TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 2
Previous part

Adhyaya: 2  
Line of ed.: 7  Adhyāya 2.


Paragraph: 1  
Sentence: a   Line of ed.: 8    ā tvā ratʰaṃ yatʰotaya (RV VIII 68,1a), idaṃ vaso sutam andʰa (VIII 2,1a) iti marutvatīyasya Line of ed.: 9  pratipadanucarau \
Sentence: b     
aikāhikau rūpasamr̥ddʰau.
Sentence: c     
bahu etasminn ahani Line of ed.: 10  kiñca-kiñca vāraṇaṃ kriyate.
Sentence: d     
śāntyā eva.
Sentence: e     
śāntir vai pratiṣṭʰā-.
Sentence: f     
-ekāhaḥśā/ntyām Line of ed.: 11  eva tat pratiṣṭʰāyām antataḥ pratitiṣṭʰanti \
Sentence: g     
pratitiṣṭḥati ya evaṃ Line of ed.: 12  veda yeṣāṃ caivaṃ vidvān etad dʰotā śaṃsati \
Sentence: h     
indra nedīya ed ihi (RV VIII 53,5a), pra Line of ed.: 13  tirā śacībʰir ye ta uktʰina (RV VIII 53,6c) ity.
Sentence: i     
uktʰaṃ etad ahar.
Sentence: j     
uktʰavad rū/pasamr̥ddʰam Line of ed.: 14  etasyāhno rūpam \
Sentence: k     
praitu brahmaṇas patir (RV I 40,3a), accʰā vīram (RV I 40,3c-part) iti.
Sentence: l     
vīra/vad Line of ed.: 15  rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: m     
uttiṣṭʰa brahmaṇas pate (RV I 40,1a), suvīryam (RV I 40,1c-part) iti.
Page of ed.: 82  
Sentence: n   Line of ed.: 1    
vīryavad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: o     
pra nūnaṃ brahmaṇas patir (RV I 40,5a), mantraṃ vada/ty Line of ed.: 2  uktʰyam (RV I 40,5b) ity.
Sentence: p     
uktʰaṃ etad ahar.
Sentence: q     
uktʰavad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: r   Line of ed.: 3    
agnir netā (RV III 20,4a-part), sa vr̥trahā- (RV III 20,4c-part) -iti.
Sentence: s     
vārtragʰnam indrarūpam.
Sentence: t     
aindram etad ahar, etasyāhno Line of ed.: 4  rūpam \
Sentence: u     
tvaṃ soma kratubʰiḥ sukratur bʰūs (RV I 91,2a), tvaṃ vr̥ṣā vr̥ṣatvebʰir mahitvā- (RV I 91,2c) -iti.
Sentence: v   Line of ed.: 5    
vr̥ṣaṇvad indrasya rūpam.
Sentence: w     
aindram etad ahar, etasyāhno rūpam \
Sentence: x     
pinvanty apo (RV I 64,6a-part), Line of ed.: 6  'tyaṃ na mihe vi nayanti vājinam (RV I 64,6c) iti.
Sentence: y     
vājimad indrasya rūpa/m. Line of ed.: 7 
Sentence: z     
aindram etad ahar, etasyāhno rūpam \
Sentence: aa     
atʰo utsaṃ duhanti stanayantam a/kṣitam Line of ed.: 8  (RV I 64,6d) iti.
Sentence: ab     
stanayad indrasya rūpam.
Sentence: ac     
aindram etad ahar, etasyāhno rūpam \
Sentence: ad   Line of ed.: 9    
pra va indrāya br̥hata (RV VIII 89,3a) iti.
Sentence: ae     
yad vai br̥hat, tan mahan.
Sentence: af     
mahadvad rūpasamr̥ddʰam etasyāhno Line of ed.: 10  rūpam \
Sentence: ag     
br̥had indrāya gāyata- (RV VIII 89,1a) -iti.
Sentence: ah     
yad vai br̥hat, tan mahan.
Sentence: ai     
mahadvad rūpasamr̥ddʰam e/tasyāhno Line of ed.: 11  rūpam \
Sentence: aj     
nakiḥ sudāso ratʰaṃ (RV VII 32,10a), pary āsa na rīramad (RV VII 32,10b) iti.
Sentence: ak   Line of ed.: 12    
paryastavad rāntimad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: al     
sarvān pragātʰāñ cʰaṃsati.
Sentence: am   Line of ed.: 13    
sarveṣām ahnām āptyai, sarveṣām uktʰānāṃ, sarveṣāṃ pr̥ṣṭʰānāṃ, sarveṣāṃ śastrāṇāṃ, Line of ed.: 14  sarveṣāṃ praugāṇāṃ, sarveṣāṃ savanānāṃ \\ 1 \\

Paragraph: 2  
Sentence: a   Line of ed.: 15    
asat su me jaritaḥ sābʰivegaḥ (RV X 27,1a), satyadʰvr̥tam (RV X 27,1d-part) iti śaṃsati.
Sentence: b     
satyaṃ Line of ed.: 16  etad ahaḥ.
Sentence: c     
satyavad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: d     
tad u vāsukraṃ.
Sentence: e     
brahma Line of ed.: 17  vai vasukro.
Sentence: f     
brahmaitad ahar.
Sentence: g     
brahmaṇaiva tad brahma pratipadyate \
Sentence: h     
tad āhur.
Sentence: i     
atʰa kasmā/d Page of ed.: 83   Line of ed.: 1  vāsukreṇaitan marutvatīyaṃ pratipadyata iti.
Sentence: j     
na ha etad anyo vasu/krān Line of ed.: 2  marutvatīyam {Ed. Keith maruvatīyam} udayacʰan, na vivyāceti.
Sentence: k     
tasmād vāsukreṇaivaitan marutvatīyaṃ Line of ed.: 3  pratipadyate \
Sentence: l     
tad aniruktaṃ prājāpatyaṃ śaṃsaty.
Sentence: m     
anirukto vai prajāpatiḥ.
Sentence: n   Line of ed.: 4    
prajāpater āptyai \
Sentence: o     
sakr̥d indraṃ nirāha.
Sentence: p     
tenaindrād rūpān na pracyavate \
Sentence: q     
pibā Line of ed.: 5  somam abʰi yam ugra tarda (RV VI 17,1a) iti śaṃati \
Sentence: r     
ūrvaṃ gavyaṃ mahi gr̥ṇāna Line of ed.: 6  indra- (RV VI 17,1b) -iti.
Sentence: s     
mahadvad rūpasamr̥ddʰam etasyāhno rūpam \
Sentence: t     
tad u bʰāradvājaṃ.
Sentence: u     
bʰaradvājo Line of ed.: 7  ha r̥ṣīṇām anūcānatamo dīrgʰajīvitamas tapasvitama āsa.
Sentence: v   Line of ed.: 8    
sa etena sūktena pāpmānam apāhata.
Sentence: w     
tad yad bʰāradvājaṃ śaṃsati, pāpmano Line of ed.: 9  'pahatyā, anūcāno dīrgʰajīvī tapasvy asānīti.
Sentence: x     
tasmād bʰāradvājaṃ Line of ed.: 10  śaṃsati \
Sentence: y     
kayā śubʰā savayasaḥ sanīl̥ā (RV I 165,1a) iti śaṃsati \
Sentence: z     
ā śāsate Line of ed.: 11  prati haryanty uktʰā- (RV I 165,4c) -ity.
Sentence: aa     
uktʰaṃ etad ahar.
Sentence: ab     
uktʰavad rūpasamr̥ddʰam etasyāhno Line of ed.: 12  rūpam \
Sentence: ac     
tad u kayāśubʰīyam.
Sentence: ad     
etad vai saṃjñānaṃ santani sūktaṃ, yat kayāśu/bʰīyam. Line of ed.: 13 
Sentence: ae     
etena ha indro 'gastyo marutas te samajānata.
Sentence: af     
tad yat kayāśu/bʰīyaṃ Line of ed.: 14  śaṃsati, saṃjñātyā eva \
Sentence: ag     
tad vāyuṣyaṃ.
Sentence: ah     
tad yo 'sya priyaḥ {priya F, G} syāt, ku/ryād Line of ed.: 15  evāsya kayāśubʰīyam \
Sentence: ai     
marutvāṁ indra vr̥ṣabʰo raṇāya- (RV III 47,1a) -iti śaṃsati \
Sentence: aj   Line of ed.: 16    
indra vr̥ṣabʰa iti, vr̥ṣaṇvad indrasya rūpam.
Sentence: ak     
aindram etad ahar, etasyāhno Line of ed.: 17  rūpam \
Sentence: al     
tad u vaiśvāmitraṃ.
Sentence: am     
viśvasya ha vai mitraṃ {Ed. Keith sitraṃ} viśvāmitra āsa \
Sentence: an   Line of ed.: 18    
viśvaṃ hāsmai mitraṃ bʰavati, ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dʰotā Line of ed.: 19  śaṃsati \
Sentence: ao     
janiṣṭʰā ugraḥ sahase turāya- (X 73,1a) -iti nividdʰānam aikāhikaṃ Page of ed.: 84   Line of ed.: 1  rūpasamr̥ddʰaṃ. bahu etasminn ahani kiñca-kiñca vāraṇaṃ kriyate.
Sentence: ap   Line of ed.: 2    
śāntyā eva.
Sentence: aq     
śāntir vai pratiṣṭʰā-.
Sentence: ar     
-ekāhaḥśāntyām eva tatpratiṣṭʰāyām antataḥ Line of ed.: 3  pratitiṣṭʰanti \
Sentence: as     
pratitiṣṭʰati ya evaṃ veda yeṣāṃ caivaṃ vidvān etad dʰotā Line of ed.: 4  śaṃsati \
Sentence: at     
tāḥ parāgvacanena saptanavatir bʰavanti.
Sentence: au     
navatis, ti/sras Line of ed.: 5  tās triṃśinyo virājo.
Sentence: av     
'tʰa yāḥ saptātiyanti.
Sentence: aw     
yaivaiṣā praśaṃsā Line of ed.: 6  sāptyasya, tasyā eva \
Sentence: ax     
tās triḥ pratʰamayā trir uttamayaikaśataṃ bʰavanti.
Sentence: ay   Line of ed.: 7    
pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsapʰalakaṃ ca, Line of ed.: 8  pañcaviṃśatiḥ.
Sentence: az     
pañcaviṃśānītarāṇi hy aṅgāni.
Sentence: ba     
tac cʰatam.
Sentence: bb     
ātmaikaśata/tamaḥ Line of ed.: 9  \
Sentence: bc     
yac cʰataṃ, tad āyur indriyaṃ vīryaṃ tejo.
Sentence: bd     
yajamāna ekaśatatama.
Sentence: be   Line of ed.: 10    
āyuṣīndriye vīrye tejasi pratiṣṭʰitaḥ \
Sentence: bf     
tās triṣṭubʰam abʰisaṃpadyante.
Sentence: bg   Line of ed.: 11    
traiṣṭubʰo hi madʰyandinaḥ \\ 2 \\

Paragraph: 3  
Sentence: a   Line of ed.: 12    
tad āhuḥ.
Sentence: b     
kiṃ preṅkʰasya preṅkʰatvam ity.
Sentence: c     
ayaṃ vai preṅkʰo, yo 'yaṃ pavata.
Sentence: d   Line of ed.: 13    
eṣa hy eṣu lokeṣu preṅkʰata iti.
Sentence: e     
tat préṅkʰasya preṅkʰatvam \
Sentence: f     
ekaṃ Line of ed.: 14  pʰalakaṃ syād ity āhur.
Sentence: g     
ekadʰā hy evāyaṃ vāyuḥ pavate.
Sentence: h     
'sya rūpeṇeti \
Sentence: i   Line of ed.: 15    
tat tan nādr̥tyam \
Sentence: j     
trīṇi pʰalakāni syur ity āhus.
Sentence: k     
trayo ime Line of ed.: 16  trivr̥to lokā.
Sentence: l     
eṣāṃ rūpeṇeti \
Sentence: m     
tat tan nādr̥tyam \
Sentence: n     
dve eva syātāṃ.
Sentence: o   Line of ed.: 17    
dvau imau lokāv addʰātamāv iva dr̥śyete.
Sentence: p     
ya u ene antareṇā/kāśaḥ, Page of ed.: 85   Line of ed.: 1  so 'ntarikṣalokas.
Sentence: q     
tasmād dve eva syātām \
Sentence: r     
audumbare syā/tām. Line of ed.: 2 
Sentence: s     
ūrg annādyam udumbara.
Sentence: t     
ūrjo 'nnādyasyāvaruddʰyai \
Sentence: u     
madʰyata udbʰr̥te Line of ed.: 3  syātāṃ.
Sentence: v     
madʰyato vai prajā annaṃ dʰinoti.
Sentence: w     
madʰyata eva tad annādyasya Line of ed.: 4  yajamānaṃ dadʰāti \
Sentence: x     
ubʰayyo rajjavo bʰavanti dakṣiṇāś ca savyāś ca.
Sentence: y   Line of ed.: 5    
dakṣiṇā ekeṣāṃ paśūnāṃ rajjavaḥ, savyā ekeṣāṃ.
Sentence: z     
tad yad ubʰayyo Line of ed.: 6  rajjavo bʰavanty, ubʰayeṣāṃ paśūnām āptyai \
Sentence: aa     
dārbʰyaḥ {dārbʰya D, E, F, G, K, L} syur.
Sentence: ab     
darbʰo oṣa/dʰīnām Line of ed.: 7  apahatapāpmā.
Sentence: ac     
tasmād dārbʰyaḥ syuḥ \\ 3 \\

Paragraph: 4  
Sentence: a   Line of ed.: 8    
aratnimātra upari bʰūmeḥ preṅkʰaḥ {preṅkʰa D, E, F, G, K, L} syād ity āhur.
Sentence: b     
etāvatā vai Line of ed.: 9  svargā lokāḥ saṃmitā iti \
Sentence: c     
tat tan nādr̥tyam \
Sentence: d     
prādeśamātre syā/d Line of ed.: 10  ity āhur.
Sentence: e     
etāvatā vai prāṇāḥ saṃmitā iti \
Sentence: f     
tat tan nādr̥tyam \
Sentence: g     
muṣṭi/mātre Line of ed.: 11  syād.
Sentence: h     
etāvatā vai sarvam annādyaṃ kriyata.
Sentence: i     
etāvatā sarvam annādya/m Line of ed.: 12  abʰipannaṃ.
Sentence: j     
tasmān muṣṭimātra eva syāt \
Sentence: k     
purastāt pratyañcaṃ preṅkʰam adʰi/rohed Line of ed.: 13  ity āhur.
Sentence: l     
etasya rūpeṇa, ya eṣa tapati.
Sentence: m     
purastād dʰy eṣa imāṁl lokān pra/tyaṅṅ Line of ed.: 14  adʰirohatīti \
Sentence: n     
tat tan nādr̥tyam \
Sentence: o     
tiryañcam adʰirohed ity āhus.
Sentence: p     
tiryañcaṃ Line of ed.: 15  aśvam adʰirohanti, teno sarvān kāmān avāpnavāmeti \
Sentence: q     
tat tan nā/dr̥tyam Line of ed.: 16  \
Sentence: r     
anvañcam adʰirohed ity āhur.
Sentence: s     
anūcīṃ vai nāvam adʰirohanti.
Sentence: t     
nau/r Line of ed.: 16  vaiṣā svargayāṇī, yat preṅkʰa iti.
Sentence: u     
tasmād anvañcam evādʰirohet \
Sentence: v     
cʰuvuke/nopaspr̥śec. Line of ed.: 17 
Sentence: w     
cʰuko haivaṃ vr̥kṣam adʰirohati.
Sentence: x     
sa u vayasām annādatama iti.
Sentence: y   Line of ed.: 18    
tasmāc cʰuvukenopaspr̥śet \
Sentence: z     
bāhubʰyām adʰirohed.
Sentence: aa     
evaṃ śyeno vayāṃsy abʰi/niviśata, Page of ed.: 86   Line of ed.: 1  evaṃ vr̥kṣaṃ.
Sentence: ab     
sa u vayasāṃ vīryavattama iti.
Sentence: ac     
tasmād bāhu/bʰyām Line of ed.: 2  adʰirohet \
Sentence: ad     
asyai pādaṃ noccʰindyān, ned asyai pratiṣṭʰāyā uccʰidyā Line of ed.: 3  iti.
Sentence: ae     
preṅkʰaṃ hotādʰirohaty, audumbarīm āsandīm udgātā.
Sentence: af     
vr̥ṣā vai preṅkʰo Line of ed.: 4 , yoṣāsandī.
Sentence: ag     
tan mitʰunaṃ.
Sentence: ah     
mitʰunam eva tad uktʰamukʰe karoti.
Sentence: ai     
prajātyai \
Sentence: aj   Line of ed.: 5    
prajāyate prajayā paśubʰir ya evaṃ veda \
Sentence: ak     
atʰānnaṃ vai preṅkʰaḥ {preṅkʰa D, E, F, G, K, L}, śrīr ā/sandy. Line of ed.: 6 
Sentence: al     
annaṃ caiva tac cʰriyaṃ cānvadʰirohataḥ \
Sentence: am     
br̥sīr hotrakāḥ samadʰi/rohanti Line of ed.: 7  sabrahmakāḥ \
Sentence: an     
samutsr̥pya oṣadʰivanaspatayaḥ pʰalaṃ Line of ed.: 8 gr̥hṇanti.
Sentence: ao     
tad yad etasminn ahani sarvaśaḥ samadʰirohantīṣam eva tad ūrja/m Line of ed.: 9  annādyam adʰirohanty.
Sentence: ap     
ūrjo 'nnādyasyāvaruddʰyai \
Sentence: aq     
vaṣaṭkr̥tyāvarohed ity āhuḥ \
Sentence: ar   Line of ed.: 10    
tat tan nādr̥tyam \
Sentence: as     
akr̥tā vai sāpacitir, yām apaśyate karoti \
Sentence: at     
nigr̥hya Line of ed.: 11  bʰakṣam avarohed ity āhuḥ \
Sentence: au     
tat tan nādr̥tyam \
Sentence: av     
akr̥tā vai sāpacitir, yā/m Line of ed.: 12  adʰyr̥ṣṭāya karoti \
Sentence: aw     
pratikʰyāya bʰakṣam avarohed.
Sentence: ax     
eṣā apaci/tir, Line of ed.: 13  yāṃ paśyate karoti.
Sentence: ay     
tasmāt pratikʰyāyaiva bʰakṣam avarohet \
Sentence: az   Line of ed.: 14    
prāṅ avarohet \
Sentence: ba     
prāg vai devaretasaṃ prajāyate.
Sentence: bb     
tasmāt prāṅ avarohed, ava/rohet Line of ed.: 15  \\ 4 \\


Line of ed.: 16  \\ ity aitareyapratʰamāraṇyake dvitīyo 'dʰyāyaḥ \\

Page of ed.: 87  
Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.