TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 5
Previous part

Prapathaka: 4 
Khanda: 1 
Sentence: a    om ayaṃ vai yajño yo 'yaṃ pavate
Sentence: b    
tam eta īpsanti ye saṃvatsarāya dīkṣante
Sentence: c    
teṣāṃ gr̥hapatiḥ pratʰamo dīkṣate_
Sentence: d    
ayaṃ vai loko gr̥hapatiḥ_
Sentence: e    
asmin idaṃ sarvaṃ loke pratiṣṭʰitam_
Sentence: f    
gr̥hapatā u eva sarve sattriṇaḥ pratiṣṭʰitāḥ
Sentence: g    
pratiṣṭʰāyā evainaṃ tat pratiṣṭʰityai dīkṣante \\ 1 \\

Khanda: 2 
Sentence: a    
atʰa brahmāṇaṃ dīkṣayati candramā vai brahmādʰidaivaṃ mano 'dʰyātmam_
Sentence: b    
manasaiva tad oṣadʰīḥ saṃdadʰāti
Sentence: c    
tad oṣadʰīr veda sa eva brahmauṣadʰīs
Sentence: d    
tad anena lokena saṃdadʰāti
Sentence: e    
tasmād etāv antareṇānyo na dīkṣeta
Sentence: f    
sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadʰibʰir vyāpādayet_
Sentence: g    
ucchoṣukā ha syus
Sentence: h    
tasmād etāv antareṇānyo na dīkṣeta \\ 2 \\

Khanda: 3 
Sentence: a    
atʰodgātāraṃ dīkṣayati_
Sentence: b    
ādityo udgātādʰidaivaṃ cakṣur adʰyātmam_
Sentence: c    
parjanya ādityaḥ
Sentence: d    
parjanyād adʰi vr̥ṣṭir jāyate
Sentence: e    
vr̥ṣṭir eva tad oṣadʰīḥ saṃdadʰāti
Sentence: f    
tasmād etāv antareṇānyo na dīkṣeta
Sentence: g    
sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet_
Sentence: h    
avarṣukā ha syus
Sentence: i    
tasmād etāv antareṇānyo na dīkṣeta \\ 3 \\

Khanda: 4 
Sentence: a    
atʰa hotāraṃ dīkṣayati_
Sentence: b    
agnir vai hotādʰidaivaṃ vāg adʰyātmam
Sentence: c    
annaṃ vr̥ṣṭiḥ_
Sentence: d    
vācaṃ caiva tad agniṃ cānnena saṃdādʰāti
Sentence: e    
tasmād etāv antareṇānyo na dīkṣeta
Sentence: f    
sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet_
Sentence: g    
aśanāyukā ha syus
Sentence: h    
tasmād etāv antareṇānyo na dīkṣeta \\ 4 \\

Khanda: 5 
Sentence: a    
atʰādʰvaryuṃ pratiprastʰātā dīkṣayati
Sentence: b    
vāyur adʰvaryur adʰidaivaṃ prāṇo 'dʰyātmam
Sentence: c    
annaṃ vr̥ṣṭiḥ_
Sentence: d    
vāyuṃ caiva tat prāṇaṃ cānnena saṃdadʰāti
Sentence: e    
tasmād etāv antareṇānyo na dīkṣeta [ed. etav]
Sentence: f    
sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet
Sentence: g    
pramāyukā ha syus
Sentence: h    
tasmād etāv antareṇānyo na dīkṣeta \\ 5 \\

Khanda: 6 
Sentence: a    
atʰa brahmaṇe brāhmaṇācchaṃsinaṃ dīkṣayati_
Sentence: b    
atʰodgātre prastotāraṃ dīkṣayati_
Sentence: c    
atʰa hotre maitrāvaruṇaṃ dīkṣayati_
Sentence: d    
atʰādʰvaryave pratiprastʰātāraṃ neṣṭā dīkṣayati
Sentence: e    
sa hainam anu_
Sentence: f    
eteṣāṃ vai navānāṃ kl̥ptim anv itare kalpante
Sentence: g    
nava vai prāṇāḥ
Sentence: h    
prāṇair yajñas tāyate_
Sentence: i    
atʰa brahmaṇe potāraṃ dīkṣayati_
Sentence: j    
atʰodgātre pratihartāraṃ dīkṣayati_
Sentence: k    
atʰa hotre 'cchāvākaṃ dīkṣayati_
Sentence: l    
atʰādʰvaryave neṣṭāram unnetā dīkṣayati
Sentence: m    
sa hainam anu_
Sentence: n    
atʰa brahmaṇa āgnīdʰraṃ dīkṣyati_
Sentence: o    
atʰodgātre subrahmaṇyaṃ dīkṣayati_
Sentence: p    
atʰa hotre grāvastutaṃ dīkṣayati_
Sentence: q    
atʰa tamanyaḥ snātako brahmacārī dīkṣayati
Sentence: r    
na pūtaḥ pāvayed ity āhuḥ
Sentence: s    
saiṣānupūrvaṃ dīkṣā
Sentence: t    
tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante
Sentence: u    
sattriṇāṃ prāyaścittam anu tasyārdʰasya yogakṣemaḥ kalpate yasminn ardʰe dīkṣanta iti brāhmaṇam \\ 6 \\

Khanda: 7 
Sentence: a    
śraddʰayā vai devā dīkṣaṇīyāṃ niramimatāditeḥ prāyaṇīyām_
Sentence: b    
somāt krayam_
Sentence: c    
viṣṇor ātitʰyam
Sentence: d    
ādityāt pravargyam_
Sentence: e    
svadʰāyā upasadaḥ_
Sentence: f    
agnīṣomābʰyām aupavasatʰyam ahaḥ
Sentence: g    
prātaryāvadbʰyo devebʰyaḥ prātaranuvākam_
Sentence: h    
vasubʰyaḥ prātaḥsavanam_
Sentence: i    
rudrebʰyo mādʰyaṃdinaṃ savanam
Sentence: j    
ādityebʰyas tr̥tīyasavanam_
Sentence: k    
varuṇād avabʰr̥tʰam
Sentence: l    
aditer udayanīyām_
Sentence: m    
mitrāvaruṇābʰyām anūbandʰyām_
Sentence: n    
tvaṣṭus tvāṣṭram_
Sentence: o    
devībʰyo devikābʰyo devatāhavīṃṣi
Sentence: p    
kāmād daśātirātram_
Sentence: q    
svargāl lokād udavasānīyām_
Sentence: r    
tad etad agniṣṭomasya janma
Sentence: s    
sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bʰūtvā devān apy etīti brāhmaṇam \\ 7 \\

Khanda: 8 
Sentence: a    
atʰa yad dīkṣaṇīyayā yajante śraddʰām eva tad devīṃ devatāṃ yajante
Sentence: b    
śraddʰā devī devatā bʰavanti
Sentence: c    
śraddʰāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: d    
atʰa yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante
Sentence: e    
aditir devī devatā bʰavanti_
Sentence: f    
adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: g    
atʰa yat krayam upayanti somam eva tad devaṃ devatāṃ yajante
Sentence: h    
somo devo devatā bʰavanti [ed. davatā]
Sentence: i    
somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: j    
atʰa yad ātitʰyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante
Sentence: k    
viṣṇur devo devatā bʰavanti
Sentence: l    
viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: m    
atʰa yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante_ [ed. davatāṃ]
Sentence: n    
ādityo devo devatā bʰavanti_
Sentence: o    
ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: p    
atʰa yad upasadam upayanti svadʰām eva tad devīṃ devatāṃ yajante
Sentence: q    
svadʰā devī devatā bʰavanti
Sentence: r    
svadʰāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: s    
atʰa yad aupavasatʰyam ahar upayanty agnīṣomāv eva tad devau devate yajante_
Sentence: t    
agnīṣomau devau devate bʰavanti
Sentence: u    
agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti_ [ed. 'gnīṣomayor]
Sentence: v    
atʰa yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante
Sentence: w    
prātaryāvāṇo devā devatā bʰavanti
Sentence: x    
prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: y    
atʰa yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante
Sentence: z    
vasavo devā devatā bʰavanti
Sentence: aa    
vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: bb    
atʰa yan mādʰyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante
Sentence: cc    
rudrā devā devatā bʰavanti
Sentence: dd    
rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: ee    
atʰa yattr̥tīyasavanam upayanty ādityān eva tad devān devatā yajante_
Sentence: ff    
ādityā devā devatā bʰavanti_
Sentence: gg    
ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: hh    
atʰa yad avabʰr̥tʰam upayanti varuṇam eva tad devaṃ devatāṃ yajante
Sentence: ii    
varuṇo devo devatā bʰavanti
Sentence: jj    
varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: kk    
atʰa yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante_
Sentence: ll    
aditir devī devatā bʰavanti_
Sentence: mm    
adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_ [ed. ādityā]
Sentence: nn    
atʰa yad anūbandʰyayā yajante mitrāvaruṇāv eva tad devau devate yajante
Sentence: oo    
mitrāvaruṇau devau devate bʰavanti
Sentence: pp    
mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: qq    
atʰa yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante
Sentence: rr    
tvaṣṭā devo devatā bʰavanti
Sentence: ss    
tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: tt    
atʰa yad devikāhavirbʰiś caranti etā upasatsu bʰavanty agniḥ somo viṣṇur iti devyo devikā devatā bʰavanti
Sentence: uu    
devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: vv    
atʰa yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante
Sentence: ww    
kāmo devo devatā bʰavanti
Sentence: xx    
kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: yy    
atʰa yad udavasānīyayā yajante svargam eva tal lokaṃ devaṃ devatāṃ yajante
Sentence: zz    
svargo loko devo devatā bʰavanti
Sentence: aaa    
svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti
Sentence: bbb    
tad etad agniṣṭomasya janma
Sentence: ccc    
sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭʰati
Sentence: ddd    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda_
Sentence: eee    
agniṣṭomena sātmā saloko bʰūtvā devān apy etīti brāhmaṇam \\ 8 \\

Khanda: 9 
Sentence: a    
ahorātrābʰyāṃ vai devāḥ prāyaṇīyam atirātraṃ niramimata_
Sentence: b    
ardʰamāsebʰyaś caturviṃśam ahaḥ_
Sentence: c    
brahmaṇo 'bʰiplavam_
Sentence: d    
kṣatrāt pr̥ṣṭʰyam
Sentence: e    
agner abʰijitam
Sentence: f    
adbʰyaḥ svarasāmnaḥ
Sentence: g    
sūryād viṣuvantam
Sentence: h    
uktā āvr̥ttāḥ svarasāmānaḥ_
Sentence: i    
indrād viśvajitam
Sentence: j    
uktau pr̥ṣṭʰyabʰiplavau
Sentence: k    
mitrāvaruṇābʰyāṃ gavāyuṣī
Sentence: l    
viśvebʰyo devebʰyo daśarātram_
Sentence: m    
digbʰyo dāśarātrikaṃ pr̥ṣṭʰyaṃ ṣaḍaham
Sentence: n    
ebʰyo lokebʰyaś chandomaṃ tryaham_
Sentence: o    
saṃvatsarād daśamam ahaḥ
Sentence: p    
prajāpater mahāvratam_
Sentence: q    
svargāl lokād udayanīyam atirātram_
Sentence: r    
tad etat saṃvatsarasya janma
Sentence: s    
sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bʰūtvā devān apy etīti brāhmaṇam \\ 9 \\

Khanda: 10 
Sentence: a    
atʰa yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante_
Sentence: b    
ahorātrau devau devate bʰavanti_
Sentence: c    
ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_ [ed. 'horātrayor]
Sentence: d    
atʰa yac caturviṃśam ahar upayanty ardʰamāsān eva tad devān devatā yajante_
Sentence: e    
ardʰamāsā devā devatā bʰavanti_
Sentence: f    
ardʰamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: g    
atʰa yad abʰiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante
Sentence: h    
brahmā devo devatā bʰavanti
Sentence: i    
brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: j    
atʰa yat pr̥ṣṭʰyam upayanti kṣatram eva tad devaṃ devatāṃ yajante
Sentence: k    
kṣatraṃ devo devatā bʰavanti
Sentence: l    
kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: m    
atʰa yad abʰijitam upayanty agnim eva tad devaṃ devatāṃ yajante_
Sentence: n    
agnir devo devatā bʰavanti_
Sentence: o    
agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: p    
atʰa yat svarasāmna upayanty eva tad devīr devatā yajanta āpo devyo devatā bʰavanti_
Sentence: q    
apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: r    
atʰa yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante
Sentence: s    
sūryo devo devatā bʰavanti
Sentence: t    
sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: u    
uktā āvr̥ttāḥ svarasāmānaḥ_
Sentence: v    
atʰa yad viśvajita mupayantīndram eva tad devaṃ devatāṃ yajante_
Sentence: w    
indro devo devatā bʰavanti_
Sentence: x    
indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: y    
uktau pr̥ṣṭʰyābʰiplavau_
Sentence: z    
atʰa yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante
Sentence: aa    
mitrāvaruṇau devau devate bʰavanti
Sentence: bb    
mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: cc    
atʰa yad daśarātram upayanti viśvān eva tad devān devatā yajante
Sentence: dd    
viśve devā devatā bʰavanti
Sentence: ee    
viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: ff    
atʰa yad dāśarātrikaṃ pr̥ṣṭʰyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante
Sentence: gg    
diśo devyo devatā bʰavanti
Sentence: hh    
diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: ii    
atʰa yac chandomaṃ tryaham upayantīmān eva tal lokān devān devatā yajante_
Sentence: jj    
ime lokā devā devatā bʰavanti_
Sentence: kk    
eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: ll    
atʰa yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante
Sentence: mm    
saṃvatsaro devo devatā bʰavanti [ed. davatā]
Sentence: nn    
saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: oo    
atʰa yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante
Sentence: pp    
prajāpatir devo devatā bʰavanti [ed. davatā]
Sentence: qq    
prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
Sentence: rr    
atʰa yad udayanīyam atirātram upayanti svargam eva tal lokaṃ devaṃ devatāṃ yajante
Sentence: ss    
svargo loko devo devatā bʰavanti
Sentence: tt    
svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti
Sentence: uu    
tad etat saṃvatsarasya janma
Sentence: vv    
sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭʰati
Sentence: ww    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda
Sentence: xx    
saṃvatsareṇa sātmā saloko bʰūtvā devān apy etīti brāhmaṇam \\ 10 \\

Khanda: 11 
Sentence: a    
sa eṣa saṃvastaro 'dʰidaivaṃ cādʰyātmaṃ ca pratiṣṭʰitaḥ
Sentence: b    
sa ya evam etat saṃvatsaram adʰidaivaṃ cādʰyātmaṃ ca pratiṣṭʰitaṃ veda pratitiṣṭʰati
Sentence: c    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda \\ 11 \\

Khanda: 12 
Sentence: a    
sa eṣa saṃvatsaro br̥hatīm abʰisaṃpannaḥ_
Sentence: b    
dvāv akṣarāv ahnāṃ ṣaḍahau dvau pr̥ṣṭʰyābʰiplavau
Sentence: c    
gavāyuṣī daśarātras
Sentence: d    
tatʰā kʰalu ṣaṭtriṃśad saṃpadyante
Sentence: e    
ṣaṭtriṃśadavadānā gauḥ
Sentence: f    
ṣaṭtriṃśadakṣarā br̥hatī
Sentence: g    
bārhato vai svargo lokaḥ_
Sentence: h    
br̥hatyā vai devāḥ svarge loke yajante
Sentence: i    
br̥hatyā svarge loke pratitiṣṭʰati
Sentence: j    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda \\ 12 \\

Khanda: 13 
Sentence: a    
sa eṣa saṃvatsaras trimahāvrataḥ_
Sentence: b    
caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam_
Sentence: c    
taṃ ha smaitam evaṃvidvāṃsaḥ pūrve trimahāvratam upayanti
Sentence: d    
te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ_
Sentence: e    
ya enam adya tatʰopeyur yatʰāmapātram udaka āsikte nirmr̥tyed evaṃ yajamānā nirmr̥tyerann upary upayanti
Sentence: f    
tatʰā hāsya satyena tapasā vratena cābʰijitam avaruddʰaṃ bʰavati ya evaṃ veda \\ 13 \\

Khanda: 14 
Sentence: a    
atʰa yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katʰam anāgūrtyai bʰavatīti
Sentence: b    
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt_
Sentence: c    
abʰiplavāt pr̥ṣṭʰyo nirmitaḥ
Sentence: d    
pr̥ṣṭʰyād abʰijit_
Sentence: e    
abʰijitaḥ svarasāmānaḥ
Sentence: f    
svarasāmabʰyo viṣuvān
Sentence: g    
viṣuvataḥ svarasāmānaḥ
Sentence: h    
svarasāmabʰyo viśvajit_
Sentence: i    
viśvajitaḥ pr̥ṣṭʰyābʰiplavau
Sentence: j    
pr̥ṣṭʰyābʰiplavābʰyāṃ gavāyuṣī
Sentence: k    
gavāyurbʰyāṃ daśarātraḥ
Sentence: l    
daśarātrān mahāvratam_
Sentence: m    
mahāvratād udayanīyo 'tirātraḥ_
Sentence: n    
udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭʰityai \\ 14 \\

Khanda: 15 
Sentence: a    
atʰa yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katʰam anāgūrtyai bʰavatīti
Sentence: b    
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt_
Sentence: c    
abʰiplavāt pr̥ṣṭʰyo nirmitaḥ
Sentence: d    
pr̥ṣṭʰyād abʰijit_
Sentence: e    
abʰijitaḥ svarasāmānaḥ
Sentence: f    
svarasāmabʰyo viṣuvān [ed. viṣavān]
Sentence: g    
viṣuvataḥ svarasamānaḥ
Sentence: h    
svarasāmabʰyo viśvajit_
Sentence: i    
viśvajitaḥ pr̥ṣṭʰyābʰiplavau
Sentence: j    
pr̥ṣṭʰyābʰiplavābʰyāṃ gavāyuṣī
Sentence: k    
gavāyurbʰyāṃ daśarātraḥ_
Sentence: l    
atʰa ha devebʰyo mahāvrataṃ na tastʰe katʰam ūrdʰvai stomair viṣuvantam upāgātāvr̥ttair mām iti
Sentence: m    
te devā ihasāmivāsur
Sentence: n    
upa taṃ yajñakratuṃ jānīmo ca ūrdʰvastomo yenaitad ahar avāpnuyāmeti
Sentence: o    
tata etaṃ dvādaśarātram ūrdʰvastomaṃ dadr̥śus
Sentence: p    
tam āharan_
Sentence: q    
tenāyajanta
Sentence: r    
tata ebʰyo 'tiṣṭʰan_
Sentence: s    
tiṣṭʰati hāsmai mahāvratam_
Sentence: t    
pratitiṣṭʰati
Sentence: u    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda \\ 15 \\

Khanda: 16 
Sentence: a    
atʰa yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katʰam anāgūrtyai bʰavatīti
Sentence: b    
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt
Sentence: c    
tad āhuḥ kati saṃvatsarasya parāñcy ahāni bʰavanti katy arvāñci
Sentence: d    
tad yāni sakr̥tsakr̥d upayanti tāni parāñci
Sentence: e    
atʰa yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran
Sentence: f    
ṣaḍahayor hy āvr̥ttim anvāvartante \\ 16 \\

Khanda: 17 
Sentence: a    
atʰa yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katʰam anāgūrtyai bʰavatīti
Sentence: b    
yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt_ [ed. 'tiratram]
Sentence: c    
abʰiplavaṃ purastād viṣuvataḥ pūrvam upayanti
Sentence: d    
pr̥ṣṭyam upariṣṭāt
Sentence: e    
pitā abʰiplavaḥ putraḥ pr̥ṣṭʰyas
Sentence: f    
tasmāt pūrve vayasi putrāḥ pitaram upajīvanti
Sentence: g    
pr̥ṣṭʰyaṃ paścād viṣuvataḥ pūrvam upayanty abʰiplavam upariṣṭāt
Sentence: h    
pitā abʰiplavaḥ putraḥ pr̥ṣṭʰyas
Sentence: i    
tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda
Sentence: j    
tad apy etad r̥coktaṃ <śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām \ putrāso yatra pitaro bʰavanti no madʰyā rīriṣatāyur gantoḥ [Link to rvR̥V 1.89.9]>_iti_
Sentence: k    
upa ha enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda \\ 17 \\

Khanda: 18 
Sentence: a    
atʰa haiṣa mahāsuparṇas
Sentence: b    
tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ_
Sentence: c    
atʰa yān āvr̥ttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ_
Sentence: d    
ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau
Sentence: e    
yatra ātmā tat pakṣau
Sentence: f    
yatra vai pakṣau tad ātmā
Sentence: g    
na ātmā pakṣāv atiricyate
Sentence: h    
no pakṣāv ātmānam atiricyete iti_
Sentence: i    
evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt \\ 18 \\ [ed. būyāt]

Khanda: 19 
Sentence: a    
tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tʰa haitad ahar avāpnuyāmeti
Sentence: b    
yad vaiṣuvatam apareṣāṃ sviditamahāṃ pareṣām iti_
Sentence: c    
apareṣāṃ caiva pareṣāṃ ceti brūyāt_
Sentence: d    
ātmā vai saṃvatsarasya viṣuvān aṅgāni māsāḥ_
Sentence: e    
yatra ātmā tad aṅgāni
Sentence: f    
yatrāṅgāni tad ātmā
Sentence: g    
na ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti_
Sentence: h    
evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt
Sentence: i    
sa eṣa saṃvatsaraḥ \\ 19 \\

Khanda: 20 
Sentence: a    
tad āhuḥ katʰam ubʰayatojyotiṣo 'bʰiplavā anyataratojyotiḥ pr̥ṣṭʰya iti_
Sentence: b    
ubʰayatojyotiṣo ime lokā agnineta ādityenāmuta iti_
Sentence: c    
eṣa ha eteṣāṃ jyotir ya enaṃ pramr̥dīva tapati
Sentence: d    
devacakre ha ete pr̥ṣṭʰyapratiṣṭʰite pāpmānaṃ tr̥ṃhatī pariplavete
Sentence: e    
tad ya evaṃviduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayad ete evāsya tad devacakre śiraś chindataḥ_
Sentence: f    
daśarātram uddʰiḥ
Sentence: g    
pr̥ṣṭʰyābʰiplavau cakre
Sentence: h    
daśarātram uddʰiṃ pr̥ṣṭʰyābʰiplavau cakre tantraṃ kurvīteti ha smāha vāsyus
Sentence: i    
tayo stotrāṇi ca śastrāṇi ca saṃcāreyat_
Sentence: j    
yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāc charīram adʰivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt_
Sentence: k    
eṣa ha vai pramāyuko yo 'ndʰo badʰiro
Sentence: l    
navāgniṣṭomā māsi saṃpadyante
Sentence: m    
nava vai prāṇāḥ
Sentence: n    
prāṇair yajñas tāyate_
Sentence: o    
ekaviṃśatir uktʰyāḥ_
Sentence: p    
eka uktʰyaḥ ṣoḍaśī_
Sentence: q    
annaṃ uktʰyaḥ_
Sentence: r    
vīryaṃ ṣoḍaśy eva
Sentence: s    
tatʰā rūḍʰvā svargaṃ lokam adʰyārohanti \\ 20 \\

Khanda: 21 
Sentence: a    
atʰāto 'hnām adʰyārohaḥ
Sentence: b    
prāyaṇīyenātirātreṇodayanīyam atirātram adʰyārohanti caturviṃśena mahāvratam
Sentence: c    
abʰiplavena param abʰiplavam_
Sentence: d    
pr̥ṣṭʰyena paraṃ pr̥ṣṭʰyam
Sentence: e    
abʰijitābʰijitaṃ svarasāmabʰiḥ parānt svarasāmānaḥ_
Sentence: f    
atʰaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt
Sentence: g    
sa eṣa saṃvatsaraḥ \\ 21 \\

Khanda: 22 
Sentence: a    
atʰāto 'hnāṃ nivāhaḥ
Sentence: b    
prāyaṇīyo 'tirātraś caturviṃśāyāhne nivahati
Sentence: c    
caturviṃśam ahar abʰiplavāya_
Sentence: d    
abʰiplavaḥ pr̥ṣṭʰyāya
Sentence: e    
pr̥ṣṭʰyo 'bʰijite_
Sentence: f    
abʰijit svarasāmabʰyaḥ
Sentence: g    
svarasāmāno viṣuvate
Sentence: h    
viṣuvānt svarasāmabʰyaḥ
Sentence: i    
svarasāmano viśvajite
Sentence: j    
viśvajit pr̥ṣṭʰyābʰiplavābʰyām_
Sentence: k    
pr̥ṣṭʰyābʰiplavau gavāyurbʰyām_
Sentence: l    
gavāyuṣī daśarātrāya
Sentence: m    
daśarātro mahāvratāya
Sentence: n    
mahāvratam udanīyāyātirātrāya_
Sentence: o    
udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭʰityai \\ 22 \\ [ed. 'tiratraḥ]

Khanda: 23 
Sentence: a    
ādityāś ca ha aṅgirasaś ca svarge loke 'spardʰanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti
Sentence: b    
ta ādityā lagʰubʰiḥ sāmabʰiś caturbʰi stomair dvābʰyāṃ pr̥ṣṭʰyābʰyāṃ svargaṃ lokam abʰyaplavanta
Sentence: c    
yad abʰyaplavanta tasmād abʰiplavaḥ_
Sentence: d    
anvañca evāṅgiraso gurubʰiḥ sāmabʰiḥ sarvai stomaiḥ sarvaiḥ pr̥ṣṭʰyaiḥ svargaṃ lokam abʰyaspr̥śanta
Sentence: e    
yad abʰyaspr̥śanta tasmāt spr̥śyas
Sentence: f    
taṃ etaṃ spr̥śyaṃ santaṃ pr̥ṣṭʰya ity ācakṣate parokṣeṇa
Sentence: g    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ_
Sentence: h    
abʰiplavāt pr̥ṣṭʰyo nirmitaḥ
Sentence: i    
pr̥ṣṭʰyād abʰijit_
Sentence: j    
abʰijitaḥ svarasāmānaḥ
Sentence: k    
svarasāmabʰyo viṣuvān
Sentence: l    
viṣuvataḥ svarasāmānaḥ
Sentence: m    
svarasāmabʰyo viśvajit_
Sentence: n    
viśvajitaḥ pr̥ṣṭʰyābʰiplavau
Sentence: o    
pr̥ṣṭʰyābʰiplavābʰyāṃ gavāyuṣī
Sentence: p    
gavāyurbʰyāṃ daśarātras [ed. daśaratras]
Sentence: q    
tāni ha etāni yajñāraṇyāni yajñakr̥ntatrāṇi
Sentence: r    
teṣāṃ śataṃśataṃ ratʰānānyantaraṃ tad yatʰāraṇyāny ārūḍʰā aśanāpipāse te pāpmānaṃ tr̥ṃhatī pariplavete
Sentence: s    
evaṃ haivaite praplavante ye 'vidvāṃsa upayantyi_
Sentence: t    
atʰa ye vidvāṃsa upayanti tad yatʰā pravāhāt pravāhaṃ stʰalāt stʰalaṃ samāt samaṃ sukʰāt sukʰam abʰayād abʰayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodr̥caṃ samaśnavāmahā iti brāhmaṇam \\ 23 \\

Khanda: 24 
Sentence: a    
predir ha vai kauśāmbeyaḥ kausurubindur uddālaka āruṇau brahmacaryam uvāsa
Sentence: b    
tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti
Sentence: c    
kati tveveti
Sentence: d    
daśeti hovāca
Sentence: e    
daśa iti hovāca
Sentence: f    
daśākṣarā virāḍ virājo yajñaḥ
Sentence: g    
kati tveveti
Sentence: h    
naveti hovāca
Sentence: i    
nava iti hovāca
Sentence: j    
nava vai prāṇāḥ
Sentence: k    
prāṇair yajñas tāyate
Sentence: l    
kati tveveti_
Sentence: m    
aṣṭeti hovāca_
Sentence: n    
aṣṭau iti hovāca_
Sentence: o    
aṣṭākṣarā gāyatrī
Sentence: p    
gāyatrī yajñaḥ
Sentence: q    
kati tveveti
Sentence: r    
sapteti hovāca
Sentence: s    
sapta iti hovāca
Sentence: t    
sapta chandāṃsi_
Sentence: u    
chandobʰir yajñas tāyate
Sentence: v    
kati tveveti
Sentence: w    
ṣaḍ iti hovāca
Sentence: x    
ṣaḍ iti hovāca
Sentence: y    
ṣaḍ r̥tavaḥ_
Sentence: z    
r̥tūnām āptyai
Sentence: aa    
kati tveveti
Sentence: bb    
pañceti hovāca
Sentence: cc    
pañca iti hovāca
Sentence: dd    
pañcapadā paṅktiḥ
Sentence: ee    
pāṅkto yajñaḥ
Sentence: ff    
kati tveveti
Sentence: gg    
catvārīti hovāca
Sentence: hh    
catvāri iti hovāca
Sentence: ii    
catvāro vai vedāḥ_
Sentence: jj    
vedair yajñas tāyate
Sentence: kk    
kati tveveti
Sentence: ll    
trīṇīti hovāca
Sentence: mm    
trīṇi iti hovāca
Sentence: nn    
triṣavaṇo vai yajñaḥ
Sentence: oo    
savanair yajñas tāyate
Sentence: pp    
kati tveveti
Sentence: qq    
dve iti hovāca
Sentence: rr    
dve iti hovāca
Sentence: ss    
dvipād vai puruṣaḥ_
Sentence: tt    
dvipratiṣṭʰaḥ puruṣaḥ
Sentence: uu    
puruṣo vai yajñaḥ
Sentence: vv    
kati tveveti_
Sentence: ww    
ekam iti hovāca_
Sentence: xx    
ekaṃ iti hovāca_
Sentence: yy    
aharahar ity eva sarvaṃ saṃvatsaraṃ \\ 24 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇapūrvabʰāge caturtʰaḥ prapāṭʰakaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.