TITUS
Atharva-Veda: Mundaka-Upanisad
Part No. 4
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    āviḥ sannihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam.
   
āviḥ sannihitam guhācaram nāma mahat padam atra etat samarpitam.
Sentence: b    
ejat prāṇan nimiṣac ca yad etaj jānatʰa sadasadvareṇyam.
   
ejat prāṇat nimiṣat ca yat etat jānatʰa sadasadvareṇyam.
Sentence: c    
paraṃ vijñānād yad variṣṭʰaṃ prajānām.
   
param vijñānāt yat variṣṭʰam prajānām.

Verse: 2 
Sentence: a    
yad arcimad yad aṇubʰyo 'ṇu ca yasmiṃl lokā nihitā lokinaś ca.
   
yat arcimat yat aṇubʰyaḥ aṇu ca yasmin lokāḥ nihitāḥ lokinaḥ ca.
Sentence: b    
tad etad akṣaraṃ brahma sa prāṇas tad u vāṅ manas.
   
tat etat akṣaram brahma saḥ prāṇaḥ tat u vāk manaḥ.
Sentence: c    
tad etat satyaṃ tad amr̥taṃ tad veddʰavyaṃ somya viddʰi.
   
tat etat satyam tat amr̥tam tat veddʰavyam somya viddʰi.

Verse: 3 
Sentence: a    
dʰanur gr̥hītvaupaniṣadaṃ mahāstraṃ śaraṃ hy upāsāniśitaṃ sandʰayīta.
   
dʰanuḥ gr̥hītvā aupaniṣadam mahāstram śaram hi upāsāniśitam *sandʰayīta. {sandadʰīta?}
Sentence: b    
āyamya tad bʰāvagatena cetasā lakṣyaṃ tad evākṣaraṃ somya viddʰi.
   
āyamya tat bʰāvagatena cetasā lakṣyam tat eva akṣaram somya viddʰi.


Verse: 4 
Sentence: a    
praṇavo dʰanuḥ śaro hy ātmā brahma tal lakṣyam ucyate.
   
praṇavaḥ dʰanuḥ śaraḥ hi ātmā brahma tat lakṣyam ucyate.
Sentence: b    
apramattena veddʰavyaṃ śaravat tanmayo bʰavet.
   
apramattena veddʰavyam śaravat tanmayaḥ bʰavet.

Verse: 5 
Sentence: a    
yasmin dyauḥ pr̥tʰivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ.
   
yasmin dyauḥ pr̥tʰivī ca antarikṣam otam manaḥ saha prāṇaiḥ ca sarvaiḥ.
Sentence: b    
tam evaikaṃ jānatʰa ātmānam anyā vāco vimuñcatʰāmr̥tasyaiṣa setuḥ.
   
tam eva ekam jānatʰa ātmānam anyāḥ vācaḥ vimuñcatʰa amr̥tasya eṣaḥ setuḥ.

Verse: 6 
Sentence: a    
arā iva ratʰanābʰau saṃhatā yatra nāḍyaḥ sa eṣo 'ntaścarate bahudʰā jāyamānaḥ.
   
arāḥ iva ratʰanābʰau saṃhatāḥ yatra nāḍyaḥ saḥ eṣaḥ antaścarate bahudʰā jāyamānaḥ.
Sentence: b    
om ity evaṃ dʰyāyatʰa ātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt.
   
om iti evam dʰyāyatʰa ātmānam svasti vaḥ pārāya tamasaḥ parastāt.

Verse: 7 
Sentence: a    
yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bʰuvi.
   
yaḥ sarvajñaḥ sarvavid yasya eṣaḥ mahimā bʰuvi.
Sentence: b    
divye brahmapure hy eṣa vyomny ātmā pratiṣṭʰitaḥ.
   
divye brahmapure hi eṣaḥ vyomni ātmā pratiṣṭʰitaḥ.

Verse: 8 
Sentence: a    
manomayaḥ prāṇaśarīranetā pratiṣṭʰito 'nne hr̥dayaṃ sannidʰāya.
   
manomayaḥ prāṇaśarīranetā pratiṣṭʰitaḥ anne hr̥dayam sannidʰāya.
Sentence: b    
tad vijñānena paripaśyanti dʰīrā ānandarūpam amr̥taṃ yad vibʰāti.
   
tat vijñānena paripaśyanti dʰīrāḥ ānandarūpam amr̥tam yat vibʰāti.

Verse: 9 
Sentence: a    
bʰidyate hr̥dayagrantʰiś cʰidyante sarvasaṃśayāḥ.
   
bʰidyate hr̥dayagrantʰiḥ cʰidyante sarvasaṃśayāḥ.
Sentence: b    
kṣīyante cāsya karmāṇi tasmin dr̥ṣṭe parāvare.
   
kṣīyante ca asya karmāṇi tasmin dr̥ṣṭe parāvare.

Verse: 10 
Sentence: a    
hiraṇmaye pare kośe virajaṃ brahma niṣkalam.
   
hiraṇmaye pare kośe virajam brahma niṣkalam.
Sentence: b    
tac cʰubʰraṃ jyotiṣāṃ jyotis tad yad ātmavido viduḥ.
   
tat śubʰram jyotiṣām jyotiḥ tat yat ātmavidaḥ viduḥ.

Verse: 11 
Sentence: a    
na tatra sūryo bʰāti na candratārakaṃ nemā vidyuto bʰānti kuto 'yam agniḥ.
   
na tatra sūryaḥ bʰāti na candratārakam na imāḥ vidyutaḥ bʰānti kutaḥ ayam agniḥ.
Sentence: b    
tam eva bʰāntam anubʰāti sarvaṃ tasya bʰāsā sarvam idaṃ vibʰāti.
   
tam eva bʰāntam anubʰāti sarvam tasya bʰāsā sarvam idam vibʰāti.

Verse: 12 
Sentence: a    
brahmaivedam amr̥taṃ purastād brahma paścād brahma dakṣiṇataś cottareṇa.
   
brahma eva idam amr̥tam purastāt brahma paścāt brahma dakṣiṇataḥ ca uttareṇa.
Sentence: b    
adʰaś cordʰvaṃ ca prasr̥taṃ brahmaivedaṃ viśvam idaṃ variṣṭʰam.
   
adʰaḥ ca ūrdʰvam ca prasr̥tam brahma eva idam viśvam idam variṣṭʰam.


Next part



This text is part of the TITUS edition of Atharva-Veda: Mundaka-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.