TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 3
Previous part

Adhyaya: 3  
Line of ed.: 1  Adhyāya 3.


Paragraph: 1  
Sentence: a   Line of ed.: 2    hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ \
Sentence: b     
brahma vai hiṅkāro.
Sentence: c     
brahmaita/d Line of ed.: 3  ahar.
Sentence: d     
brahmaṇaiva tad brahma pratipadyate ya evaṃ veda \
Sentence: e     
yad eva hiṅkāreṇa Line of ed.: 4  pratipadyatā3i.
Sentence: f     
vr̥ṣā vai hiṅkāro, yoṣark.
Sentence: g     
tan mitʰunaṃ.
Sentence: h     
mitʰunam eva Line of ed.: 5 tad uktʰamukʰe karoti
Sentence: i     
prajātyai \
Sentence: j     
prajāyate prajayā paśubʰir ya evaṃ Line of ed.: 6  veda \
Sentence: k     
yad v eva hiṅkāreṇa pratipadyatā3i.
Sentence: l     
yatʰā abʰrir, evaṃ brahmaṇo Line of ed.: 7  hiṅkāro.
Sentence: m     
yad vai kiñcābʰriyābʰititr̥tsaty, abʰy evaitat tr̥ṇatty evam \
Sentence: n     
yaṃ kāmaṃ Line of ed.: 8  kāmayate, hiṅkāreṇābʰy evainaṃ tr̥ṇatti ya evaṃ veda \
Sentence: o     
yad v eva hiṅkāreṇa Line of ed.: 9  pratipadyatā3i.
Sentence: p     
vāco eṣā vyāvr̥ttir daivyai ca mānuṣyai ca, yad dʰi/ṅkāraḥ Line of ed.: 10  \
Sentence: q     
sa yad dʰiṅkr̥tya pratipadyate, vācam eva tad vyāvartayati daivīṃ Line of ed.: 11  ca mānuṣīṃ ca \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 12    
tad āhuḥ.
Sentence: b     
kaitasyāhnaḥ pratipad iti \
Sentence: c     
manaś ca vāk ceti brūyāt \
Sentence: d   Line of ed.: 13    
sarve 'nyasmin kāmāḥ {kāmā E} śritāḥ.
Sentence: e     
sarvān anyā kāmān duhe \
Sentence: f     
manasi vai Line of ed.: 14  sarve kāmāḥ śritā.
Sentence: g     
manasā hi sarvān kāmān dʰyāyati \
Sentence: h     
sarve Line of ed.: 15  hāsmin kāmāḥ śrayante ya evaṃ veda \
Sentence: i     
vāg vai sarvān kāmān duhe.
Sentence: j     
vācā Line of ed.: 16  hi sarvān kāmān vadati \
Sentence: k     
sarvān hāsmai kāmān vāg duhe, ya evaṃ veda \
Sentence: l   Line of ed.: 17    
tad āhur.
Sentence: m     
naitad ahar r̥cā na yajūṣā na sāmnā pratyakṣāt pratipadyeta.
Sentence: n     
narco Page of ed.: 88   Line of ed.: 1  na yajuṣo na sāmna iyād iti \
Sentence: o     
tad etā eva vyāhr̥tīḥ purastā/j Line of ed.: 2  japet \
Sentence: p     
bʰūr bʰuvaḥ {bʰuva E} svar ity etā vāva vyāhr̥taya.
Sentence: q     
ime trayo vedā.
Sentence: r   Line of ed.: 3    
bʰūr ity eva r̥gvedo.
Sentence: s     
bʰuva iti yajurvedaḥ.
Sentence: t     
svar iti sāmavedaḥ \
Sentence: u     
tan narcā Line of ed.: 4  na yajuṣā na sāmnā pratyakṣāt pratipadyate.
Sentence: v     
narco na yajuṣo na sāmna Line of ed.: 5  eti \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 6    
tad iti pratipadyate.
Sentence: b     
tat tad iti annam.
Sentence: c     
annam eva tad abʰiprati/padyate Line of ed.: 7  \
Sentence: d     
etāṃ vāva prajāpatiḥ pratʰamāṃ vācaṃ vyāharad ekākṣaradvya/kṣarāṃ Line of ed.: 8  tateti tāteti \
Sentence: e     
tatʰaivaitat kumāraḥ pratʰamavādī vācaṃ vyāhara/ty Line of ed.: 9  ekākṣaradvyakṣarāṃ tateti tāteti \
Sentence: f     
tayaiva tat tatavatyā vācā prati/padyate Line of ed.: 10  \
Sentence: g     
tad uktam r̥ṣiṇā.
Sentence: h     
br̥haspate pratʰamaṃ vāco agram (RV X 71,1a) ity.
Sentence: i     
etad dʰy eva Line of ed.: 11  pratʰamaṃ vāco agram \
Sentence: j     
yat prairata nāmadʰeyaṃ dadʰānā (RV X 71,1b) iti.
Sentence: k     
vācā hi Line of ed.: 12  nāmadʰeyāni dʰīyante \
Sentence: l     
yad eṣāṃ śreṣṭʰaṃ yad aripram āsīd (RV X 71,1c) ity.
Sentence: m     
etad dʰy eva śreṣṭʰam e/tad Line of ed.: 13  aripram \
Sentence: n     
preṇā tad eṣāṃ nihitaṃ guhāvir (RV X 71,1d) iti-.
Sentence: o     
-idam u ha guhādʰyātma/m. Line of ed.: 14 
Sentence: p     
imā devatā.
Sentence: q     
ada u āvir adʰidaivatam.
Sentence: r     
ity etat tad uktaṃ bʰavati \\ 3 \\

Paragraph: 4  
Sentence: a   Line of ed.: 15    
tad id āsa bʰuvaneṣu jyeṣṭʰam (RV X 120,1a) iti pratipadyata.
Sentence: b     
etad vāva bʰuvaneṣu Line of ed.: 16  jyeṣṭʰam \
Sentence: c     
yato jajña ugras tveṣanr̥mṇa (RV X 120,1b) ity.
Sentence: d     
ato hy eṣa jāta ugras tve/ṣanr̥mṇaḥ Line of ed.: 17  \
Sentence: e     
sadyo jajñāno ni riṇāti śatrūn (RV X 120,1c) iti.
Sentence: f     
sadyo hy eṣa Line of ed.: 18  jātaḥ pāpmānam apāhata \
Sentence: g     
anu yaṃ viśve madanty ūmā (RV X 120,1d) iti.
Sentence: h     
bʰūtāni Page of ed.: 89   Line of ed.: 1  vai viśva ūmās.
Sentence: i     
ta enam anumadanty, udagād udagād iti \
Sentence: j     
vāvr̥dʰānaḥ Line of ed.: 2  śavasā bʰūryojā (RV X 120,2a) iti.
Sentence: k     
eṣa vai vāvr̥dʰānaḥ śavasā bʰūryojāḥ \
Sentence: l   Line of ed.: 3    
śatrur dāsāya bʰiyasaṃ dadʰāti (RV X 120,2b) -iti.
Sentence: m     
sarvaṃ hy etasmād bībʰāya \
Sentence: n     
avyanac ca Line of ed.: 4  vyanac ca sasni- (RV X 120,2c) -iti.
Sentence: o     
yac ca prāṇi yac cāprāṇakam ity eva tad āha \
Sentence: p     
saṃ te Line of ed.: 5  navanta prabʰr̥tā madeṣv (RV X 120,2d) iti.
Sentence: q     
tava sarvaṃ vaśa ity eva tad āha \
Sentence: r     
tve Line of ed.: 6  kratum api vr̥ñjanti viśva (RV X 120,3a) iti.
Sentence: s     
tvayīmāni sarvāṇi bʰūtāni Line of ed.: 7  sarvāṇi manāṃsi sarve kratavo 'pi vr̥ñjantīty eva tad āha \ dvir yad ete Line of ed.: 8  trir bʰavanty ūmā (RV X 120,3b) iti.
Sentence: t     
dvau vai santau mitʰunau prajāyete.
Sentence: u     
prajātyai \
Sentence: v   Line of ed.: 9    
prajāyate prajayā paśubʰir ya evaṃ veda \
Sentence: w     
svādoḥ svādīyaḥ svādunā Line of ed.: 10  sr̥jā sam (RV X 120,3c) iti.
Sentence: x     
mitʰunaṃ vai svādu, prajā svādu.
Sentence: y     
mitʰunenaiva tat prajāṃ Line of ed.: 11  saṃsr̥jati \
Sentence: z     
adaḥ su madʰu madʰunābʰi yodʰīr (RV X 120,3d) iti.
Sentence: aa     
mitʰunaṃ vai madʰu Line of ed.: 12 , prajā madʰu.
Sentence: ab     
mitʰunenaiva tat prajām abʰiyudʰyati \
Sentence: ac     
tad uktam r̥ṣiṇā \
Sentence: ad     
svāṃ Line of ed.: 13  yat tanūṃ tanvām airayata- -ity.
Sentence: ae     
asyāṃ śārīryām imāṃ cʰandomayīm ity eva tad āha \
Sentence: af   Line of ed.: 14    
atʰo tanūr eva tanvo astu bʰeṣajam ity.
Sentence: ag     
asyai śārīryā iyaṃ cʰandoma/yīty Line of ed.: 15  eva tad āda \
Sentence: ah     
tasyai yāny aṣṭāv, akṣarāṇi gāyatrī.
Sentence: ai     
yāny ekādaśa Line of ed.: 16 , triṣṭub.
Sentence: aj     
yāni dvādaśa, jagaty.
Sentence: ak     
atʰa yāni daśa, virāṭ.
Sentence: al     
daśiny eṣu Line of ed.: 17  triṣu cʰandaḥsu pratiṣṭʰitā \
Sentence: am     
puruṣa iti tryakṣaraṃ.
Sentence: an     
sa u virāji \
Sentence: ao   Line of ed.: 18    
etāni vāva sarvāṇi cʰandāṃsi, yāny etāni virāṭcaturtʰāny
Sentence: ap     
evam u Line of ed.: 19  haivaivaṃ viduṣa etad ahaḥ sarvaiś cʰandobʰiḥ pratipannaṃ bʰavati \\ 4 \\

Page of ed.: 90  
Paragraph: 5  
Sentence: a   Line of ed.: 1    
nadena viharati \
Sentence: b     
puruṣo vai nadas.
Sentence: c     
tasmāt puruṣo vadan sarvaḥ Line of ed.: 2  saṃnadatīva \
Sentence: d     
nadaṃ va odatīnām (RV VIII 69,2a) itī3ṁ.
Sentence: e     
āpo odatyo, Line of ed.: 3  divyās.
Sentence: f     
hīdaṃ sarvam undanty.
Sentence: g     
āpo odatyo, mukʰyās.
Sentence: h     
hīdaṃ Line of ed.: 4  sarvam annādyam undanti \
Sentence: i     
nadaṃ yoyuvatīnām (RV VIII 69,2b) itī3ṁ.
Sentence: j     
āpo vāva Line of ed.: 5  yoyuvatyo, antarikṣyās.
Sentence: k     
hi poplūyanta iva-.
Sentence: l     
-āpo vāva yoyu/vatyo, Line of ed.: 6  yāḥ svedate.
Sentence: m     
hi sarīsr̥pyanta iva \
Sentence: n     
patiṃ vo agʰnyānā/m Line of ed.: 7  itī3ṁ.
Sentence: o     
āpo agʰnyā, agner dʰūmāj jāyanta.
Sentence: p     
āpo Line of ed.: 8  agʰnyā, śiśnāt prasr̥jyante \
Sentence: q     
dʰenūnām iṣudʰyasi- (RV VIII 69,2d) -itī3ṁ.
Sentence: r     
āpo vāva Line of ed.: 9  dʰenavas.
Sentence: s     
hīdaṃ sarvaṃ dʰinvanti-
Sentence: t     
-iṣudʰyasīti yad āha, patīyasīty eva Line of ed.: 10  tad āha \
Sentence: u     
triṣṭubʰaṃ cānuṣṭubʰaṃ ca viharati.
Sentence: v     
vr̥ṣā vai triṣṭub, yoṣānuṣṭup.
Sentence: w     
ta/n Line of ed.: 11  mitʰunaṃ.
Sentence: x     
tasmād api puruṣo jāyāṃ vittvā kr̥tsnataram ivātmānaṃ Line of ed.: 12  manyate \
Sentence: y     
tās triḥ pratʰamayā pañcviṃśatir bʰavanti.
Sentence: z     
pañcaviṃśa ātmā.
Sentence: aa   Line of ed.: 13    
pañcaviṃśaḥ prajāpatir.
Sentence: ab     
daśa hastyā aṅgulayo.
Sentence: ac     
daśa pādyā.
Sentence: ad     
dvā Line of ed.: 14  ūrū.
Sentence: ae     
dvau bāhū.
Sentence: af     
ātmaiva pañcaviṃśas.
Sentence: ag     
tam imam ātmānaṃ pañcaviṃśaṃ Line of ed.: 15  saṃskurute \
Sentence: ah     
atʰo pañcviṃśaṃ etad ahaḥ.
Sentence: ai     
pañcaviṃśa etasyāhna Line of ed.: 16  stomas.
Sentence: aj     
tat samena samaṃ pratipadyate.
Sentence: ak     
tasmād dve eva pañcaviṃśatir bʰa/vanti Line of ed.: 17  \\ 5 \\

Page of ed.: 91  
Paragraph: 6  
Sentence: a   Line of ed.: 1    
tad iti pratipadyate.
Sentence: b     
tat tad iti annam.
Sentence: c     
annam eva tad abʰiprati/padyate Line of ed.: 2  \
Sentence: d     
etāṃ vāva prajāpatiḥ pratʰamāṃ vācaṃ vyāharad ekākṣara/dvyakṣarāṃ Line of ed.: 3  tateti tāteti \
Sentence: e     
tatʰaivaitat kumāraḥ pratʰamavādī vācaṃ Line of ed.: 4  vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti \
Sentence: f     
tayaiva tat tatavatyā vācā Line of ed.: 5  pratipadyate \
Sentence: g     
tad uktam r̥ṣiṇā.
Sentence: h     
br̥haspate pratʰamaṃ vāco agram (RV X 71,1a) ity.
Sentence: i     
e/tad Line of ed.: 6  dʰy eva pratʰamaṃ vāco agram \
Sentence: j     
yat prairata nāmadʰeyaṃ dadʰānā (RV X 71,1b) iti.
Sentence: k   Line of ed.: 7    
vācā hi nāmadʰeyāni dʰīyante \
Sentence: l     
yad eṣāṃ śreṣṭʰaṃ yad aripram āsī/d Line of ed.: 8  (RV X 71,1c) ity.
Sentence: m     
etad dʰy eva śreṣṭʰam etad aripram \
Sentence: n     
preṇā tad eṣāṃ nihitaṃ guhāvir (RV X 71,1d) i/ti-. Line of ed.: 9 
Sentence: o     
-idam u ha guhādʰyātmam.
Sentence: p     
imā devatā.
Sentence: q     
ada u āvir adʰidaivatam.
Sentence: r     
ity e/tat Line of ed.: 10  tad uktaṃ bʰavati \\ 6 \\

Paragraph: 7  
Sentence: a   Line of ed.: 11    
tad id āsa bʰuvaneṣu jyeṣṭʰam (RV X 120,1a) iti pratipadyate.
Sentence: b     
yad vai jyeṣṭʰaṃ, tan mahan.
Sentence: c     
ma/hadvad Line of ed.: 12  rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: d     
tāṃ su te kīrtiṃ magʰavan ma/hitvā- Line of ed.: 13  (RV X 54,1a) -iti.
Sentence: e     
mahadvad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: f     
bʰūya id vāvr̥dʰe vīryā/ya- Line of ed.: 14  (RV VI 30,1a) -iti.
Sentence: g     
vīryavad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: h     
nr̥ṇām u tvā nr̥tamaṃ gīrbʰi/r Line of ed.: 15  uktʰair (RV III 51,4a) ity.
Sentence: i     
uktʰaṃ etad ahar.
Sentence: j     
uktʰavad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: k   Line of ed.: 16    
nyūnākṣare pratʰame pade viharati.
Sentence: l     
nyūne vai retaḥ sicyate.
Sentence: m     
nyūne prāṇā Line of ed.: 17 , nyūne 'nnādyaṃ pratiṣṭʰitam.
Sentence: n     
eteṣāṃ kāmānām avaruddʰyai \
Sentence: o     
etān kāmān ava/rundʰe Page of ed.: 92   Line of ed.: 1  ya evaṃ veda \
Sentence: p     
dve daśākṣare bʰavata.
Sentence: q     
ubʰayor annādyayor upāptyai, yac ca Line of ed.: 2  padvad yac cāpādakam iti \
Sentence: r     
aṣṭādaśāṣṭādaśākṣarāṇi bʰavanti.
Sentence: s     
yāni Page of ed.: 91   Line of ed.: 3  daśa nava prāṇā, ātmaiva daśamaḥ.
Sentence: t     
sātmanaḥ saṃskr̥tir.
Sentence: u     
aṣṭāv-aṣṭā Page of ed.: 92   Line of ed.: 4  udyante \
Sentence: v     
aśnute yad-yat kāmayate ya evaṃ veda \\ 7 \\

Paragraph: 8  
Sentence: a   Line of ed.: 5    
nadena viharati \
Sentence: b     
prāṇo vai nadas.
Sentence: c     
tasmāt prāṇo nadan sarvaḥ Line of ed.: 6  saṃnadatīva \
Sentence: d     
nadaṃ va odatīnām (RV VIII 69,2a) itī3ṁ.
Sentence: e     
uṣṇig akṣarair bʰavaty, anuṣṭup pā/dair. Line of ed.: 7 
Sentence: f     
āyur uṣṇig, vāg anuṣṭup \
Sentence: g     
tad asminn āyuś ca vācaṃ ca dadʰāti \
Sentence: h   Line of ed.: 8    
tās triḥ pratʰamayā pañcviṃśatir bʰavanti.
Sentence: i     
pañcaviṃśa ātmā.
Sentence: j     
pañcaviṃśaḥ Line of ed.: 9  prajāpatir.
Sentence: k     
daśa hastyā aṅgulayo.
Sentence: l     
daśa pādyā.
Sentence: m     
dvā ūrū.
Sentence: n     
dvau bāhū.
Sentence: o   Line of ed.: 10    
ātmaiva pañcaviṃśas.
Sentence: p     
tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute \
Sentence: q     
atʰo Line of ed.: 11  pañcviṃśaṃ etad ahaḥ.
Sentence: r     
pañcaviṃśa etasyāhna stomas.
Sentence: s     
tat samena samaṃ Line of ed.: 12  pratipadyate.
Sentence: t     
tasmād dve eva pañcaviṃśatir bʰavanti \
Sentence: u     
ity ādʰyātmaṃ pañcaviṃśaḥ \
Sentence: v   Line of ed.: 13    
atʰādʰidaivatam \
Sentence: w     
cakṣuḥ śrotraṃ mano vāk prāṇaḥ, etāḥ pañca Line of ed.: 14  devatā imaṃ viṣṭāḥ puruṣaṃ.
Sentence: x     
pañco haivaitā devatā ayaṃ viṣṭaḥ Line of ed.: 15  puruṣaḥ \
Sentence: y     
so 'trā lomabʰya ā nakʰebʰyaḥ sarvaḥ sāṅga āpyate.
Sentence: z   Line of ed.: 16    
tasmāt sarvāṇi bʰūtāny ā pipīlikābʰya āptāny eva jāyante \
Sentence: aa     
tad u/ktam Line of ed.: 17  r̥ṣiṇā \
Sentence: ab     
sahasradʰā pañcadaśāny uktʰā- (RV X 114,8a) -iti.
Sentence: ac     
pañca hi daśato bʰavanti.
Sentence: ad   Line of ed.: 18    
yāvad dyāvāpr̥tʰivī tāvad it tad (RV X 114,8b) iti.
Sentence: ae     
yāvatī vai dyāvāpr̥tʰivī tā/vān Page of ed.: 93   Line of ed.: 1  ātmā \
Sentence: af     
sahasradʰā mahimānaḥ sahasram (RV X 114,8c) ity.
Sentence: ag     
uktʰāny eva tad anumadati Line of ed.: 2  mahayati \
Sentence: ah     
yāvad brahma viṣṭʰitaṃ tāvatī vāg (RV X 114,8d) iti.
Sentence: ai     
yatra ha kva ca Line of ed.: 3  brahma, tad vāg.
Sentence: aj     
yatra vāk, tad brahmety.
Sentence: ak     
etat tad uktaṃ bʰavati \
Sentence: al     
eṣāṃ Line of ed.: 4  eṣāṃ sūktānāṃ navarcaṃ pratʰamaṃ.
Sentence: am     
nava vai prāṇāḥ.
Sentence: an     
prāṇānāṃ kl̥ptyai \
Sentence: ao   Line of ed.: 5    
ṣal̥r̥caṃ {ṣaṭcaṃ R in text; ṣaṭr̥caṃ A, G; ṣar̥caṃ F; text, D, E, K, L} bʰavati.
Sentence: ap     
ṣaḍ r̥tava.
Sentence: aq     
r̥tūnām āptyai \
Sentence: ar     
pañcarcaṃ bʰavati.
Sentence: as   Line of ed.: 6    
pañcapadā paṅktiḥ.
Sentence: at     
paṅktir annam.
Sentence: au     
annādyasyāvaruddʰyai \
Sentence: av     
tr̥co bʰavati \
Sentence: aw   Line of ed.: 7    
trayo ime trivr̥to lokā.
Sentence: ax     
eṣām eva lokānām abʰijityai \
Sentence: ay     
Line of ed.: 8  abʰisaṃpadyante br̥hatīṃ cʰando 'mr̥taṃ devalokam.
Sentence: az     
eṣa ātmā \
Sentence: ba     
evam u hai/vaivaṃvid Line of ed.: 9  etayaiva saṃpadāmr̥tam evātmānam abʰisaṃbʰavati.
Sentence: bb     
saṃbʰavati \\ 8 \\


Line of ed.: 10  \\ ity aitareyapratʰamāraṇyake tr̥tīyo 'dʰyāyaḥ \\

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.