TITUS
Atharva-Veda: Mundaka-Upanisad
Part No. 3
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1    {prose}
Sentence: a    
tad etat satyam.
   
tat etat satyam.

{verse}
Sentence: b    
yatʰā sudīptāt pāvakād vispʰuliṅgāḥ sahasraśaḥ prabʰavante sarūpāḥ.
   
yatʰā sudīptāt pāvakāt vispʰuliṅgāḥ sahasraśaḥ prabʰavante sarūpāḥ.
Sentence: c    
tatʰākṣarād vividʰāḥ somya bʰāvāḥ prajāyante tatra caivāpiyanti.
   
tatʰā akṣarāt vividʰāḥ somya bʰāvāḥ prajāyante tatra ca eva apiyanti.

Verse: 2 
Sentence: a    
divyo hy amūrtaḥ puruṣo *sa bāhyābʰyantaro hy ajaḥ.
   
divyaḥ hi amūrtaḥ puruṣaḥ saḥ bāhyābʰyantaraḥ hi ajaḥ.
Sentence: b    
aprāṇo hy amanāḥ śubʰro hy akṣarāt parataḥ paraḥ.
   
aprāṇaḥ hi amanāḥ śubʰraḥ hi akṣarāt parataḥ paraḥ.

Verse: 3 
Sentence: a    
etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca.
   
etasmāt jāyate prāṇaḥ manaḥ sarvendriyāṇi ca.
Sentence: b    
kʰaṃ vāyur jyotir āpaḥ pr̥tʰivī viśvasya dʰāriṇī.
   
kʰam vāyuḥ jyotiḥ āpaḥ pr̥tʰivī viśvasya dʰāriṇī.

Verse: 4 
Sentence: a    
agnir mūrdʰā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivr̥tāś ca vedāḥ.
   
agniḥ mūrdʰā cakṣuṣī candrasūryau diśaḥ śrotre vāk vivr̥tāḥ ca vedāḥ.
Sentence: b    
vāyuḥ prāṇo hr̥dayaṃ viśvam asya padbʰyāṃ pr̥tʰivī hy eṣa sarvabʰūtāntarātmā.
   
vāyuḥ prāṇaḥ hr̥dayam viśvam asya padbʰyām pr̥tʰivī hi eṣaḥ sarvabʰūtāntarātmā.

Verse: 5 
Sentence: a    
tasmād agniḥ samidʰo yasya sūryaḥ somāt parjanya oṣadʰayaḥ pr̥tʰivyām.
   
tasmāt agniḥ samidʰaḥ yasya sūryaḥ somāt parjanyaḥ oṣadʰayaḥ pr̥tʰivyām.
Sentence: b    
pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ.
   
pumān retaḥ siñcati yoṣitāyām bahvīḥ prajāḥ puruṣāt samprasūtāḥ.

Verse: 6 
Sentence: a    
tasmād r̥caḥ sāma yajūṃṣi dīkṣā yajñāś ca sarve kratavo dakṣiṇāś ca.
   
tasmāt r̥caḥ sāma yajūṃṣi dīkṣāḥ yajñāḥ ca sarve kratavaḥ dakṣiṇāḥ ca.
Sentence: b    
saṃvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ.
   
saṃvatsaraḥ ca yajamānaḥ ca lokāḥ somaḥ yatra pavate yatra sūryaḥ.

Verse: 7 
Sentence: a    
tasmāc ca devā bahudʰā samprasūtāḥ sādʰyā manuṣyāḥ paśavo vayāṃsi.
   
tasmāt ca devāḥ bahudʰā samprasūtāḥ sādʰyāḥ manuṣyāḥ paśavaḥ vayāṃsi.
Sentence: b    
prāṇāpānau vrīhiyavau tapaś ca śraddʰā satyaṃ brahmacaryaṃ vidʰiś ca.
   
prāṇāpānau vrīhiyavau tapaḥ ca śraddʰā satyam brahmacaryam vidʰiḥ ca.

Verse: 8 
Sentence: a    
sapta prāṇāḥ prabʰavanti tasmāt saptārciṣaḥ samidʰaḥ sapta homāḥ.
   
sapta prāṇāḥ prabʰavanti tasmāt sapta arciṣaḥ samidʰaḥ sapta homāḥ.
Sentence: b    
sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta.
   
sapta ime lokāḥ yeṣu caranti prāṇāḥ guhāśayāḥ nihitāḥ sapta sapta.

Verse: 9 
Sentence: a    
ataḥ samudrā girayaś ca sarve 'smāt syandante sindʰavaḥ sarvarūpāḥ.
   
ataḥ samudrāḥ girayaḥ ca sarve asmāt syandante sindʰavaḥ sarvarūpāḥ.
Sentence: b    
ataś ca sarvā oṣadʰayo rasaś ca yenaiṣa bʰūtais tiṣṭʰate hy antarātmā.
   
ataḥ ca sarvāḥ oṣadʰayaḥ rasaḥ ca yena eṣaḥ bʰūtaiḥ tiṣṭʰate hi antarātmā.

Verse: 10 
Sentence: a    
puruṣa evedaṃ viśvaṃ karma tapo brahma parāmr̥tam.
   
puruṣaḥ eva idam viśvam karma tapaḥ brahma parāmr̥tam.
Sentence: b    
etad yo veda nihitaṃ guhāyāṃ so 'vidyāgrantʰiṃ vikiratīha somya.
   
etat yaḥ veda nihitam guhāyām saḥ avidyāgrantʰim vikirati iha somya.

Next part



This text is part of the TITUS edition of Atharva-Veda: Mundaka-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.