TITUS
Atharva-Veda: Kausika-Sutra
Part No. 6
Previous part

Kandika: 6 
Sutra: 1    <yan me skannaṃ manaso jātavedo yad vāskandad dʰaviṣo yatrayatra \ utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ \\ [ab: -, cd: VSK 2.5.3]> <svāhā> iti

Sutra: 2    
<yan me skannaṃ [ab: -, cd: VSK 2.38(=2.5.2)]> <yad asmr̥ti [ŚS 7.106(=111).1]> iti ca skannāsmr̥tihomau

Sutra: 3    
<yad adya tvā prayati [ŚS 7.97(=102).1-8]> iti saṣtʰitahomāḥ

Sutra: 4    
<manasas pate [ŚS 7.97(=102).8]> iti uttamaṃ caturgr̥hītena

Sutra: 5    
barhir ājyaśeṣe_anakti [śeṣeṇānakti?]

Sutra: 6    
<pr̥tʰivyai tvā [-]> iti mūlam <antarikṣāya tvā [-]> iti madʰyaṃ <dive tvā [-]> iti agram evaṃ triḥ

Sutra: 7    
<saṃ barhir aktam [ŚS 7.98(=103).1]> ity anupraharati yatʰādevatam

Sutra: 8    
sruvam agnau dʰārayati

Sutra: 9    
yad ājyadʰānyāṃ tat saṃsrāvayati <saṃsrāvabʰāgās taviṣā br̥hantaḥ prastareṣṭʰā barhiṣadaś ca devāḥ \ imaṃ yajñam abʰi viśve gr̥ṇantaḥ svāhā devā amr̥tā mādayantām \\ [PS 20.35.2, TS 1.1.13.2-3]> iti

Sutra: 10    
<sruvo 'si gʰr̥tād aniśitaḥ sapatnakṣayaṇo divi ṣīda \ antarikṣe sīda pr̥tʰivyāṃ sīdottaro 'haṃ bʰūyāsam adʰare matsapatnāḥ [KS 31.14:15.20, cf. BhārŚS 4.11.1, AapŚS 2.4.2 etc.]>; iti sruvaṃ prāgdaṇḍaṃ nidadʰāti

Sutra: 11    
<vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ ratʰaspr̥tam \ sarvā devānāṃ janimāni vidvān yatʰābʰāgaṃ vahatu havyam agniḥ \\ [PS 12.19.9]> <agnaye svāhā> iti samidʰam ādadʰāti

Sutra: 12    
<edʰo 'si [ŚS 7.89(=94).4a]> iti dvitīyāṃ <samid asi [ŚS 7.89(=94).4b]> iti tr̥tīyam

Sutra: 13    
<tejo 'si [ŚS 7.89(=94).4c]> iti mukʰaṃ vimārṣṭi

Sutra: 14    
dakṣiṇenāgniṃ trīn viṣṇukramān kramate <viṣṇoḥ kramo 'si [ŚS 10.5.25-27]> iti dakṣiṇena pādenānusaṃharati savyam

Sutra: 15    
<sūryasyāvr̥tam [ŚS 10.5.37]> ity abʰidakṣiṇam āvartate

Sutra: 16    
<aganma svaḥ [ŚS 16.9.3-4]> ity ādityam īkṣate

Sutra: 17    
<indrasya vacasā vayaṃ mitrasya varuṇasya ca \ brahmaṇā stʰāpitaṃ pātraṃ punar uttʰāpayāmasi \\ [-, cf. 6.85.2ab, PS 19.6.2ab, AVPariś 37.19.2]> ity apareṇāgnim udapātraṃ parihr̥tyottareṇāgnim <āpo hi ṣṭʰā mayobʰuvaḥ [ŚS 1.5.1-5?]> iti mārjayitvā barhiṣi patnyāñjalau ninayati <samudraṃ vaḥ pra hiṇomi [ŚS 10.5.23-24]> iti <idaṃ janāsaḥ [ŚS 1.32.1-4]?> iti

Sutra: 18    
<vīrapatny ahaṃ bʰūyāsam [-]> iti mukʰaṃ vimārṣṭi

Sutra: 19    
<vratāni vratapataye [cf. KauśS 5.6.16(=42.17): PS 19.51.4]> iti samidʰam ādadʰāti

Sutra: 20    
<satyaṃ tvartena [cf. TB 2.1.11.1]> iti pariṣicya_udañci haviruccʰiṣṭāny udvāsayati

Sutra: 21    
pūrṇapātraṃ dakṣiṇā

Sutra: 22    
<nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kr̥tyām ātmanaḥ kurute [cf. KS 37.12:93.3f.]>; iti brāhmaṇam

Sutra: 23    
<anvāhāryaṃ brāhmaṇān bʰojayati

Sutra: 24    
yad vai yajñasyānanvitaṃ bʰavati tad anvāhāryeṇānvāhriyate

Sutra: 25    
etad anvāhāryasyānvāhāryatvam [-]>

Sutra: 26    
<īḍyā anye devāḥ saparyeṇyā anye \ devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ

Sutra: 27    
yajñena_eva_īḍyān prīṇāti anvāhāryeṇa saparyeṇyān

Sutra: 28    
te_asya_ubʰe prītā yajñe bʰavantīti [cf. KS 8.13:97.11ff.]>

Sutra: 29    
imau darśapūrṇamāsau vyākʰyātau

Sutra: 30    
darśapūrṇamāsābʰyāṃ pākayajñāḥ

Sutra: 32    
kumbʰīpākād eva vyuddʰāraṃ juhuyāt

Sutra: 33    
adʰiśrayaṇa_paryagnikaraṇa_abʰigʰāraṇa_udvāsana_alaṃkaraṇa_utpavanaiḥ saṃskr̥tya

Sutra: 34    
atʰāpi ślokau bʰavataḥ <ājyabʰāgāntaṃ prāktantram ūrdʰvaṃ sviṣṭakr̥tā saha \ havīṃṣi yajña āvāpo yatʰā tantrasya tantavaḥ [-, attributed to GB by Sāyaṇa I, p. 349] \\> <pākayajñān samāsādya_ekājyān ekabarhiṣaḥ \ ekasviṣṭakr̥taḥ kuryāt_nānāpi sati daivate_iti \\ [AaśvGS 1.3.10]>

Sutra: 35    
etena_evāmāvāsyo vyākʰyātaḥ

Sutra: 36    
aindrāgno_atra dvitīyo bʰavati

Sutra: 37    
tayor vyatikrame <tvam agne vratapā asi [ŚS 19.59]> <kāmas tad agre [ŚS 19.52]> iti śāntāḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.