: y   Line of ed.: 15    
sa yadi ha api mr̥ṣā vadati, satyaṃ haivāsyoditaṃ bʰavati, ya Line of ed.: 16  evam etat satyasya satyatvaṃ veda \\ 5 \\

Paragraph: 6  
Sentence: a   Line of ed.: 17    
tasya vāk tantir, nāmāni dāmāni.
Sentence: b     
tad asyedaṃ vācā tantyā Line of ed.: 18  nāmabʰir dāmabʰiḥ sarvaṃ sitaṃ.
Sentence: c     
sarvaṃ hīdaṃ nāmānī3ṁ, sarvaṃ vācābʰi/vadati Page of ed.: 105   Line of ed.: 1  \
Sentence: d     
vahanti ha enaṃ tantisaṃbaddʰā, ya evaṃ veda \
Sentence: e     
tasyo/ṣṇig Line of ed.: 2  lomāni, tvag gāyatrī, triṣṭum māṃsam, anuṣṭup snāvāny, astʰi jagatī, Line of ed.: 3  paṅktir majjā, prāṇo br̥hatī.
Sentence: f     
sa cʰandobʰiś cʰanno.
Sentence: g     
yac cʰandobʰiś cʰannas, ta/smāc Line of ed.: 4  cʰandāṃsīty ācakṣate \
Sentence: h     
cʰādayanti ha enaṃ cʰandāṃsi pāpā/t Line of ed.: 5  karmaṇo, yasyāṃ kasyāñ cid diśi kāmayate, ya evam etac cʰandasāṃ Line of ed.: 6  cʰandastvaṃ veda \
Sentence: i     
tad uktam r̥ṣiṇā \
Sentence: j     
apaśyaṃ gopām (RV I 164,31a-part-1) ity.
Sentence: k     
eṣa vai gopā.
Sentence: l   Line of ed.: 7    
eṣa hīdaṃ sarvaṃ gopāyati \
Sentence: m     
anipadyamānam (RV I 164,31a-part-2) iti.
Sentence: n     
na hy eṣa kadā Line of ed.: 8  cana saṃviśati \
Sentence: o     
ā ca parā ca patʰibʰiś carantam (RV I 164,31b) ity.
Sentence: p     
ā ca hy eṣa Line of ed.: 9  parā ca patʰibʰiś carati \
Sentence: q     
sa sadʰrīcīḥ sa viṣūcīr vasāna (RV I 164,31c) iti.
Sentence: r   Line of ed.: 10    
sadʰrīcīś ca hy eṣa viṣūcīś ca vasta imā eva diśaḥ \
Sentence: s     
ā varīvartti Line of ed.: 11  bʰuvaneṣv antar (RV I 164,31d) ity.
Sentence: t     
eṣa hy antar bʰuvaneṣv āvarīvartti \
Sentence: u     
atʰo āvr̥tāso Line of ed.: 12  'vatāso na kartr̥bʰir (RV I 55,8c) iti \
Sentence: v     
sarvaṃ hīdaṃ prāṇenāvr̥tam \
Sentence: w     
so 'yam ā/kāśaḥ Line of ed.: 13  prāṇena br̥hatyā viṣṭabdʰas.
Sentence: x     
tad yatʰāyam ākāśaḥ prāṇena br̥hatyā Line of ed.: 14  viṣṭabdʰa, evaṃ sarvāṇi bʰūtāny ā pipīlikābʰyaḥ prāṇena br̥hatyā Line of ed.: 15  viṣṭabdʰānīty evaṃ vidyāt \\ 6 \\

Paragraph: 7  
Sentence: a   Line of ed.: 16    
atʰāto vibʰūtayo 'sya puruṣasya \
Sentence: b     
tasya vācā sr̥ṣṭau pr̥tʰivī Line of ed.: 17  cāgniś ca-.
Sentence: c     
-asyām oṣadʰayo jāyante.
Sentence: d     
'gnir enāḥ svadayati-.
Sentence: e     
-idam āharatedam ā/haratety Line of ed.: 18  evam etau vācaṃ pitaraṃ paricarataḥ pr̥tʰivī cāgniś ca \
Sentence: f     
yāvad anu Line of ed.: 19  pr̥tʰivī, yāvad anv agnis, tāvān asya loko bʰavati.
Sentence: g     
nāsya tāval loko Line of ed.: 20  jīryate, yāvad etayor na jīryate pr̥tʰivyāś cāgneś ca, ya evam etāṃ vāco Page of ed.: 106   Line of ed.: 1  vibʰūtiṃ veda \
Sentence: h     
prāṇena sr̥ṣṭāv antarikṣaṃ ca vāyuś ca-.
Sentence: i     
-antarikṣaṃ anu Line of ed.: 2  caranty.
Sentence: j     
antarikṣam anu śr̥ṇvanti.
Sentence: k     
vāyur asmai puṇyaṃ gandʰam āvahaty.
Sentence: l     
evam etau Line of ed.: 3  prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca \
Sentence: m     
yāvad anv antarikṣaṃ, Line of ed.: 4  yāvad anu vāyus, tāvān asya loko bʰavati.
Sentence: n     
nāsya tāval loko Line of ed.: 5  jīryate, yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca, ya evam etāṃ Line of ed.: 6  prāṇasya vibʰūtiṃ veda \
Sentence: o     
cakṣuṣā sr̥ṣṭau dyauś cādityaś ca.
Sentence: p     
dyaur hāsmai Line of ed.: 7  vr̥ṣṭim annādyaṃ saṃprayacʰaty.
Sentence: q     
ādityo 'sya jyotiḥ prakāśaṃ karoty.
Sentence: r     
evam etau Line of ed.: 8  cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca \
Sentence: s     
yāvad anu dyaur, yāvad anv ā/dityas, Line of ed.: 9  tāvān asya loko bʰavati.
Sentence: t     
nāsya tāval loko jīryate, yāva/d Line of ed.: 10  etayor na jīryate divaś cādityasya ca, ya evam etāṃ cakṣuṣo vibʰūtiṃ Line of ed.: 11  veda \
Sentence: u     
śrotreṇa sr̥ṣṭā diśaś ca candramāś ca.
Sentence: v     
digbʰyo hainam āyantī3ṁ.
Sentence: w   Line of ed.: 12    
digbʰyo viśr̥ṇoti.
Sentence: x     
candramā asmai pūrvapakṣāparapakṣān vicinoti Line of ed.: 13  puṇyāya karmaṇa.
Sentence: y     
evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candra/māś Line of ed.: 14  ca \
Sentence: z     
yāvad anu diśo, yāvad anu candramās, tāvān asya loko bʰavati.
Sentence: aa   Line of ed.: 15    
nāsya tāval loko jīryate, yāvad eteṣāṃ na jīryate diśāṃ ca candrama/saś Line of ed.: 16  ca, ya evam etāṃ śrotrasya vibʰūtiṃ veda \
Sentence: ab     
manasā sr̥ṣṭā āpaś ca Line of ed.: 17  varuṇaś ca-.
Sentence: ac     
-āpo hāsmai śraddʰāṃ saṃnamante puṇyāya karmaṇe.
Sentence: ad     
varuṇo 'sya Line of ed.: 18  prajāṃ dʰarmeṇa dādʰāra-.
Sentence: ae     
-evam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca \
Sentence: af   Line of ed.: 19    
yāvad anv āpo, yāvad anu varuṇas, tāvān asya loko bʰavati.
Sentence: ag     
nāsya Line of ed.: 20  tāval loko jīryate, yāvad eteṣāṃ na jīryate 'pāṃ ca varuṇasya ca, ya Line of ed.: 21  evam etāṃ manaso vibʰūtiṃ veda \\ 7 \\

Page of ed.: 107  
Paragraph: 8  
Sentence: a   Line of ed.: 1    
āpā3 ity.
Sentence: b     
āpa iti.
Sentence: c     
tad idam āpa eva-.
Sentence: d     
-idaṃ vai mūlam, adas tūlam.
Sentence: e     
ayaṃ Line of ed.: 2  pitaite putrā.
Sentence: f     
yatra ha kva ca putrasya, tat pitur.
Sentence: g     
yatra pitus, tad Line of ed.: 3  putrasya-.
Sentence: h     
-ity etat tad uktaṃ bʰavati \
Sentence: i     
etad dʰa sma vai tad vidvān āha mahidāsa Line of ed.: 4  aitareya.
Sentence: j     
āhaṃ māṃ devebʰyo veda.
Sentence: k     
o mad devān veda-.
Sentence: l     
-itaḥpradānā hy eta, itaḥ Line of ed.: 5  saṃbʰr̥tā iti \
Sentence: m     
sa eṣa giriś cakṣuḥ śrotraṃ mano vāk prāṇas.
Sentence: n     
taṃ brahma/girir Line of ed.: 6  ity ācakṣate \
Sentence: o     
girati ha vai dviṣantaṃ pāpmānaṃ bʰrātr̥vyaṃ.
Sentence: p   Line of ed.: 7    
parāsya dviṣan pāpmā bʰrātr̥vyo bʰavati, ya evaṃ veda \
Sentence: q     
sa eṣo 'suḥ.
Sentence: r   Line of ed.: 8    
sa eṣa prāṇaḥ.
Sentence: s     
sa eṣa bʰūtiś cābʰūtiś ca \
Sentence: t     
taṃ bʰūtir iti devā Line of ed.: 9  upāsāñ cakrire.
Sentence: u     
te babʰūvus.
Sentence: v     
tasmād dʰāpy etarhi supto bʰūr bʰūr ity eva praśva/siti Line of ed.: 10  \
Sentence: w     
abʰūtir ity asurās.
Sentence: x     
te ha parābabʰūvuḥ \
Sentence: y     
bʰavanty ātmanā, parāsya Line of ed.: 11  dviṣan pāpmā bʰrātr̥vyo bʰavati, ya evam veda \
Sentence: z     
sa eṣa mr̥tyuś caivāmr̥taṃ Line of ed.: 12  ca \
Sentence: aa     
tad uktam r̥ṣiṇā \
Sentence: ab     
apāṅ prāṅ eti svadʰayā gr̥bʰīta (RV I 164,38a) ity.
Sentence: ac     
apānena Line of ed.: 13  hy ayaṃ yataḥ prāṇo na parāṅ bʰavati \
Sentence: ad     
amartyo {Ed. Keith amatyo} martyenā sayoni/r Line of ed.: 14  (RV I 164,38b) ity.
Sentence: ae     
etena hīdaṃ sarvaṃ sayoni.
Sentence: af     
martyāni hīmāni śarīrāṇī3ṁ, Line of ed.: 15  amr̥taiṣā devatā \
Sentence: ag     
śaśvantā viṣūcīnā viyantā (RV I 164,38c), ny anyaṃ ci/kyur Line of ed.: 16  na ni cikyur anyam (RV I 164,38d) iti.
Sentence: ah     
nicinvanti haivemāni śarīrāṇī3ṁ, Line of ed.: 17  amr̥taivaiṣā devatā \
Sentence: ai     
amr̥to ha amuṣmiṁl loke saṃbʰavaty.
Sentence: aj     
amr̥taḥ Line of ed.: 18  sarvebʰyo bʰūtebʰyo dadr̥śe, ya evaṃ veda, ya evaṃ veda \\ 8 \\


Line of ed.: 19  \\ ity aitareyadvitīyāraṇyake pratʰamo 'dʰyāyaḥ \\

Page of ed.: 108  
Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.