TITUS
Brhaspati-Smrti
Part No. 6
Previous part

Chapter: 6 
Verse: 1 
Half verse: a    sākṣiṇām eṣa \nirdiṣṭaḥ saṅkʰyālakṣaṇaniścayaḥ /
Half verse: b    
\likʰitasya_adʰunā \vacmi vidʰānam anupūrvaśaḥ //
Verse: 2 
Half verse: a    
r̥ṇādike_api samaye bʰrāntiḥ \sañjāyate yataḥ /
Half verse: b    
dʰātrā_akṣarāṇi \sr̥ṣṭāni \patrārūḍʰāny ataḥ purā //


6.1: lekʰyalakṣaṇam


Verse: 3 
Half verse: a    
deśācārayhutaṃ varṣa-māsa-pakṣādivr̥ddʰimat /
Half verse: b    
r̥ṇi-sākṣi-lekʰakānaṃ hastāṅkaṃ lekʰyam \ucyate //


6.2: lekʰyabʰedāḥ


Verse: 4 
Half verse: a    
rājalekʰyaṃ stʰānakr̥taṃ svahastalikʰitaṃ tatʰā /
Half verse: b    
lekʰyaṃ tat trividʰaṃ \proktaṃ bʰinnaṃ tad bahudʰā punaḥ //
Verse: 5 
Half verse: a    
bʰāga-dāna-krayādʰināṃ saṃviddāsar̥ṇādibʰiḥ /
Half verse: b    
saptadʰā laukikaṃ lekʰyaṃ trividʰaṃ rājaśāsanam //
Verse: 6 
Half verse: a    
vibʰāgapatram ity etad bʰāgānāṃ nirṇaye \kr̥tam /
Half verse: b    
sīmāvivāde nirṇīte sīmāpatram iti \smr̥tam //
Verse: 7 
Half verse: a    
dānalekʰyaṃ bʰāgalekʰyaṃ sīmālekʰyaṃ tatʰā_eva ca /
Half verse: b    
krayalekʰyaṃ dāsalekʰyam ādʰilekʰyaṃ tataḥ param //
Verse: 8 
Half verse: a    
saṃviduddāmlekʰyaṃ ca jayapatrakam eva ca /
Half verse: b    
sandʰipatraṃ tatʰā_eva_etat kriyābʰedād anekadʰā //
Verse: 9 
Half verse: a    
ādʰyartʰam ādʰilekʰyaṃ \syād dāsārtʰaṃ dāsapatrakam //
Verse: 10 
Half verse: a    
samīhitārtʰasiddʰyartʰaṃ grāmaśreṇigaṇādibʰiḥ /
Half verse: b    
śāstrāvirodʰi dʰarmārtʰe \kr̥taṃ samvittipoatrakam //
Verse: 11 
Half verse: a    
bʰrātaraḥ saṃvibʰaktā ye svarucyā tu parasparam /
Half verse: b    
vibʰāgapatraṃ \kurvanti bʰāgalekʰyaṃ tad \ucyate //
Verse: 12 
Half verse: a    
bʰūmiṃ \datvā yas tu patraṃ \kuryāc candrārkakālikam / \p-61\
Half verse: b    
anāccʰedām anāhāryaṃ dānalekʰyaṃ tu tad \vidʰuḥ //
Verse: 13 
Half verse: a    
gr̥hakṣetrādikaṃ \krītvā tulyamūlyākṣarānvitam /
Half verse: b    
patraṃ \kārayate yat tu krayalekʰyaṃ tad ucyate //
Verse: 14 
Half verse: a    
jaṅgamaṃ stʰāvaram bandʰaṃ \datvā lekʰyaṃ \karoti yat /
Half verse: b    
gopya-bʰogya-kriyāyuktam ādʰilekʰyaṃ tu tat \smr̥tam //
Verse: 15 
Half verse: a    
grāmo deśaś ca yat \kuryāt_ mattalekʰyaṃ parasparam /
Half verse: b    
rājāvirodʰi dʰarmārtʰe saṃvitpatraṃ \vadanti tat //
Verse: 16 
Half verse: a    
vastra-annahīnaḥ kāntāre likʰitaṃ \kurute tu yat /
Half verse: b    
karmāhaṃ te \kariṣyāmi dāsapatraṃ tad \iṣyate //
Verse: 17 
Half verse: a    
dʰanaṃ vr̥dʰyā \gr̥hītvā tu svayaṃ \kuryāc ca \kārayet /
Half verse: b    
uddʰārapatraṃ tat \proktam r̥ṇalekʰyaṃ manīṣibʰiḥ //
Verse: 18 
Half verse: a    
pūgaśreṇigaṇādīnāṃ stʰitiḥ \parikīrtitā /
Half verse: b    
\tasyāstu sādʰanaṃ lekʰyaṃ na divyaṃ na ca sākṣiṇaḥ //
Verse: 19 
Half verse: a    
pūgaśreṇyādikānāṃ tu samayasya stʰiteḥ \kr̥tam /
Half verse: b    
stʰitipatraṃ tu tat \proktaṃ manvādismr̥tivedibʰiḥ //


6.3: rājño dānaśāsanam


Verse: 20 
Half verse: a    
\datvā bʰyymyādikaṃ rājā tāmrapatre paṭe_atʰa /
Half verse: b    
śāsanaṃ \kārayed dʰarmaṃ stʰānavaṃśādisaṃyutam //
Verse: 21 
Half verse: a    
mātā-pitror ātmanaś ca puṇyāya_amukasūnave /
Half verse: b    
\dattaṃ mayā_amukāya_adya dānaṃ sabrahmacāriṇe //
Verse: 22 
Half verse: a    
\anāccʰedyam \anāhāryaṃ sarvaṃ bʰāvyavivarjitam / \p-63\
Half verse: b    
candrārkasamakālīnaṃ putrapautrānvayānugam //
Verse: 23 
Half verse: a    
dātuḥ pālayituḥ svargaṃ hartur narakam eva ca /
Half verse: b    
ṣaṣṭivarṣasahasrāṇi dānaccʰedapʰalaṃ \likʰet //
Verse: 24 
Half verse: a    
samudrāvarṣamāsādi dʰanādʰyakṣākṣarānvitam /
Half verse: b    
\jñātaṃ mayā_iti \likʰitaṃ sandʰivigrahalekʰakaiḥ //
Verse: 25 
Half verse: a    
evaṃvidʰaṃ rājakr̥taṃ śāsanaṃ tad \udāhr̥tam /


6.4: prasādalikʰitam


Half verse: b    
deśādikaṃ yasya rājā likʰitaṃ tu \prayaccʰati /
Verse: 26 
Half verse: a    
sevāśauryādinā \tuṣṭaḥ prasādalikʰitaṃ hi tat //


6.5: jayapatram


Half verse: b    
pūrvottarakriyāvādanirṇayānte yadā nr̥paḥ /
Half verse: c    
\pradadyāj jayine lekʰyaṃ jayapatraṃ tad \ucyate //
Verse: 27 
Half verse: a    
yad vr̥ttaṃ vyavahāre tu pūrvapakṣa-uttarādikam /
Half verse: b    
kriyāvadadʰāraṇa-upetaṃ jayapatro_akʰilaṃ \likʰet /
Verse: 28 
Half verse: a    
\sādʰayet sādʰyam artʰaṃ tu catuṣpādanvitaṃ jaye /
Half verse: b    
rājamudrānvitaṃ ca_eva jayapatrakam \iṣyate //
Verse: 29 
Half verse: a    
anyavādyādihīnebʰya itareṣām \pradīyate /
Half verse: b    
vr̥ttānuvādasaṃsiddʰaṃ tac ca \syāj jayapatrakam //


6.6: lekʰyadūṣaṇāni


Verse: 30 
Half verse: a    
mumūruṣuhīnaluptārtʰair unmātavyasanāturaiḥ /
Half verse: b    
viṣa-upadʰibalāt kārakr̥taṃ lekʰyaṃ na \sidʰyati //
Verse: 31 
Half verse: a    
dūṣito garhitaḥ sākṣī yatra_eko \viniveśitaḥ / \p-65\
Half verse: b    
kūṭalekʰyaṃ tu tat \prāha lekʰako vāpi tādr̥śaḥ //
Verse: 32 
Half verse: a    
yad ujvalaṃ cirakr̥taṃ malinaṃ svalpakālikam /
Half verse: b    
bʰagnaṃ mliṣtākṣarayutaṃ lekʰyaṃ kūṭatvam \āpnuyāt //
Verse: 33 
Half verse: a    
darpaṇastʰaṃ yatʰā bimbam asat sad iva \dr̥śyate /
Half verse: b    
tatʰā lekʰyasabimb āni \kurvanti kuśalā janāḥ //
Verse: 34 
Half verse: a    
tatʰyena hi pramāṇaṃ tu doṣeṇa_eva tu dūṣaṇam /
Half verse: b    
evaṃ duṣṭaṃ nr̥pastʰāne yasmiṃs tadd hi \vicāryate //
Verse: 35 
Half verse: a    
\vimr̥śya brāhmaṇaiḥ sārdʰaṃ vaktr̥doṣaṃ \nirūpayet //
Verse: 36 
Half verse: a    
yena te kūṭatāṃ \yānti sākṣilekʰakakārakāḥ /
Half verse: b    
tena duṣṭaṃ \bʰavel lekʰyaṃ śuddʰaiḥ śuddʰaṃ \vinirdiśet //
Verse: 37 
Half verse: a    
dattaṃ lekʰye svahastaṃ tu r̥ṇiko yadi \nihnute /
Half verse: b    
patrastʰaiḥ sākṣibʰir vācā lekʰakasya matena ca //
Verse: 38 
Half verse: a    
stʰānabʰraṣṭās tv akāntistʰāḥ sandigdʰā lakṣaṇacyutāḥ /
Half verse: b    
yatra_evaṃ \syuḥ \stʰitā varṇā lekʰyaṃ duṣṭaṃ tadā bʰr̥guḥ //
Verse: 39 
Half verse: a    
\uddʰarel lekʰyam āhartā tatputro bʰuktim eva tu /
Half verse: b    
abʰiyuktaḥ pramītaś \cet tatputras tat \samuddʰaret //
Verse: 40 
Half verse: a    
\jñātvā kāryaṃ deśakālakuśalāḥ kūṭakārakāḥ /
Half verse: b    
\kurvantisadr̥śaṃ lekʰyaṃ tad yatnena \vicārayet //
Verse: 41 
Half verse: a    
lekʰyam ālekʰyavat kecil \likʰanti kuśalā janāḥ /
Half verse: b    
tasmān na lekʰyasāmartʰyāt siddʰir aikāntikī \matā //
Verse: 42 
Half verse: a    
strībālārtān lipyavijñān \vañcayanti svabāndʰavāḥ /
Half verse: b    
lekʰyaṃ \kr̥tvā svanāmāṅkaṃ \jñeyaṃ yuktyāgamais tu tat //
Verse: 43 
Half verse: a    
trividʰasyāsya lekʰyasya bʰrāntiḥ \sañjāyate yadā /
Half verse: b    
r̥ṇi-sākṣi-lekʰakānāṃ hasta-uktyā \śodʰayet tataḥ //
Verse: 44 
Half verse: a    
udyāmam udayādānādādʰānaṃ pʰalasaṅgrahāt / \p-67\
Half verse: b    
pratiyogidʰanāḍʰyatvāj jñeyaṃ yatra_upadʰiḥ \kr̥taḥ //
Verse: 45 
Half verse: a    
\darśitaṃ pratikālaṃ yat-\śrāvitaṃ \smāritaṃ ca yat /
Half verse: b    
lekʰyaṃ \sidʰyati sarvatra mr̥teṣu api hi sākṣiṣu //
Verse: 46 
Half verse: a    
vācakari yatra sāmartʰyam akṣarāṇāṃ \vihanyate /
Half verse: b    
kriyāṇāṃ sarvanāśaḥ \syād anavastʰā ca \jāyate //
Verse: 47 
Half verse: a    
lekʰyaṃ triṃśat \samātītam adr̥ṭṣṭa-aśrāvitaṃ ca yat /
Half verse: b    
na tatsiddʰim \avāpnoti \tiṣṭʰatsv api hi sākṣiṣu //
Verse: 48 
Half verse: a    
\prayukte śāntalābʰe tu likʰitaṃ yo na \darśayet /
Half verse: b    
na \yācate ca r̥ṇikaṃ tat sandeham \avāpnuyāt //
Verse: 49 
Half verse: a    
kulaśreṇigaṇādīnāṃ yatʰākālaṃ \pradarśitam /
Half verse: b    
\śrāvayet \smārayet_ ca_ eva tatʰā \syād balavattaram //
Verse: 50 
Half verse: a    
yadi labdʰaṃ \bʰavet kiñ cit prajñaptir tatʰā \bʰavet /
Half verse: b    
pramāṇam eva \likʰitaṃ mr̥tā yady api sākṣiṇaḥ //
Verse: 51 
Half verse: a    
āḍʰyasya nikaṭastʰasya yat_ śaktena na \yācitam /
Half verse: b    
śuddʰarṇāśaṅkayā tatra lekʰyaṃ durbalatām \iyāt //
Verse: 52 
Half verse: a    
unmatta-jaḍa-balānāṃ rājabʰītapravāsinām /
Half verse: b    
apragalbʰabʰayārtānāṃ na lekʰyaṃ hānim \āpnuyāt //
Verse: 53 
Half verse: a    
atʰa pañcatvam \āpanno lekʰakaḥ sākṣibʰiḥ saha /
Half verse: b    
tat svahastādibʰis teṣām \viśudʰyate na saṃśayaḥ //
Verse: 54 
Half verse: a    
r̥ṇisvahastasandehe \jīvato mr̥tasya /
Half verse: b    
tatsvahastakr̥tair anyaiḥ patrais tatllekʰyanir̥ṇayaḥ //
Verse: 55 
Half verse: a    
lekʰye saṃśayam \āpanne sākṣilekʰakakartr̥bʰiḥ /
Half verse: b    
\duṣṭeṣu teṣu taddʰastakr̥tapūrvākṣarādibʰiḥ //
Verse: 56 
Half verse: a    
na jātu \hīyate lekʰyaṃ sākṣibʰiḥ śapatʰena //
Half verse: b    
adarśanāśrāvitābʰyāṃ hāniṃ \prāpnoty upekṣayā //
Verse: 57 
Half verse: a    
ataḥ \parīkṣyam ubʰayam etad rājñā viśeṣataḥ /
Half verse: b    
ekam eva \bʰavel_ lekʰyam ekasyārtʰasya siddʰaye //
Verse: 58 
Half verse: a    
anekeṣu tu lekʰyeṣu doṣam \uatpādayed api /
Half verse: b    
deśācāraviruddʰaṃ yat sandigdʰaṃ kramavarjitam /
Half verse: e    
kr̥tam asvāminā yat_ ca sādʰyahīnaṃ ca \duṣyati //


7.: bʰuktiḥ

[1.7.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.