TITUS
Brhaspati-Smrti
Part No. 4
Previous part

Chapter: 4 
Verse: 1 
Half verse: a    \śodʰite \likʰite samyag iti nirdoṣa uttare /
Half verse: b    
pratyartʰino_artʰino vāpi kriyā kāraṇam \iṣyate //
Verse: 2 
Half verse: a    
ye tu \tiṣṭʰanti karaṇe teṣām sabʰyair vibʰāvanā /
Half verse: b    
\katʰayitvā_uttaraṃ samyag \dātavyā_ekasya vādinaḥ //


4.1: pramāṇānāṃ bala-abalam


Verse: 3 
Half verse: a    
pratijñāṃ \bʰāvayed vādī pratyartʰī kāraṇaṃ tatʰā /
Half verse: b    
prāgvr̥ttavādī vijayaṃ jayapattreṇa \bʰāvayet //
Verse: 4 
Half verse: a    
pūrvapāde \vilikʰitaṃ yatʰākṣaram aśeṣataḥ /
Half verse: b    
artʰī tr̥tīyapāde tu kriyayā \pratipādayet //
Verse: 5 
Half verse: a    
\śrutvā pūrva-uttaraṃ sabʰyair \nirdiṣṭā yasya bʰāvanā/
Half verse: b    
\vibʰāvayet \pratijñātaṃ so_akʰilaṃ likʰitādinā //
Verse: 6 
Half verse: a    
dviprakārā kriyā \proktā mānuṣīi daivikī tatʰā /
Half verse: b    
ekaikā_anekadʰā \bʰinnā r̥ṣibʰis tattvavedibʰiḥ /
Verse: 7 
Half verse: a    
sākṣiṇo \likʰitaṃ bʰuktir mānuṣaṃ trividʰaṃ \smr̥tam //
Half verse: b    
dʰaṭād dʰarmajāntā tu daivī navavidʰā kriyā /
Verse: 8 
Half verse: a    
sākṣilekʰyānumānaṃ ca mānuṣī trividʰā kriyā /
Half verse: b    
sākṣī dvādaśa bʰedas tu \likʰitaṃ tv aṣṭadʰā \smr̥tam //
Verse: 9 
Half verse: a    
anumānaṃ tridʰā \proktaṃ navadʰā daivikī kriyā /
Half verse: b    
pratʰame tr̥tīye pramāṇaṃ daivamānuṣam /
Verse: 10 
Half verse: a    
uttare \syāt_caturtʰe tu sasākṣijayapatrakam //
Half verse: b    
r̥ṇādikeṣu kāryeṣu \kalpayet_mānuṣīṃ kriyām /
Verse: 11 
Half verse: a    
prāṅnyāye pratyavaskande pratyartʰī \sādʰayet svayam //
Half verse: b    
uttarārtʰaṃ pratijñārtʰaṃ artʰī mitʰyā-uttare punaḥ /
Verse: 12 
Half verse: a    
kriyā na daivikī \proktā vidyamāneṣu sākṣiṣu // \p-47\
Half verse: b    
lekʰye ca \sati vādeṣu na \syād divyaṃ na sākṣiṇaḥ /
Verse: 13 
Half verse: a    
vākpāruṣye mahīvāde \niṣIddʰā daivikī kriyā /
Half verse: b    
\pradātavyā prayatnena sāhaseṣu caturṣv api //
Verse: 14 
Half verse: a    
nr̥padrohe sāhase ca \kalpayed daivikīṃ kriyām /
Verse: 15 
Half verse: a    
maṇimuktāpravālānāṃ kūṭahr̥tpāśahārakaḥ /
Half verse: b    
hiṃsako_anyāṅganāsevī \parīkṣyaḥ śapatʰaiḥ sadā //
Verse: 16 
Half verse: a    
mahāpāpābʰiśāpeṣu nikṣepe haraṇe tatʰā /
Half verse: b    
divyaiḥ kāryaṃ \parīkṣeta rājā satsv api sākṣiṣu /
Verse: 17 
Half verse: a    
\likʰite sākṣivāde ca sandigdʰir \jāyate yadi /
Half verse: b    
anumāne ca \sambʰrānte tatra divyaṃ viśodʰanam //
Verse: 18 
Half verse: a    
dyūte samāhvaye ca_eva vivāde \samupastʰite /
Half verse: b    
sākṣiṇaḥ sādʰanaṃ \proktaṃ na divyaṃ na ca lekʰakam /
Verse: 19 
Half verse: a    
yatʰālābʰa-upapannais tair nirṇayaṃ \kārayet_nr̥paḥ /
Half verse: b    
prakānte sāhase vāde pāruṣye daṇḍavācike /
Half verse: e    
bala-\udbʰūteṣu kāryeṣu sākṣiṇo divyam eva ca /
Verse: 20 
Half verse: a    
r̥ṇe lekʰyaṃ sākṣiṇo yuktileśādayo_api /
Half verse: b    
daivikī kriyā \proktā prajānāṃ hitakāmyayā /
Verse: 21 
Half verse: a    
cirantana-upāṃśukr̥te ciranaṣṭeṣu sākṣiṣu /
Half verse: b    
\praduṣṭeṣv anumāneṣu divyaiḥ \kāryaṃ \viśodʰayet //


5.: sākṣiṇaḥ

[1.5.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.