TITUS
Atharva-Veda: Mundaka-Upanisad
Part No. 6
Previous part

Paragraph: 2 
Verse: 1 
Sentence: a    sa vedaitat paramaṃ brahma dʰāma yatra viśvaṃ nihitaṃ bʰāti śubʰram.
   
saḥ veda etat paramam brahma dʰāma yatra viśvam nihitam bʰāti śubʰram.
Sentence: b    
upāsate puruṣaṃ ye hy akāmās te śukram etad ativartanti dʰīrāḥ.
   
upāsate puruṣam ye hi akāmāḥ te śukram etat ativartanti dʰīrāḥ.

Verse: 2 
Sentence: a    
kāmān yaḥ kāmayate manyamānaḥ sa kāmabʰir jāyate tatra tatra.
   
kāmān yaḥ kāmayate manyamānaḥ saḥ *kāmabʰiḥ jāyate tatra tatra.
Sentence: b    
paryāptakāmasya kr̥tātmanas tv ihaiva sarve pravilīyanti kāmāḥ.
   
paryāptakāmasya kr̥tātmanaḥ tu iha eva sarve pravilīyanti kāmāḥ.

Verse: 3 
Sentence: a    
nāyam ātmā pravacanena labʰyo na medʰayā na bahunā śrutena.
   
na ayam ātmā pravacanena labʰyaḥ na medʰayā na bahunā śrutena.
Sentence: b    
yam evaiṣa vr̥ṇute tena labʰyas tasyaiṣa ātmā vivr̥ṇute tanūṃ svām.
   
yam eva eṣaḥ vr̥ṇute tena labʰyaḥ tasya eṣaḥ ātmā vivr̥ṇute tanūm svām.

Verse: 4 
Sentence: a    
nāyam ātmā balahīnena labʰyo na ca pramādāt tapaso vāpy aliṅgāt.
   
na ayam ātmā balahīnena labʰyaḥ na ca pramādāt tapasaḥ api aliṅgāt.
Sentence: b    
etair upāyair yatate yas tu vidvāṃs tasyaiṣa ātmā viśate brahma dʰāma.
   
etaiḥ upāyaiḥ yatate yaḥ tu vidvān tasya eṣaḥ ātmā viśate brahma dʰāma.

Verse: 5 
Sentence: a    
samprāpyainam r̥ṣayo jñānatr̥ptāḥ kr̥tātmāno vītarāgāḥ praśāntāḥ.
   
samprāpya enam r̥ṣayaḥ jñānatr̥ptāḥ kr̥tātmānaḥ vītarāgāḥ praśāntāḥ.
Sentence: b    
te sarvagaṃ sarvataḥ prāpya dʰīrā yuktātmānaḥ sarvam evāviśanti.
   
te sarvagam sarvataḥ prāpya dʰīrāḥ yuktātmānaḥ sarvam eva āviśanti.

Verse: 6 
Sentence: a    
vedāntavijñānasuniścitārtʰāḥ sannyāsayogād yatayaḥ śuddʰasattvāḥ.
   
vedāntavijñānasuniścitārtʰāḥ sannyāsayogāt yatayaḥ śuddʰasattvāḥ.
Sentence: b    
te brahmalokeṣu parāntakāle parāmr̥tāḥ parimucyanti sarve.
   
te brahmalokeṣu parāntakāle parāmr̥tāḥ parimucyanti sarve.

Verse: 7 
Sentence: a    
gatāḥ kalāḥ pañcadaśa pratiṣṭʰā devāś ca sarve pratidevatāsu.
   
gatāḥ kalāḥ pañcadaśa pratiṣṭʰāḥ devāḥ ca sarve pratidevatāsu.
Sentence: b    
karmāṇi vijñānamayaś ca ātmā pare 'vyaye sarva ekībʰavanti.
   
karmāṇi vijñānamayaḥ ca ātmā pare avyaye sarve ekībʰavanti.

Verse: 8 
Sentence: a    
yatʰā nadyaḥ syandamānāḥ samudre 'staṃ gaccʰanti nāmarūpe vihāya.
   
yatʰā nadyaḥ syandamānāḥ samudre astam gaccʰanti nāmarūpe vihāya.
Sentence: b    
tatʰā vidvān nāmarūpād vimuktaḥ parāt paraṃ puruṣam upaiti divyam.
   
tatʰā vidvān nāmarūpāt vimuktaḥ parāt param puruṣam upaiti divyam.


Verse: 9    
{prose}
Sentence: a    
sa yo ha vai tat paramaṃ brahma veda brahmaiva bʰavati.
   
saḥ yaḥ ha vai tat paramam brahma veda brahma eva bʰavati.
      
nāsyābrahmavit
      
na asya abrahmavit
Sentence: b    
kule bʰavati.
   
kule bʰavati.
      
tarati śokaṃ tarati pāpmānaṃ guhāgrantʰibʰyo vimukto 'mr̥to
      
tarati śokam tarati pāpmānam guhāgrantʰibʰyaḥ vimuktaḥ amr̥taḥ
Sentence: c    
bʰavati.
   
bʰavati.

Verse: 10 
Sentence: a    
tad etad r̥cābʰyuktam.
   
tat etat r̥cā abʰyuktam.


Verse: 11    
{verse}
Sentence: a    
kriyāvantaḥ śrotriyā brahmaniṣṭʰāḥ svayaṃ juhvata ekarṣiṃ śraddʰayantaḥ.
   
kriyāvantaḥ śrotriyāḥ brahmaniṣṭʰāḥ svayam juhvataḥ ekarṣim śraddʰayantaḥ.
Sentence: b    
teṣām evaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidʰivad yais tu cīrṇam.
   
teṣām eva etām brahmavidyām vadeta śirovratam vidʰivat yaiḥ tu cīrṇam.


Verse: 12    
{prose}
Sentence: a    
tad etat satyam r̥ṣir aṅgirāḥ purovāca naitad acīrṇavrato 'dʰīte.
   
tat etat satyam r̥ṣiḥ @aṅgirāḥ purā uvāca na etat acīrṇavrataḥ adʰīte.
      
namaḥ paramarṣibʰyo namaḥ paramarṣibʰyaḥ.
      
namaḥ paramarṣibʰyaḥ namaḥ paramarṣibʰyaḥ.


This text is part of the TITUS edition of Atharva-Veda: Mundaka-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.