TITUS
Brhaspati-Smrti
Part No. 5
Previous part

Chapter: 5 
Verse: 1 
Half verse: a    nava sapta ca pañca \syuś catvāras traya eva /
Half verse: b    
ubʰau śrotriyau \kʰyātau na_ekaṃ \pr̥ccʰet kadā cana //
Verse: 2 
Half verse: a    
dyūtakaḥ śaṭikāgrāhī kāryamadʰyagatas tatʰā /
Half verse: b    
eka eva pramāṇaṃ \syāt_nr̥po_adʰyakṣas tatʰā_eva ca //
Verse: 3 
Half verse: a    
stenāḥ sāhasikāḥ ṣaṇḍāḥ kitavāḥ sūcakās tatʰā /
Half verse: b    
na sākṣiṇas te duṣṭātvāt teṣu sākṣiyaṃ na \vidyate /


5.1: sākṣibʰedāḥ


Verse: 4 
Half verse: a    
\likʰito \likʰito \gūḍʰaḥ \smāritaḥ kulya-dūtakau /
Half verse: b    
yadr̥ccʰaś ca_uttaraś ca_eva \kāryamadʰyagato_aparaḥ //
Verse: 5 
Half verse: a    
nr̥po_adʰyakṣas tatʰā grāmaḥ sākṣī dvādaśadʰā \smr̥taḥ /
Half verse: b    
prabʰedam eṣāṃ \vakṣyāmi yatʰāvad anupūrvaśaḥ //
Verse: 6 
Half verse: a    
\jātināmādilikʰitaṃ yena svaṃ pitryam eva ca /
Half verse: b    
nivāsaś ca \vijñeyaḥ sākṣī likʰitasaṃjñakaḥ //
Verse: 7 
Half verse: a    
artʰinā ca kriyā bʰedais tasya \kr̥tvā r̥ṇādikam /
Half verse: b    
pratyakṣaṃ \likʰyate yas tu \lekʰitaḥ sa \udāhr̥taḥ //
Verse: 8 
Half verse: a    
\kuḍyavyavahito yas tu \śrāvyate r̥ṇabʰāṣitam /
Half verse: b    
\vinihnuto yatʰābʰūtaṃ \gūḍʰaḥ sākṣī sa ucyate //
Verse: 9 
Half verse: a    
\āhūya yaḥ \kr̥taḥ sākṣī r̥ṇanyāsakriyādike / \p-51\
Half verse: b    
\smāryate ca muhuryaś ca smāritaḥ sa \udāhr̥taḥ //
Verse: 10 
Half verse: a    
vibʰāgadāne vipaṇe jñātir yaś ca_\upayujyate /
Half verse: b    
dvayoḥ samāno dʰarmajñaḥ kulyaḥ sa \parikīrtitaḥ //
Verse: 11 
Half verse: a    
artʰi-pratyartʰivacanaṃ \śr̥ṇuyāt \preṣitas tu yaḥ /
Half verse: b    
ubʰayoḥ \sammataḥ sādʰuḥ dūtakaḥ sa \udāhr̥taḥ //
Verse: 12 
Half verse: a    
\kriyamāṇe tu \kartavye yaḥ kaś cit svayam \āgataḥ /
Half verse: b    
atra sākṣī tvam asmākam \ukto yādr̥ccʰikas tu saḥ //
Verse: 13 
Half verse: a    
yatra sākṣī diśaṃ \gaccʰet_ mumūrṣur yatʰākramam /
Half verse: b    
anyaṃ \saṃśrāvayet taṃ tu \vidyād uttarasākṣiṇam //
Verse: 14 
Half verse: a    
sākṣiṇām api yaḥ sākṣyam upary upari \bʰāṣatām /
Half verse: b    
śravaṇāt_ śravaṇād vāpi sa sākṣy \uttarasaṃjñitaḥ //
Verse: 15 
Half verse: a    
ubʰābʰyāṃ yasya \viśvastaṃ \kāryaṃ cāpi \niveditam /
Half verse: b    
gūḍʰadʰārī sa \vijñeyaḥ kāryamadʰyāgatas tatʰā //
Verse: 16 
Half verse: a    
artʰi-pratyartʰinor vākyaṃ yat_ \śrutaṃ bʰūbʰr̥tā svayam /
Half verse: b    
sa eva tatra sākṣī \syād visaṃvāde dvayor api //
Verse: 17 
Half verse: a    
\nirṇīte vyavahāre tu punar nyāyo yadā \bʰavet /
Half verse: b    
adʰyakṣaḥ sabʰyasahitaḥ sākṣī \syāt tatra nānyatʰā //
Verse: 18 
Half verse: a    
vyuṣitaṃ cʰāditaṃ yatra sīmāyāṃ ca samantataḥ / \p-53\
Half verse: b    
sa kr̥tto_api \bʰavet sākṣī grāmas tatra na saṃśayaḥ //
Verse: 19 
Half verse: a    
\likʰitau dvau tatʰā \gūḍʰau tricatuḥpañca \lekʰitāh /
Half verse: b    
yadr̥ccʰa \smāritāḥ kulyās tatʰā ca_uttarasākṣiṇaḥ //
Verse: 20 
Half verse: a    
dūtakaḥ svaṭikāgrāhīkāryamadʰyagatas tatʰā /
Half verse: b    
eka eva pramāṇaṃ \syāt_nr̥po_adʰyakṣas tatʰā_eva ca //


5.2: sākṣidoṣakatʰanam _ duṣṭānāṃ daṇḍaś ca


Verse: 21 
Half verse: a    
sākṣiṇo_artʰasamuddiṣṭānyas tu doṣeṇa \dūṣayet /
Half verse: b    
aduṣṭaṃ \dūṣayan vādī tatsamaṃ daṇḍam \arhati //
Verse: 22 
Half verse: a    
lekʰyadoṣās tu ye kecit sākṣiṇām ca_eva ye smr̥tāḥ /
Half verse: b    
vādakāle tu \vaktavyāḥ paścād uktān na \dūṣayet //
Verse: 23 
Half verse: a    
sākṣidoṣāḥ \prayoktavyāḥ saṃsadi prativādinā /
Half verse: b    
patre \vilikʰya tān sarvān vācyaṃ pratyuttaraṃ tataḥ //
Verse: 24 
Half verse: a    
pratipattau na sākṣitvam \arhanti tu kadā cana /
Half verse: b    
ato_anyatʰā \bʰāvanīyāḥ kriyāyāṃ prativādinā //
Verse: 25 
Half verse: a    
\abʰāvayan damaṃ dāpyaḥ pratyartʰī sākṣiṇā spʰuṭam /
Half verse: b    
\bʰāvitāḥ sākṣiṇaḥ sarve \sākṣidʰarmanirākr̥tāḥ //
Verse: 26 
Half verse: a    
pratyartʰino_artʰino vāpi sākṣidūṣaṇasādʰane /
Half verse: b    
prastutārtʰa-upayogena vyavahārāntaraṃ na ca //
Verse: 27 
Half verse: a    
\jitaḥ sa vinayaṃ \dāpyaḥ śāstradr̥ṣṭena karmaṇā /
Half verse: b    
yadi vādī nirākāṅkṣaḥ sākṣī satye \vyavastʰitaḥ //
Verse: 28 
Half verse: a    
ukte_artʰe sākṣiṇo yas tu \dūṣayan \prāgadūṣitān /
Half verse: b    
na ca tatkāraṇaṃ \brūyāt \prāpnuyāt pūrvasāhasam //
Verse: 29 
Half verse: a    
\lekʰyaṃ sākṣiṇo vāpi vivāde yasya \dūṣitāḥ /
Half verse: b    
tasya kāryaṃ na \śodʰyaṃ tu yāvat tat_ na \viśodʰayet //
Verse: 30 
Half verse: a    
sākṣibʰir \gaditaiḥ sabʰyaiḥ \prakrānte nirṇaye tu yaḥ /
Half verse: b    
punarvivādaṃ \kurute rājā tatra \vicārayet //
Verse: 31 
Half verse: a    
sākṣisandūṣaṇe kāryaṃ pūrvaṃ sākṣiviśodʰanam / \p-55\
Half verse: b    
śuddʰeṣu sākṣiṣu tataḥ paścāt kāryaṃ \viśodʰayet //
Verse: 32 
Half verse: a    
satyapraśaṃsāvacanair anr̥tasyāpavarjanaiḥ /
Half verse: b    
sabʰyaiḥ \sambodʰanīyās tu dʰarmaśāstrārtʰavedibʰiḥ /
Verse: 33 
Half verse: a    
ā janmanaś maraṇāt sukr̥taṃ yat \tvayārjitam /
Half verse: b    
tat sarvaṃ nāśam \āyāti vitatʰasyābʰiśaṃsanāt //
Verse: 34 
Half verse: a    
kūṭasab hyaḥ kūṭasākṣī brahmahā ca samāḥ \smr̥tāḥ /
Half verse: b    
bʰrūṇahā mitrahā ca_eṣāṃ nādʰikaḥ \samudāhr̥taḥ //
Verse: 35 
Half verse: a    
evaṃ \viditvā yaḥ sākṣī sa yatʰārtʰaṃ \vadet tataḥ /
Half verse: b    
tena_iha kīrtim \āpnoti paratra ca śubʰāṃ gatim //
Verse: 36 
Half verse: a    
puruṣāḥ \santi lobʰād ye kāryaṃ \prabrūyur anyatʰā /
Half verse: b    
\santi cānye durātmānḥ kūṭalekʰyakr̥to narāḥ //
Verse: 37 
Half verse: a    
\praṣṭavyāḥ sākṣiṇo ye tu \varjyāś ca_eva narādʰamāḥ /
Half verse: b    
tān ahaṃ \katʰayiṣyāmi sāmprataṃ \śāstracotitān //
Verse: 38 
Half verse: a    
śrauta-smārtakriyāyuktāḥ lobʰadveṣavivarjitāḥ /
Half verse: b    
kulīnāḥ sākṣiṇo_anindyās tapo-dāna-dayānvitāḥ //


5.3: asākṣiṇaḥ


Verse: 39 
Half verse: a    
mātuḥ pitā pitr̥vyaś ca bʰāryāyā bʰrātr̥mātarau /
Half verse: b    
bʰrātā sakʰā ca jāmātā saravavādeṣv asākṣiṇaḥ //
Verse: 40 
Half verse: a    
parastrīpānasaktāś ca kitavāḥ \pūrvadūṣitāḥ /
Half verse: b    
unmattārtāḥ sāhasikā nāstikāś ca na sākṣiṇaḥ //
Verse: 41 
Half verse: a    
santo_api na pramāṇaṃ \syur mr̥te dʰanini sākṣiṇaḥ /
Half verse: b    
putre tu śrāvitā ye \syuḥ svayam āsannamr̥tyunā //
Verse: 42 
Half verse: a    
\vihāya_upānad-uṣṇīṣaṃ dakṣiṇaṃ pāṇim \uddʰaret /
Half verse: b    
hiraṇyaṃ gośakr̥d darbʰān \samādāya r̥taṃ \vadet //
Verse: 43 
Half verse: a    
\upastʰitāḥ \parīkṣyāḥ \syuḥ svarvarṇa-iṅgitādibʰiḥ /
Half verse: b    
sakr̥t pramādāparādʰivipraṃ vyāpadi \pīḍitam /
Half verse: c    
bʰaṭādibʰir \vadʰyamānaṃ \rakṣed \uktvā_anr̥tāny api //
Verse: 44 
Half verse: a    
yasyāśeṣaḥ pratijñārtʰaḥ sākṣibʰiḥ \prativarṇitaḥ / \p-57\
Half verse: b    
sa jayī \syād anyatʰā tu sādʰyārtʰaṃ na \samāpnuyāt //
Verse: 45 
Half verse: a    
\āhūto yatra \nāgaccʰet sākṣī rogavivarjitaḥ /
Half verse: b    
r̥ṇaṃ damaṃ ca \dāpyaḥ \syāt tripakṣāt paratas tu saḥ //


5.4: sākṣyuktibalāblavicāraḥ


Verse: 46 
Half verse: a    
sākṣidvaidʰe prabʰūtāḥ \syur \grāhyāḥ sāmye guṇānvitāḥ /
Half verse: b    
guṇidvaidʰe kriyāyuktās tatsāmye śucimattarāḥ //
Verse: 47 
Half verse: a    
\apr̥ṣṭāḥ satyavacane praśnasyākatʰane tatʰā /
Half verse: b    
sākṣiṇaḥ san \niroddʰvyā \garhyā \daṇḍyāś ca dʰarmataḥ //
Verse: 48 
Half verse: a    
deśa-kāla-vayo-dravya-saṃjñā-jāti-pramāṇataḥ /
Half verse: b    
anyūnaṃ cet_ \nigaditaṃ siddʰaṃ sādʰyaṃ \vinirdiśet //
Verse: 49 
Half verse: a    
deśa-kāla-vayo-dravya-pramāṇa-ākr̥ti-jātiṣu /
Half verse: b    
yatra vipratipattiḥ \syāt sākṣyaṃ tad api nānyatʰā //
Verse: 50 
Half verse: a    
\nirdiṣṭeṣv artʰajāteṣu sākṣī cet sākṣya \āgate /
Half verse: b    
na \brūyād akṣasrasamaṃ na tat_ nigaditaṃ \bʰavet //
Verse: 51 
Half verse: a    
pūrvapakṣe \pratijñātam aśeṣaṃ \pratibʰāvayet /
Half verse: b    
ūna-adʰikaṃ tu yatra_\uktaṃ na tat_ nigaditaṃ \bʰavet //
Verse: 52 
Half verse: a    
ūnam abʰyadʰikaṃ vārtʰam \vibrūyur yatra sākṣiṇaḥ /
Half verse: b    
tadartʰānuktavijñeyam eṣa sākṣividʰiḥ \smr̥taḥ /
Verse: 53 
Half verse: a    
sādʰyārtʰāṃśe \nigadite sākṣibʰiḥ sakalaṃ \bʰavet /
Half verse: b    
strīsaṅge sāhase caurye yat sādʰyaṃ \parikalpyate //
Verse: 54 
Half verse: a    
ūna-adʰikaṃ tu yatra \syāt sākṣyaṃ tatra \vivarjayet /
Half verse: b    
sākṣī tatra na \daṇḍyaḥ \syād \abruvan daṇḍam \arhati //


6.: likʰitam

[1.6.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.