TITUS
Atharva-Veda: Mundaka-Upanisad
Part No. 5
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    dvā suparṇā sayujā sakʰāyā samānaṃ vr̥kṣaṃ pariṣasvajāte.
   
dvā suparṇā sayujā sakʰāyā samānam vr̥kṣam pariṣasvajāte.
Sentence: b    
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bʰicākaśīti.
   
tayoḥ anyaḥ pippalam svādu atti anaśnan anyaḥ abʰicākaśīti.

Verse: 2 
Sentence: a    
samāne vr̥kṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ.
   
samāne vr̥kṣe puruṣaḥ nimagnaḥ anīśayā śocati muhyamānaḥ.
Sentence: b    
juṣṭaṃ yadā paśyaty anyam īśam asya mahimānam iti vītaśokaḥ.
   
juṣṭam yadā paśyati anyam īśam asya mahimānam iti vītaśokaḥ.

Verse: 3 
Sentence: a    
yadā paśyaḥ paśyate rukmavarṇaṃ kartāram īśaṃ puruṣaṃ brahmayonim.
   
yadā paśyaḥ paśyate rukmavarṇam kartāram īśam puruṣam brahmayonim.
Sentence: b    
tadā vidvān puṇyapāpe vidʰūya nirañjanaḥ paramaṃ sāmyam upaiti.
   
tadā vidvān puṇyapāpe vidʰūya nirañjanaḥ paramam sāmyam upaiti.

Verse: 4 
Sentence: a    
prāṇo hy eṣa yaḥ sarvabʰūtair vibʰāti vijānan vidvān bʰavate nātivādī.
   
prāṇaḥ hi eṣaḥ yaḥ sarvabʰūtaiḥ vibʰāti vijānan vidvān bʰavate na ativādī.
Sentence: b    
ātmakrīḍa ātmaratiḥ kriyāvān eṣa brahmavidāṃ variṣṭʰaḥ.
   
ātmakrīḍaḥ ātmaratiḥ kriyāvān eṣaḥ brahmavidām variṣṭʰaḥ.

Verse: 5 
Sentence: a    
satyena labʰyas tapasā hy eṣa ātmā samyagjñānena brahmacaryeṇa nityam.
   
satyena labʰyaḥ tapasā hi eṣaḥ ātmā samyagjñānena brahmacaryeṇa nityam.
Sentence: b    
antaḥśarīre jyotirmayo hi śubʰro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ.
   
antaḥśarīre jyotirmayaḥ hi śubʰraḥ yam paśyanti yatayaḥ kṣīṇadoṣāḥ.

Verse: 6 
Sentence: a    
satyam eva jayati nānr̥taṃ satyena pantʰā vitato devayānaḥ.
   
satyam eva jayati na anr̥tam satyena pantʰāḥ vitataḥ devayānaḥ.
Sentence: b    
yenākramanty r̥ṣayo hy āptakāmā yatra tat satyasya paramaṃ nidʰānam.
   
yena ākramanti r̥ṣayaḥ hi āptakāmāḥ yatra tat satyasya paramam nidʰānam.

Verse: 7 
Sentence: a    
br̥hac ca tad divyam acintyarūpaṃ sūkṣmāc ca tat sūkṣmataraṃ vibʰāti.
   
br̥hat ca tat divyam acintyarūpam sūkṣmāt ca tat sūkṣmataram vibʰāti.
Sentence: b    
dūrāt sudūre tad ihāntike ca paśyatsv ihaiva nihitaṃ guhāyām.
   
dūrāt sudūre tat iha antike ca paśyatsu iha eva nihitam guhāyām.

Verse: 8 
Sentence: a    
na cakṣuṣā gr̥hyate nāpi vācā nānyair devais tapasā karmaṇā .
   
na cakṣuṣā gr̥hyate na api vācā na anyaiḥ devaiḥ tapasā karmaṇā .
Sentence: b    
jñānaprasādena viśuddʰasattvas tatas tu taṃ paśyate niṣkalaṃ dʰyāyamānaḥ.
   
jñānaprasādena viśuddʰasattvaḥ tataḥ tu tam paśyate niṣkalam dʰyāyamānaḥ.

Verse: 9 
Sentence: a    
eṣo 'ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadʰā saṃviveśa.
   
eṣaḥ aṇuḥ ātmā cetasā veditavyaḥ yasmin prāṇaḥ pañcadʰā saṃviveśa.
Sentence: b    
prāṇaiś cittaṃ sarvam otaṃ prajānāṃ yasmin viśuddʰe vibʰavaty eṣa ātmā.
   
prāṇaiḥ cittam sarvam otam prajānām yasmin viśuddʰe vibʰavati eṣaḥ ātmā.

Verse: 10 
Sentence: a    
yaṃ yaṃ lokaṃ manasā saṃvibʰāti viśuddʰasattvaḥ kāmayate yāṃś ca kāmān.
   
yam yam lokam manasā saṃvibʰāti viśuddʰasattvaḥ kāmayate yān ca kāmān.
Sentence: b    
taṃ taṃ lokaṃ jayate tāṃś ca kāmāṃs tasmād ātmajñaṃ hy arcayed bʰūtikāmaḥ.
   
tam tam lokam jayate tān ca kāmān tasmāt ātmajñam hi arcayet bʰūtikāmaḥ.

Next part



This text is part of the TITUS edition of Atharva-Veda: Mundaka-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.