TITUS
Atharva-Veda: Kausika-Sutra
Part No. 5
Previous part

Kandika: 5 
Sutra: 1    <agnīṣomā savedasā sahūtī vanataṃ giraḥ \ sa devatrā babʰūvatʰuḥ \\ yuvam etāni divi rocanāny agniś ca soma sakratū adʰattam \ yuvaṃ sindʰūm̐r abʰiśaster avadyād agnīṣomāv amuñcataṃ gr̥bʰītān \\ agnīśomā ya āhutiṃ yo vāṃ dāśād dʰaviśkr̥tim \ sa prajayā suvīryaṃ viśvam āyur vyaśnavat \\ [RV 1.93.9,5,3 etc.]>;

Sutra: 2    
<indrāgnī rocanā divaḥ pari vājeṣu bʰūṣatʰaḥ \ tad vāṃ ceti pra vīryam \\ [RV 3.12.9]> <śnatʰad vr̥tram uta sanoti vājam indrā yo agnī sahurī saparyāt \ irajyantā vasavyasya bʰūreḥ sahastamā sahasā vājayantā \\ [RV 6.60.1]> <indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī \ sa prajayā suvīryaṃ viśvam āyur vyaśnavat \\ [ŚS 10.1.21cd + RV 1.93.3cd]> <gomad dʰiraṇyavad vasu yad vām aśvāvad īmahe \ indrāgnī vanemahi \\ [RV 7.94.9]> <svāhā> iti

Sutra: 3    
aindrāgnasya haviṣo_amāvāsyāyām

Sutra: 4    
prāk sviṣṭakr̥taḥ pārvaṇahomau samr̥ddʰihomāḥ kāmyahomāś ca

Sutra: 5    
<pūrṇā paścāt [ŚS 7.80(=85).1]> iti paurṇamāsyām

Sutra: 6    
<yat te devā akr̥ṇvan bʰāgadʰeyam [ŚS 7.79.1]> ity amāvāsyāyām

Sutra: 7    
<ākūtyai tvā svāhā \ kāmāya tvā svāhā \ samr̥dʰe tvā svāhā \ ākūtyai tvā kāmāya tvā samr̥dʰe tvā svāhā \ [cf. TS 3.4.2.1 etc.]>; <r̥cā stomaṃ samardʰaya gāyatreṇa ratʰantaraṃ \ br̥had gāyatravartani \\ [TS 3.1.10.1 etc.]>; <svāhā>

Sutra: 8    
<pr̥tʰivyām agnaye samanaman [ŚS 4.39.1-8]> iti saṃnatibʰiś ca <prajāpate na tvad etāny anyaḥ [ŚS 7.80(=85).3]> iti ca

Sutra: 9    
upastīryājyaṃ sarveṣām uttarataḥ sakr̥tsakr̥d avadāya dvir avattam abʰigʰārayati

Sutra: 10    
na havīṃṣi

Sutra: 11    
devānām api pantʰām aganma yac cʰaknavāma tad anupravoḍʰum \ agnir vidvān sa yajāt sa id dʰotā so 'dʰvarān sa r̥tūn kalpayāti \\ [sakala PS 19.47.6 = ŚS 19.59.3, RV 10.2.3 etc.]>; <agnaye sviṣṭakr̥te svāhā> ity uttarapūrvārdʰe_avayutaṃ hutvā sarvaprāyaścittīyān homān_juhoti

Sutra: 12    
<svāheṣṭebʰyaḥ svāhā \ vaṣaḍ aniṣṭebʰyaḥ svāhā \ bʰeṣajaṃ sviṣṭyai svāhā \ niṣkr̥tir duriṣṭyai svāhā \ daivībʰyas tanūbʰyaḥ svāhā \ [-, cf. BaudʰŚS 1.21:32.10, HirŚS 2.6.1]> <ayāś cāgne 'sy anabʰiśastiś ca satyam it tvam ayā asi \ ayāsā manasā kr̥to 'yās +san [ed. 'yāsya] havyam ūhiṣe \ ā [+ayā?] no dʰehi bʰeṣajam \\ [MS 1.4.3:51.10, KS 5.4:57.1-4, KauśS 97.4, HirŚS 2.6.2 etc.]>; <svāhā> iti \ <oṃ svāhā bʰūḥ svāhā bʰuvaḥ svāhā svaḥ svāhoṃ bʰūr bʰuvaḥ svaḥ svāhā> iti



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.