TITUS
Atharva-Veda: Kausika-Sutra
Part No. 4
Previous part

Kandika: 4 
Sutra: 1     <vr̥ṣṇe br̥hate svarvide agnaye śulkaṃ harāmi tviṣīmate \ sa na stʰirān balavataḥ kr̥ṇotu jyok ca no jīvātave dadʰāti \\ [PS 19.52.7]> <agnaye svāhā> iti_uttarapūrvārdʰe_āgneyam ājyabʰāgaṃ juhoti

Sutra: 2    
dakṣiṇapūrvārdʰe somāya <tvaṃ soma divyo nr̥cakṣāḥ sugām̐ asmabʰyaṃ patʰo anu kʰyaḥ \ abʰi no gotraṃ viduṣa iva neṣo 'cʰā no vācam uśatīṃ jigāsi \\ [PS 1.51.3]> <somāya svāhā> iti

Sutra: 3    
madʰye haviḥ

Sutra: 4    
upastīryājyaṃ saṃhatābʰyām aṅgulibʰyāṃ dvir haviṣo_avadyati madʰyāt pūrvārdʰāt_ca

Sutra: 5    
avattam abʰigʰārya dvir haviḥ pratyabʰigʰārayati

Sutra: 6    
yato yato_avadyati tad anupūrvam

Sutra: 7    
evaṃ sarvāṇi_avadānāni

Sutra: 8    
anyatra sauviṣṭakr̥tāt

Sutra: 9    
<ud enam uttaraṃ naya [ŚS 6.5.1]> iti purastāddʰomasaṃhatāṃ pūrvām

Sutra: 10    
evaṃ pūrvāṃpūrvāṃ saṃhatāṃ juhoti

Sutra: 11    
svāhāntābʰiḥ pratyr̥caṃ homāḥ

Sutra: 12    
yām uttarām agner ājyabʰāgasya juhoti rakṣodevatyā yāṃ dakṣiṇataḥ somasya pitr̥devatyā

Sutra: 13    
tasmād antarā hotavyā devaloke_eva hūyante

Sutra: 14    
yāṃ hutvā pūrvām aparāṃ juhoti sāpakramantī sa pāpīyān yajamāno bʰavati

Sutra: 15    
yāṃ parāṃparāṃ saṃhatāṃ juhoti sābʰikramantī sa vasīyān yajamāno bʰavati

Sutra: 16    
yām anagnau juhoti sāndʰā tayā cakṣur yajamānasya mīyate so_andʰaṃbʰāvuko yajamāno bʰavati

Sutra: 17    
yāṃ dʰūme juhoti tamasi hūyate so_arocako yajamāno bʰavati

Sutra: 18    
yāṃ jyotiṣmati juhoti tayā brahmavarcasī bʰavati tasmāt_jyotiṣmati hotavyam

Sutra: 19    
evam <asmai kṣatram agnīṣomau [ŚS 6.54.2]> iti_agniṣomīyasya



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.