TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 6
Previous part

Prapathaka: 5 
Khanda: 1 
Sentence: a    om abʰiplavaḥ ṣaḍahaḥ
Sentence: b    
ṣaḍ ḍʰy ahāni bʰavanti jyotir gaur āyur gaur āyur jyotiḥ_
Sentence: c    
abʰiplavaḥ pañcāhaḥ
Sentence: d    
pañca hy evāhāni bʰavanti
Sentence: e    
yad dʰy eva pratʰamam ahas tad uttamam ahaḥ_
Sentence: f    
abʰiplavaś caturahaḥ_
Sentence: g    
catvāro hi stomā bʰavanti trivr̥t pañcadaśaḥ saptadaśa ekaviṃśa eva_
Sentence: h    
abʰiplavas tryahas
Sentence: i    
tryāvr̥ttir jyotir gaur āyuḥ_
Sentence: j    
abʰiplavo dvyahaḥ_
Sentence: k    
dve hyeva sāmanī bʰavato br̥hadratʰantare eva_
Sentence: l    
abʰiplava ekāha
Sentence: m    
ekāhasya hi stomais tāyate
Sentence: n    
caturṇām uktʰyānāṃ dvādaśa stotrāṇy atiricyante
Sentence: o    
sa saptamo 'gniṣṭomas
Sentence: p    
tatʰā kʰalu saptāgniṣṭomā māsi saṃpadyanta iti brāhmaṇam \\ 1 \\


Khanda: 2 
Sentence: a    
atʰāto gādʰapratiṣṭʰā
Sentence: b    
samudraṃ ete prataranti ye saṃvatsarāya dīkṣante
Sentence: c    
teṣāṃ tīrtʰam eva prāyaṇīyo 'tirātras
Sentence: d    
tīrtʰena hi prataranti
Sentence: e    
tad yatʰā samudraṃ tīrtʰena pratareyus tādr̥k tat_
Sentence: f    
gādʰaṃ pratiṣṭʰā caturviṃśam ahar yatʰopakakṣadagdʰaṃ kaṇṭʰadagdʰaṃ yato viśramya prasnāyeyus tādr̥k tat
Sentence: g    
prasnayo 'bʰiplavaḥ
Sentence: h    
prasneyaḥ pr̥ṣṭʰyaḥ_
Sentence: i    
gādʰaṃ pratiṣṭʰābʰijid yatʰopakakṣadagdʰaṃ kaṇṭʰadagdʰaṃ yato viśramya prasnāyeyus tādr̥k tat_
Sentence: j    
nīvidagdʰa eva pratʰamaḥ svarasāmā
Sentence: k    
jānudagdʰo dvitīyaḥ
Sentence: l    
kulpʰadagdʰas tr̥tīyaḥ_
Sentence: m    
dvīpaḥ pratiṣṭʰā viṣuvān yatʰopakakṣadagdʰaṃ kaṇṭʰadangʰaṃ yato viśramya prasnāyeyus tādr̥k tat
Sentence: n    
kulpʰadagdʰa eva pratʰamo 'rvāk svarasāmā
Sentence: o    
jānudagdʰo dvitīyaḥ_
Sentence: p    
nīvidagdʰas tr̥tīyaḥ_
Sentence: q    
gādʰaṃ pratiṣṭʰā viśvajid yatʰopakakṣadagdʰaṃ kaṇṭʰadagdʰaṃ yato viśramya prasnāyeyus tādr̥k tat
Sentence: r    
prasneyaḥ pr̥ṣṭʰyaḥ prasneyo 'bʰiplavaḥ prasneye gavāyuṣī prasneyo daśarātraḥ_
Sentence: s    
gādʰaṃ pratiṣṭʰā mahāvrataṃ yatʰopakakṣadagdʰaṃ kṇṭʰadagdʰaṃ yato viśramya prasnāyeyus tādr̥k tat
Sentence: t    
teṣāṃ tīrtʰam evodayanīyo 'tirātras
Sentence: u    
tīrtʰena hy udyanti
Sentence: v    
tad yatʰā samudraṃ tīrtʰenodeyus tādr̥k tat_
Sentence: w    
atʰa ha smāha śvetaketur āruṇeyaḥ saṃvatsarāya nv ahaṃ dīkṣā iti [ed. dikṣā]
Sentence: x    
tasya ha pitā mukʰam udīkṣyovāca vettʰa nu tvam āyuṣmant saṃvatsarasya gādʰapratiṣṭʰe iti [ed. vattʰa, corr. Patyal]
Sentence: y    
vedeti_
Sentence: z    
etad dʰa smaitad vidvānāheti brāhmaṇam \\ 2 \\


Khanda: 3 
Sentence: a    
puruṣo vāva saṃvatsaras
Sentence: b    
tasya pādāv eva prāyaṇīyo 'tirātraḥ
Sentence: c    
pādābʰyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam_
Sentence: d    
yat kr̥ṣṇaṃ tad rātreḥ_
Sentence: e    
nakʰāni nakṣatrāṇāṃ rūpam_
Sentence: f    
lomāny oṣadʰivanaspatīnām
Sentence: g    
ūrū caturviṃśam ahaḥ_
Sentence: h    
uro 'bʰiplavaḥ
Sentence: i    
pr̥ṣṭʰaṃ pr̥ṣṭʰyaḥ
Sentence: j    
śira eva trivr̥t trivr̥taṃ hy eva śiro bʰavati tvag astʰi majjā mastiṣkam_
Sentence: k    
grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bʰavanti
Sentence: l    
vīryaṃ pañcadaśam_
Sentence: m    
tasmād ābʰiraṇvībʰiḥ satībʰir guruṃ bʰāraṃ harati
Sentence: n    
tasmād grīvāḥ pañcadaśaḥ_
Sentence: o    
uraḥ saptadaśa._
Sentence: p    
aṣṭāv anye jatravo 'ṣṭāv anya uraḥ saptadaśam_
Sentence: q    
tasmād uraḥ saptadaśaḥ_
Sentence: r    
udaram ekaviṃśaḥ_
Sentence: s    
viṃśatir hy evaitasyāntara udare kuntāpāni bʰavanty udaram ekaviṃśam_
Sentence: t    
tasmād udaram ekaviṃśaḥ_
Sentence: u    
pārśve triṇavas
Sentence: v    
trayodaśānyāḥ parśavas trayodaśānyāḥ pārśve triṇave
Sentence: w    
tasmāt pārśve triṇavaḥ_
Sentence: x    
anūkaṃ trayastriṃśaḥ_
Sentence: y    
dvātriṃśatir hy evaitasya pr̥ṣṭīkuṇḍīlāni bʰavanti_
Sentence: z    
anūkaṃ trayastriśam_
Sentence: aa    
tasmād anūkaṃ trayastriṃśas
Sentence: bb    
tasyāyam eva dakṣiṇo bāhur abʰijit
Sentence: cc    
tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ_
Sentence: dd    
ātmā viṣuvān_
Sentence: ee    
tasyeme savye trayaḥ prāṇā arvāk svarasāmānas
Sentence: ff    
tasyāyaṃ savyo bāhur viśvajit_
Sentence: gg    
uktau pr̥ṣṭʰyābʰiplavau
Sentence: hh    
yāv avāñcau prāṇau te gavāyuṣī
Sentence: ii    
aṅgāni daśarātraḥ_
Sentence: jj    
mukʰaṃ mahāvratam_
Sentence: kk    
tasya hastāv evodayanīyo 'tirātraḥ_
Sentence: ll    
hastābʰyāṃ hy udyanti \\ 3 \\


Khanda: 4 
Sentence: a    
puruṣo vāva saṃvatsaras
Sentence: b    
tasya prāṇa eva prāyaṇīyo 'tirātraḥ
Sentence: c    
prāṇena hi prayanti
Sentence: d    
vāg ārambʰaṇīyam ahaḥ_
Sentence: e    
yadyad ārabʰate vāg ārabʰate
Sentence: f    
vācaiva tad ārabʰate
Sentence: g    
tasyāyam eva dakṣiṇaḥ pāṇir abʰiplavas
Sentence: h    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: i    
gāyatryā āyatane
Sentence: j    
tasmād iyam asyai hrasiṣṭʰā
Sentence: k    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: l    
triṣṭubʰa āyatane
Sentence: m    
tasmād iyam asyai variṣṭʰā
Sentence: n    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: o    
jagatyā āyatane
Sentence: p    
tasmād iyam anayor variṣṭʰā
Sentence: q    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: r    
paṅktyā āyatane
Sentence: s    
pr̥tʰur iva vai paṅktis
Sentence: t    
tasmād iyam āsāṃ pratʰiṣṭʰā
Sentence: u    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: v    
virāja āyatane_
Sentence: w    
annaṃ vai śrīḥ_
Sentence: x    
virāḍ annādyam
Sentence: y    
annnādyasya śriyo 'varuddʰyai
Sentence: z    
tasmād iyam āsāṃ variṣṭʰā
Sentence: aa    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: bb    
atichandasa āyatane_
Sentence: cc    
atichando vai chandasām āyatanam_
Sentence: dd    
tasmād idaṃ pratʰiṣṭʰaṃ pʰalakam_
Sentence: ee    
tasyedaṃ prātaḥsavanam idaṃ mādʰyandinaṃ savanam idaṃ tr̥tīyasavanam_
Sentence: ff    
sa itaḥ sa ito 'bʰiplavaḥ sa ita ātmā pr̥ṣṭʰyaḥ
Sentence: gg    
plavatīvābʰiplavas
Sentence: hh    
tiṣṭʰatīva pr̥ṣṭʰyaḥ
Sentence: ii    
plavata iva hy evam aṅgais
Sentence: jj    
tiṣṭʰatīvātmanā
Sentence: kk    
tasyāyam eva dakṣiṇaḥ karṇo 'bʰijit
Sentence: ll    
tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa pratʰamaḥ svarasāmā
Sentence: mm    
yat kr̥ṣṇaṃ sa dvitīyaḥ_
Sentence: nn    
yan maṇḍalaṃ sa tr̥tīyaḥ_
Sentence: oo    
nāsike viṣuvān maṇḍalam eva pratʰamo 'rvāk svarasāmā
Sentence: pp    
yat kr̥ṣṇaṃ sa dvitīyaḥ_
Sentence: qq    
yac chuklaṃ sa tr̥tīyas
Sentence: rr    
tasyāyaṃ savyaḥ karṇo viśvajit_
Sentence: ss    
uktau pr̥ṣṭʰyābʰiplavau
Sentence: tt    
yāv avāñcau prāṇau te gavāyuṣī
Sentence: uu    
aṅgāni daśarātraḥ_
Sentence: vv    
mukʰaṃ mahāvratam_
Sentence: ww    
tasyodāna evodayanīyo 'tirātraḥ_
Sentence: xx    
udānena hy udyanti \\ 4 \\

Khanda: 5 
Sentence: a    
puruṣo vāva saṃvatsaraḥ
Sentence: b    
puruṣa ity ekam_
Sentence: c    
saṃvatsara ity ekam
Sentence: d    
atra tat samam_
Sentence: e    
dve ahorātre saṃvatsarasya
Sentence: f    
dvāv imau puruṣe prāṇāv iti_
Sentence: g    
atra tat samam_
Sentence: h    
trayo r̥tavaḥ saṃvatsarasya
Sentence: i    
traya ime puruṣe prāṇā iti_
Sentence: j    
atra tat samam_
Sentence: k    
ṣaḍ r̥tavaḥ saṃvatsarasya
Sentence: l    
ṣaḍ ime puruṣe prāṇā iti_
Sentence: m    
atra tatsamam_
Sentence: n    
sapta r̥tavaḥ saṃvatsarasya
Sentence: o    
sapteme puruṣe prāṇā iti_
Sentence: p    
atra tat samam_
Sentence: q    
dvādaśa māsāḥ saṃvatsarasya
Sentence: r    
dvādaśeme puruṣe prāṇā iti_
Sentence: s    
atra tat samam_
Sentence: t    
trayodaśa māsāḥ saṃvatsarasya
Sentence: u    
trayodaśeme puruṣe prāṇā iti_
Sentence: v    
atra tat samam_
Sentence: w    
caturviṃśatir ardʰamāsāḥ saṃvatsarasya
Sentence: x    
caturviṃśo 'yaṃ puruṣaḥ_
Sentence: y    
viṃśatyaṅguliś caturaṅga iti_
Sentence: z    
atra tat samam_
Sentence: aa    
ṣaḍviṃśatir ardʰamāsāḥ saṃvatsarasya
Sentence: bb    
ṣaḍviṃśo 'yaṃ puruṣaḥ
Sentence: cc    
pratiṣṭʰe ṣaḍviṃśe iti_
Sentence: dd    
atra tat samam_
Sentence: ee    
trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti_
Sentence: ff    
etāvanta eva puruṣasya prāṇā iti_
Sentence: gg    
atra tat samam_
Sentence: hh    
sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti_
Sentence: ii    
etāvanta eva puruṣasyāstʰīni ca majjānaś ceti_
Sentence: jj    
atra tat samam_
Sentence: kk    
caturdaśa ca ha vai śatāni catvāriṃśac ca saṃvatsarasyārdʰāhāś cārdʰarātrayaś ceti_
Sentence: ll    
etāvanta eva puruṣasya stʰūrā māṃsānīti_
Sentence: mm    
atra tat samam
Sentence: nn    
aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti_
Sentence: oo    
etāvanta eva puruṣasya snāvā bandʰyā iti_
Sentence: pp    
atra tat samam_
Sentence: qq    
daśa ca ha vai sahasrāṇy aṣṭau ca śatāni saṃvatsarasya muhūrtā iti_
Sentence: rr    
etāvanta eva puruṣasya peśaśamarā iti_
Sentence: ss    
atra tat samam_
Sentence: tt    
yāvanto muhūrtāḥ pañcadaśa kr̥tvas tāvantaḥ prāṇāḥ_
Sentence: uu    
yāvantaḥ prāṇāḥ pañcadaśa kr̥tvas tāvanto 'pānāḥ_
Sentence: vv    
yāvanto 'pānāḥ pañcadaśa kr̥tvas tāvanto vyānāḥ_
Sentence: ww    
yāvanto vyānāḥ pañcadaśa kr̥tvas tāvantaḥ samānāḥ_
Sentence: xx    
yāvantaḥ samānāḥ pañcadaśa kr̥tvas tāvanta udānāḥ_
Sentence: yy    
yāvanta udānāḥ pañcadaśa kr̥tvas tāvanty etādīni
Sentence: zz    
yāvanty etādīni tāvanty etarhīṇi
Sentence: aaa    
yāvanty etarhīṇi tāvanti svedāyanāni
Sentence: bbb    
yāvanti svedāyanāni tāvanti kṣiprāyaṇāni
Sentence: ccc    
yāvanti kṣiprāyaṇāni tāvanto romakūpāḥ_
Sentence: ddd    
yāvanto romakūpāḥ pañcadaśa kr̥tvas tāvanto varṣato dʰārās
Sentence: eee    
tad etat krośaśatikaṃ parimāṇam_
Sentence: fff    
tad apy etad r̥coktaṃ <śramād anyatra parivartamānaś caran vāsīno yadi svapann api \ ahorātrābʰyāṃ puruṣaḥ kṣaṇena kati kr̥tvaḥ prāṇiti cāpānīti ca śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābʰyāṃ puruṣaḥ samena kati kr̥tvaḥ prāṇiti cāpānīti ca [Link to sbmŚBM 12.3.2.7-8]>_iti brāhmaṇam \\ 5 \\

Khanda: 6 
Sentence: a    
saṃvatsarasya samatā veditavyeti ha smāha vāsyuḥ_
Sentence: b    
ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt
Sentence: c    
tripañcāśatam eva purastād viṣuvato 'gniṣṭomān upayanti tripañcāśatam upariṣṭāt_
Sentence: d    
viṃśatiśatam eva purastād viṣuvata uktʰyān upayanti viṃśatiśatam upariṣṭāt
Sentence: e    
ṣaḍ eva purastād viṣuvataḥ ṣoḍaśina upayanti ṣaḍ upariṣṭāt
Sentence: f    
triṃśad eva purastād viṣuvataḥ ṣaḍahān upayanti triṃśad upariṣṭāt
Sentence: g    
saiṣā saṃvatsarasya samatā
Sentence: h    
sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bʰūtvā devān apyetīti brahmaṇam \\ 6 \\

Khanda: 7 
Sentence: a    
atʰāto yajñakramāḥ_
Sentence: b    
agnyādʰeyam
Sentence: c    
agnyādʰeyāt pūrṇāhutiḥ
Sentence: d    
pūrṇahuter agnihotram
Sentence: e    
agnihotrād darśapūrṇamāsau
Sentence: f    
darśapūrṇamāsābʰyām āgrayaṇam
Sentence: g    
āgrayaṇāc cāturmāsyāni
Sentence: h    
cāturmāsyebʰyaḥ paśubandʰaḥ
Sentence: i    
paśubandʰād agniṣṭomaḥ_
Sentence: j    
agniṣṭomād rājasūyaḥ_
Sentence: k    
rājasūyād vājapeyaḥ_
Sentence: l    
vājapeyād aśvamedʰaḥ_
Sentence: m    
aśvamedʰāt puruṣamedʰaḥ
Sentence: n    
puruṣamedʰāt sarvamedʰaḥ
Sentence: o    
sarvamedʰād dakṣiṇāvantaḥ_
Sentence: p    
dakṣiṇāvadbʰyo 'dakṣiṇāḥ_
Sentence: q    
adakṣiṇāḥ sahasradakṣiṇe pratyatiṣṭʰan_
Sentence: r    
te ete yajñakramāḥ
Sentence: s    
sa ya evam etān yajñakramān veda yajñena sātmā saloko bʰūtvā devān apyetīti brāhmaṇam \\ 7 \\

Khanda: 8 
Sentence: a    
prajāpatir akāmayatānantyam aśnuvīyeti
Sentence: b    
so 'gnīn ādʰāya pūrṇāhutyāyajata
Sentence: c    
so 'ntam evāpaśyat
Sentence: d    
so 'gnihotreṇeṣṭvāntam evāpaśyat
Sentence: e    
sa darśapūrṇamāsābʰyām iṣṭvāntam evāpaśyat
Sentence: f    
sa āgrayaṇeneṣṭvāntam evāpaśyat
Sentence: g    
sa cāturmāsyair iṣṭvāntam evāpaśyat
Sentence: h    
sa paśubandʰeneṣṭvāntam evāpaśyat
Sentence: i    
so 'gniṣṭomeneṣṭvāntam evāpaśyat
Sentence: j    
sa rājasūyeneṣṭvā rājeti nāmādʰatta
Sentence: k    
so 'ntam evāpaśyat
Sentence: l    
sa vājapeyeneṣṭvā samrāḍ iti nāmādʰatta
Sentence: m    
so 'ntam evāpaśyat
Sentence: n    
so 'śvamedʰeneṣṭvā svarāḍ iti nāmādʰatta
Sentence: o    
so 'ntam evāpaśyat
Sentence: p    
sa puruṣamedʰeneṣṭvā virāḍ iti nāmādʰatta
Sentence: q    
so 'ntam evāpaśyat
Sentence: r    
sa sarvamedʰeneṣṭvā sarvarāḍ iti nāmādʰatta
Sentence: s    
so 'ntam evāpaśyat
Sentence: t    
so 'hīnair dakṣiṇāvadbʰir iṣṭvāntam evāpaśyat
Sentence: u    
so 'hīnair adakṣiṇāvadbʰir iṣṭvāntam evāpaśyat
Sentence: v    
sa sattreṇobʰayato 'tirātreṇāntato 'yajata
Sentence: w    
vācaṃ ha vai hotre prāyacchat
Sentence: x    
prāṇam adʰvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebʰya ātmānaṃ sadasyebʰyaḥ_
Sentence: y    
evam ānantyam ātmānaṃ dattvānantyam āśnuta
Sentence: z    
tad dakṣiṇā ānayat tābʰir ātmānaṃ niṣkrīṇīya
Sentence: aa    
tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pr̥ṣṭʰaśamanīyena tvareta
Sentence: bb    
yo hy aniṣṭvā pr̥ṣṭʰaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam \\ 8 \\

Khanda: 9 
Sentence: a    
yad vai saṃvatsarāya saṃvatsarasado dīkṣante katʰam eṣām agnihotram anantaritaṃ bʰavati
Sentence: b    
vrateteti brūyāt
Sentence: c    
katʰam eṣāṃ darśo 'nantarito bʰavati
Sentence: d    
dadʰnā ca puroḍāśena ceti brūyāt
Sentence: e    
katʰam eṣāṃ paurṇamāsam anantaritaṃ bʰavati_
Sentence: f    
ājyena ca puroḍāśena ceti brūyāt
Sentence: g    
katʰam eṣām āgrayaṇam anantaritaṃ bʰavati
Sentence: h    
saumyena caruṇeti brūyāt
Sentence: i    
katʰam eṣāṃ cāturmāsyāny anantaritāni bʰavanti
Sentence: j    
payasyayeti brūyāt
Sentence: k    
katʰam eṣāṃ paśubandʰo 'nantarito bʰavati
Sentence: l    
paśunā ca puroḍāśena ceti brūyāt
Sentence: m    
katʰam eṣāṃ saumyo 'dʰvaro 'nantarito bʰavati
Sentence: n    
grahair iti brūyāt
Sentence: o    
katʰam eṣāṃ gr̥hamedʰo 'nantarito bʰavati
Sentence: p    
dʰānākarambʰair iti brūyāt
Sentence: q    
katʰam eṣāṃ pitr̥yajño 'nantarito bʰavati_
Sentence: r    
aupāsanair iti brūyāt
Sentence: s    
katʰam eṣāṃ mitʰunam anantaritaṃ bʰavati
Sentence: t    
hiṃkāreneti brūyāt
Sentence: u    
saiṣā saṃvatsare yajñakratūnām apītiḥ
Sentence: v    
sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bʰūtvā devān apy etīti brāhmaṇam \\ 9 \\

Khanda: 10 
Sentence: a    
devā ha vai sahasrasaṃvatsarāya didīkṣire
Sentence: b    
teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann atʰedaṃ sarva śaśrāma ye stomā yāni pr̥ṣṭʰāni yāni śastrāṇi
Sentence: c    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
Sentence: d    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: e    
tad ayātayāma madʰye yajñasyāpaśyan_
Sentence: f    
tenāyātayāmnā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann r̥ci yajuṣi sāmni śānte 'tʰa gʰore
Sentence: g    
etāḥ pañca vyāhr̥tayo bʰavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti
Sentence: h    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā [ed. davā]
Sentence: i    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: j    
tata etaṃ tāpaścitaṃ sahasrasaṃvatsarasyāñjasyam apaśyan_
Sentence: k    
te hy eva stomā bʰavanti tāni pr̥ṣṭʰāni tāni śastrāṇi
Sentence: l    
sa kʰalu dvādaśa māsān dīkṣābʰir eti dvādaśamāsān upasadbʰir dvāśamāsāṃt sutyābʰiḥ_
Sentence: m    
atʰa yad dvādaśa māsān dīkṣābʰir eti dvādaśamāsān upasadbʰis tenaitāv agnyarkāv āpnoti_
Sentence: n    
atʰa yad dvādaśa māsāṃt sutyābʰis tenedaṃ mahaduktʰam avāpnoti
Sentence: o    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
Sentence: p    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: q    
tata etaṃ saṃvatsaraṃm tāpaścitasyāñjasyam apaśyan_
Sentence: r    
te hy eva stomā bʰavanti tāni pr̥ṣṭʰāni tāni śastrāṇi
Sentence: s    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
Sentence: t    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: u    
tata etaṃ dvādaśāhaṃ saṃvatsarasyāñjasyam apaśyan_
Sentence: v    
te hy eva stomā bʰavanti tāni pr̥ṣṭʰāni tāni śastrāṇi
Sentence: w    
sa kʰalu dvādaśāhaṃ dīkṣābʰir eti dvādaśāham upasadbʰir dvādaśāhaṃ sutyābʰiḥ_
Sentence: x    
atʰa yad dvādaśāhaṃ dīkṣābʰir eti dvādaśāham upasadbʰis tenaitāv agnyarkāv āpnoti_
Sentence: y    
atʰa yad dvādaśāhaṃ sutyābʰis tenedaṃ mahaduktʰam avāpnoti
Sentence: z    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā [ed. ihasamivāsurupa]
Sentence: aa    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: bb    
tata etaṃ pr̥ṣṭʰyaṃ ṣaḍahaṃ dvādaśāhasyāñjasyam apaśyan_
Sentence: cc    
te hy eva stomā bʰavanti tāni pr̥ṣṭʰāni tāni śastrāṇi
Sentence: dd    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
Sentence: ee    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: ff    
tata etaṃ viśvajitaṃ pr̥ṣṭʰyaṣaḍahasyāñjasyam apaśyan_
Sentence: gg    
te hy eva stomā bʰavanti tāni pr̥ṣṭʰāni tāni śastrāṇi
Sentence: hh    
te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
Sentence: ii    
ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
Sentence: jj    
sa eṣa viśvajid yaḥ sahasrasaṃvatsarasya pratimā_
Sentence: kk    
eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam \\ 10 \\

Khanda: 11 
Sentence: a    
puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasya yajasveti
Sentence: b    
sa hovāca yajasva yajasvety evaṃ hāttʰa
Sentence: c    
trir api kṣata me vasavaḥ prātaḥsavanenāgū rudrā mādʰyaṃdinasavanenādityās tr̥tīyasavanena
Sentence: d    
yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādʰyaṃdinasavanenādityās tr̥tīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ_
Sentence: e    
ete ha avidvāṃso yatrānr̥gvid dʰotā bʰavaty ayajurvid adʰvaryur asāmavid udgātābʰr̥gvaṅgirovid brahmā
Sentence: f    
yajasvaiva hanta tu te tad vakṣyāmi
Sentence: g    
yatʰā sūtre maṇir iva sūtram etāny uktʰāhāni bʰavanti sūtram iva maṇāv iti
Sentence: h    
tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta_
Sentence: i    
eṣa ha vai vidvāṃt sarvavid brahmā yad bʰr̥gvaṅgirovit_
Sentence: j    
ete ha asya sarvasya śamayitāraḥ pālayitāras
Sentence: k    
tamād brahmā stute bahiḥpavamāne vācayati \\ 11 \\

Khanda: 12 
Sentence: a    
śyeno 'si gāyatrachandā
Sentence: b    
anu tvārabʰe
Sentence: c    
svasti saṃpārayeti
Sentence: d    
sa yad āha śyeno 'sīti somaṃ etad āha_
Sentence: e    
eṣa ha agnir bʰūtvāsmiṃl loke saṃśāyayati
Sentence: f    
tad yat saṃśāyayati tasmāc cheyanas
Sentence: g    
tac cheyanasya śyenatvam_
Sentence: h    
sa yad āha gāyatrachandā anutvārabʰa iti gāyatreṇa chandasā vasurbʰir devaiḥ prātaḥsavane 'smiṃl loke 'gniṃ santam anvārabʰate
Sentence: i    
sa yad āha svasti saṃpārayeti gāyatreṇaiva chandasā vasubʰir devaiḥ prātaḥsavane 'smiṃl loke 'gninā devena svasti saṃpārayeti gāyatreṇaivainaṃ tac chandasā vasubʰir devaiḥ prātaḥsavane 'smiṃl loke 'gninā devena svasti saṃpadyate ya evaṃ veda

Khanda: 13 
Sentence: a    
atʰa mādʰyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandā
Sentence: b    
anu tvārabʰe
Sentence: c    
svasti saṃpārayeti
Sentence: d    
sa yad āha samrāḍ asīti somaṃ etad āha_
Sentence: e    
eṣa ha vai vāyurbʰūtvāntarikṣaloke samrājati
Sentence: f    
tad yat samrājati tasmāt samrāṭ
Sentence: g    
tat samrājasya samrāṭtvam_
Sentence: h    
sa yad āha triṣṭupchandā anu tvārabʰa iti traiṣṭubʰena chandasā rudrair devair mādʰyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabʰate
Sentence: i    
sa yad āha svasti saṃpārayeti traiṣṭubʰenaiva chandasā rudrair devair mādʰyaṃdine savane antarikṣaloke vāyunā devena svasti saṃpārayeti
Sentence: j    
traiṣṭubʰenaivainaṃ tac chandasā rudrair devair mādʰyaṃdine savane antarikṣaloke vāyunā devena svasti saṃpadyate ya evaṃ veda \\ 13 \\

Khanda: 14 
Sentence: a    
atʰārbʰave pavamāne vācayati svaro 'si gayo 'si jagacchandā
Sentence: b    
anu tvārabʰe
Sentence: c    
svasti saṃpārayeti
Sentence: d    
sa yad āha svaro 'sīti somaṃ etad āha_
Sentence: e    
eṣa ha vai sūryo bʰūtvāmuṣmiṃl loke svarati
Sentence: f    
tad yat svarati tasmāt svaras
Sentence: g    
tat svarasya svaratvam_
Sentence: h    
sa yad āha gayo 'sīti somaṃ etad āha_
Sentence: i    
eṣa ha vai candramā bʰūtvā sarvāṃl lokān gacchati
Sentence: j    
tad yad gacchati tasmād gayas
Sentence: k    
tad gayasya gayatvam_
Sentence: l    
sa yad āha jagacchandā anu tvārabʰa iti jāgatena chandasādityair devais tr̥tīyasavane 'muṣmiṃl loke sūryaṃ santam anvārabʰate
Sentence: m    
sa yad āha svasti saṃpārayeti jāgatenaiva chandasādityair devais tr̥tīyasavane 'muṣmiṃl loke sūryeṇa devena svasti saṃpārayeti jāgatenaivainaṃ tac chandasādityair devais tr̥tīyasavane 'muṣmiṃl loke sūryeṇa devena svasti saṃpadyate ya evaṃ veda \\ 14 \\

Khanda: 15 
Sentence: a    
atʰa saṃstʰite saṃstʰite savane vācayati mayi bʰargo mayi maho mayi yaśo mayi sarvam iti
Sentence: b    
pr̥tʰivy eva bʰargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam
Sentence: c    
agnir eva bʰargo vāyur eva maha āditya eva yaśaś candramā eva sarvam_ [ed. ādityā]
Sentence: d    
vasava eva bʰargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam_
Sentence: e    
gāyatry eva bʰargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam_
Sentence: f    
prācy eva bʰargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam_
Sentence: g    
vasanta eva bʰargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam_
Sentence: h    
trivr̥d eva bʰargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam
Sentence: i    
r̥gveda eva bʰargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam_
Sentence: j    
hotaiva bʰargo 'dʰvaryur eva maha udgātaiva yaśo brahmaiva sarvam_
Sentence: k    
vāg eva bʰargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam \\ 15 \\

Khanda: 16 
Sentence: a    
sa yad āha mayi bʰarga iti pr̥tʰivīm evaital lokānām ahāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam r̥tūnāṃ trivr̥taṃ stomānām r̥gvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām \\ 16 \\

Khanda: 17 
Sentence: a    
sa yad āha mayi maha ity antarikṣam evaital lokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubʰaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam r̥tūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādʰvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām \\ 17 \\

Khanda: 18 
Sentence: a    
sa yad āha mayi yaśa iti divam evaital lokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā r̥tūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām \\ 17 \\

Khanda: 19 
Sentence: a    
sa yad āha mayi sarvam ity apa evaital lokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubʰaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam r̥tūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām \\ 18 \\

Khanda: 20 
Sentence: a    
sa eṣa daśadʰā catuḥ saṃpadyate
Sentence: b    
daśa ca ha vai catur virājo 'kṣarāṇi
Sentence: c    
taṃ garbʰā upajīvanti
Sentence: d    
śrīr vai virāḍ
Sentence: e    
yaśo 'nnādyam_
Sentence: f    
śriyam eva tad virājaṃ yaśasy annādyo pratiṣṭʰāpayati
Sentence: g    
pratiṣṭʰantīr idaṃ sarvam anupratiṣṭʰati
Sentence: h    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda \\ 20 \\

Khanda: 21 
Sentence: a    
anarvāṇaṃ ha vai devaṃ dadʰyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti
Sentence: b    
sa dadʰyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate
Sentence: c    
na yajñapatiṃ riṣyanta iti
Sentence: d    
etāḥ pañca vyāhr̥tayo bʰavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti
Sentence: e    
sa dadʰyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti_
Sentence: f    
anarvāṇaś ca ha r̥tāvantaś ca pitaraḥ svadʰāyām āvr̥ṣāyanta vayaṃ vadāmahai vayaṃ vadāmahā iti
Sentence: g    
so 'yāt svāyaṃbʰuvo r̥tāvanto madayātāṃ na vayaṃ vadāmahā iti
Sentence: h    
tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ_
Sentence: i    
ya eti saṃyajati sa bʰavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam \\ 21 \\

Khanda: 22 
Sentence: a    
sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabʰanta ity etarhi prājāpatyam_
Sentence: b    
yo hy eva savitā sa prajāpatir iti vadantas
Sentence: c    
tasmād u samupyāgnīṃs tena yajeran_
Sentence: d    
te samānadʰiṣṇyā eva syur okʰāsaṃbʰaraṇīyāyāḥ_
Sentence: e    
ukʰāsaṃbʰaraṇīyāyāṃ vinyupayāgnīṃs tayā yajeran_
Sentence: f    
te nānādʰiṣṇyā eva syur ā dīkṣaṇīyāyāḥ_
Sentence: g    
dīkṣaṇīyāyāṃ saṃnyupyāgnīṃs tayā yajeran_
Sentence: h    
te samānadʰiṣṇyā eva syur odavasānīyāyāḥ_
Sentence: i    
udavasānīyāyāṃ vinyupyāgnīṃs tayā yajeran_
Sentence: j    
te nānādʰiṣṇyā eva syuḥ_
Sentence: k    
atʰa yadi yajamānasyopatapet pārśvato 'gnīn ādʰāya tāvad āsīta yāvad agadaḥ syāt_
Sentence: l    
yadi preyāt svair eva tam agnibʰir dahet_
Sentence: m    
aśavāgnibʰir itare yajamānā āsata iti vadantas
Sentence: n    
tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane
Sentence: o    
pitr̥medʰa āśiṣo vyākʰyātāḥ \\ 22 \\

Khanda: 23 
Sentence: a    
sāyaṃprātarhomau stʰālīpāko navaś ca yaḥ \ baliś ca pitr̥yajñaś cāṣṭakā saptamaḥ paśuḥ \\ ity ete pākayajñāḥ
Sentence: b    
agnyādʰeyam agnihotraṃ paurṇamāsyamāvāsye \ naveṣṭiś cāturmāsyāni paśubandʰo 'tra saptamaḥ \\ ity ete haviryajñāḥ
Sentence: c    
agniṣṭomo 'tyagniṣṭoma uktʰyaḥ ṣoḍaśimāṃs tataḥ \ vājapeyo 'tirātraś cāptoryāmātra saptamaḥ \\ ity ete sutyāḥ
Sentence: d    
ke svid devā pravovājāḥ ke svid devā abʰidyavaḥ \ ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ \\
Sentence: e    
r̥tava eva pravovājā māsā devā abʰidyavaḥ \ ardʰamāsā haviṣmantas taj jigāti sunmayuḥ \\
Sentence: f    
kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya \ kati svit savanāḥ saṃvatsarasya stotriyāḥ padākṣarāṇi katy asya \\
Sentence: g    
<dvāv atirātrau ṣaṭ śatam agniṣṭomā dve viṃśatiśate uktʰyānāṃ \ dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ca [Link to vaitsVaitS 31.15]> \\
Sentence: h    
ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya \ saṃvatsarasya savanāḥ sahasram asīti trīṇi ca saṃstutasya \\
Sentence: i    
ṣaṭṣaṣṭiś ca dve ca śate bʰavata stutaśastrāṇām ayutaṃ caikam asya \ stotriyāś ca navatisahasrā dve niyute navatiś cāti ṣaṭ ca \\
Sentence: j    
aṣṭau śatāny ayutāni triṃśac caturnavatiś ca padāny asya \ saṃvatsarasya kavibʰir mitasyaitāvatī madʰyamā devamātrā \\
Sentence: k    
ayutam ekaṃ prayutāni triṃśad dve niyute tatʰā hy anusr̥ṣṭāḥ \ aṣṭau śatāni nava cākṣarāṇy etāvān ātmā paramaḥ prajāpateḥ \\
Sentence: l    
ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādʰu kl̥ptam \ saubʰeṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudʰā hūyate yat \\
Sentence: m    
prātaḥsavana stuta ekaviṃśo gāyatrastomamita eka eva \ mādʰyaṃdinaḥ saptadaśena kl̥ptas trayastriṃśena savanaṃ tr̥tīyam \\ 23 \\

Khanda: 24 
Sentence: a    
śraddʰāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan \ tato jajñe lokajit somajambʰā r̥ṣer r̥ṣir aṅgirāḥ saṃnabʰūva \\
Sentence: b    
r̥ṣer yajñasya caturvidʰasya śraddʰāṃ yaḥ śreyasīṃ lokam amuṃ jigāya \ yasmai vedāḥ prasr̥tāḥ somabindu yuktā vahanti sukr̥tām u lokam \\
Sentence: c    
r̥co 'sya bʰāgāṃś caturo vahanty uktʰaśastraiḥ pramudo modamānāḥ \ grahair havirbʰiś ca kr̥tākr̥taś ca yajūṃṣi bʰāgāṃś caturo vahanti \\
Sentence: d    
audumbaryāṃ sāmagʰoṣeṇa tāvat saviṣṭutibʰiś ca stomaiḥ chandasā \ sāmāni bʰāgāṃś caturo vahanti gītyā stomena saha prastāvena ca \\
Sentence: e    
prāyaścittair bʰeṣajaiḥ saṃstuvanto 'tʰarvāṇo 'ṅgirasaś ca śāntāḥ \ brahmā brahmatvena pramudo modamānā asaṃsr̥ṣṭān bʰāgāṃś caturo vahanti \\
Sentence: f    
yo brahmavit so 'bʰikaro 'stu vaḥ śivo dʰiyā dʰīro rakṣatu dʰarmam etam \ vaḥ pramattām amr̥tāc ca yajñāt karmāc ca yenān aṅgiraso 'piyāsīt \\
Sentence: g    
māyuṃ daśaṃ māruśastāḥ prameṣṭā me bʰūr yuktā vidahātʰa lokān \ divyaṃ bʰayaṃ rakṣata dʰarmam udyataṃ yajñaṃ kālāśa stutigopanāyanam \\
Sentence: h    
hotā ca maitrāvaruṇaś ca pādam acchāvākaḥ saha grāvastutaikam \ r̥gbʰi stuvanto 'harahaḥ pr̥tʰivyā agniṃ pādaṃ brahmaṇā dʰārayanti \\
Sentence: i    
adʰvaryuḥ pratiprastʰātā neṣṭonnetā nihitaṃ pādam ekam \ sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dʰārayanti \\
Sentence: j    
sāmnodgātā chādayann apramatta audumbaryāṃ stobʰadeyaḥ sagadgadaḥ \ vidvān prastotā vidahātʰa suṣṭutiṃ subrahmaṇyaḥ pratihartātʰa yajñe \\
Sentence: k    
sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dʰārayanti \ brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdʰro nihitaṃ pādam ekam \\
Sentence: l    
atʰarvabʰir aṅgirobʰiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dʰārayanti \ ṣoḍaśikaṃ hotrakā abʰiṣṭuvanti vedeṣu yuktāḥ prapr̥tʰak caturdʰā \\
Sentence: m    
manīṣiṇo dīkṣitāḥ śraddadʰānā hotāro guptā abʰivahanti yajñam \ dakṣiṇato brahmaṇasyoṃ janad ity etāṃ vyāhr̥tiṃ japan \\
Sentence: n    
saptadaśaṃ sadasyaṃ taṃ kīrtayanti purā viduḥ \ aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadʰāneha yuktā \\
Sentence: o    
ekonaviṃśaḥ śamitā babʰūva viṃśo yajñe gr̥hapatir eva sunvan \ ekaviṃśatir evaiṣāṃ saṃstʰāyām aṅgiro vaha \\
Sentence: p    
vedair abʰiṣṭuto loko nānāveśāparājitaḥ \ \\ 24 \\

Khanda: 25 
Sentence: a    
sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tatʰaikaviṃśatiḥ \ sarve te yajñā aṅgiraso 'piyanti nūtanā yān r̥ṣayo sr̥janti ye ca sr̥ṣṭāḥ purāṇaiḥ \\
Sentence: b    
eteṣu vedeṣv api caikam evāpavrajam r̥tvijāṃ saṃbʰaranti \ kr̥ṭstr̥pāt sacate tām aśastiṃ viṣkandʰam enaṃ visr̥taṃ prajāsu \\
Sentence: c    
nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre \ mogʰāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān \\
Sentence: d    
dvādaśavarṣaṃ brahmacaryaṃ pr̥tʰag vedeṣu tat smr̥tam \ evaṃ vyavastʰitā vedāḥ sarva eva svakarmasu \\
Sentence: e    
santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca \ vyavastʰānaṃ tu tat sarvaṃ pr̥tʰagvedeṣu tat smr̥tam \\
Sentence: f    
r̥gvedasya pr̥tʰivī stʰānam antarikṣastʰāno 'dʰvaraḥ \ dyau stʰānaṃ sāmavedasyāpo bʰr̥gvaṅgirasāṃ smr̥tam \\
Sentence: g    
agnir devata r̥gvedasya yajurvedo vāyudevataḥ \ ādityaḥ sāmavedasya candramā vaidyutaś ca bʰr̥gvaṅgirasām \\
Sentence: h    
trivr̥tstoma r̥gvedasya yajūṃṣi pañcadaśena saha jajñire \ saptadaśena sāmaveda ekaviṃśo brahmasaṃmitaḥ \\
Sentence: i    
vāg adʰyātmam r̥gvedasya yajuṣāṃ prāṇa ucyate \ cakṣuṣī sāmavedasya mano bʰr̥gvaṅgirasāṃ smr̥tam \\
Sentence: j    
r̥gbʰiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubʰena saha jajñire \ uṣṇikkakubʰyāṃ bʰr̥gvaṅgiraso jagatyā sāmāni kavayo vadanti \\
Sentence: k    
r̥gbʰiḥ pr̥tʰivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambʰāḥ \ atʰarvabʰir aṅgirobʰiś ca gupto yajñaś catuṣpād divam udvaheta \\
Sentence: l    
r̥gbʰiḥ suśasto yajuṣā pariṣkr̥taḥ saviṣṭutaḥ sāmajit somajambʰāḥ \ atʰarvabʰir aṅgirobʰiś ca gupto yajñaś catuṣpād divam āruroha \\
Sentence: m    
r̥co vidvān pr̥tʰivīṃ veda saṃprati yajūṃṣi vidvān br̥had antarikṣam \ divaṃ veda sāmago yo vipaścit sarvān lokān yad bʰr̥gvaṅgirovit \\
Sentence: n    
yāṃś ca grāme yāṃś cāraṇye japanti mantrān nārtʰān bahudʰā janāsaḥ \ sarve te yajñā aṅgiraso 'piyanti nūtanā hi gatir brahmaṇo yāvarārdʰyā \\
Sentence: o    
triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti \ ata uttare brahmalokā mahānto 'tʰarvaṇām aṅgirasāṃ ca gatiḥ \\ atʰarvaṇām aṅgirasāṃ ca gatir iti brāhmaṇam \\ 25 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇapūrvabʰāge pañcamaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.