TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 4
Previous part

Prapathaka: 3 
Khanda: 1 
Sentence: a    oṃ dakṣiṇāpravaṇā bʰūmir dakṣiṇata āpo vahanti
Sentence: b    
tasmād yajñās tadbʰūmer unnatataram iva bʰavati yatra bʰr̥gvaṅgiraso viṣṭʰās
Sentence: c    
tad yatʰāpa imāṃl lokān abʰivahanty evam eva bʰr̥gvaṅgirasaḥ sarvān devān abʰivahanti_
Sentence: d    
evam evaiṣā vyāhr̥tiḥ sarvān vedān abʰivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābʰivādas
Sentence: e    
taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti
Sentence: f    
devā brahmāṇa āgacchatāgacchateti_
Sentence: g    
ete vai devā brahmāṇo yad bʰr̥gvaṅgirasas
Sentence: h    
tān evaitad gr̥ṇānās tān vr̥ṇānā hvayanto manyante
Sentence: i    
nānyo 'bʰr̥gvaṅgirovido vr̥to yajñam āgacchen
Sentence: j    
yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ_
Sentence: k    
nānyo 'bʰr̥gvaṅgirovido vr̥to yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti
Sentence: l    
tad yatʰā pūrvaṃ vatso 'dʰītya gāṃ dʰayed evaṃ brahmā bʰr̥gvaṅgirovid vr̥to yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti
Sentence: m    
tad yatʰā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abʰivahet kim abʰyaśnuyād iti
Sentence: n    
tasmād r̥gvidam eva hotāraṃ vr̥ṇīṣva yajurvidam adʰvaryuṃ sāmavidam udgātāram atʰarvāṅgirovidaṃ brahmāṇam_
Sentence: o    
tatʰā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasr̥ṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭʰati
Sentence: p    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda yaś caivam r̥tvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam \\ 1 \\

Khanda: 2 
Sentence: a    
prajāpatir yajñam atanuta
Sentence: b    
sa r̥caiva hautram akarod yajuṣādʰvaryavaṃ sāmnaudgātram atʰarvāṅgirobʰir brahmatvam_
Sentence: c    
taṃ etaṃ mahāvādyaṃ kurute yad r̥caiva hautram akarod yajuṣādʰvaryavaṃ sāmnaudgātram atʰarvāṅgirobʰir brahmatvam_
Sentence: d    
sa eṣa tribʰir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate
Sentence: e    
manasaiva brahmā yajñasyānyatraṃ pakṣaṃ saṃskaroti_
Sentence: f    
ayam u vai yaḥ pavate sa yajñas
Sentence: g    
tasya manaś ca vāk ca vartanī
Sentence: h    
manasā caiva hi vācā ca yajño vartate_
Sentence: i    
ada eva mana iyam eva vāk
Sentence: j    
sa yad vadan nāsti vidyād ardʰaṃ me 'sya yajñasyāntaragād iti
Sentence: k    
tad yatʰaikapāt puruṣo yann ekacakro ratʰo vartamāno bʰreṣaṃ nyety evam evāsya yajño bʰreṣaṃ nyeti
Sentence: l    
yajñasya bʰreṣam anu yajamāno bʰreṣaṃ nyeti
Sentence: m    
yajamānasya bʰreṣam anv r̥tvijo bʰreṣaṃ niyanti_
Sentence: n    
r̥tvijāṃ bʰreṣam anu dakṣiṇā bʰreṣaṃ niyanti
Sentence: o    
dakṣiṇānāṃ bʰreṣam anu yajamānaḥ putrapaśubʰir bʰreṣaṃ nyeti
Sentence: p    
putrapaśūnāṃ bʰreṣam anu yajamānaḥ svargeṇa lokena bʰreṣaṃ nyeti
Sentence: q    
svargasya lokasya bʰreṣam anu tasyārdʰasya yogakṣemo bʰreṣaṃ nyeti yasminn ardʰe yajanta iti brāhmaṇam \\ 2 \\

Khanda: 3 
Sentence: a    
tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dr̥ṣṭvā bʰāṣamāṇam ardʰaṃ me 'sya yajñasyāntaragād iti
Sentence: b    
tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābʰyām
Sentence: c    
atʰa ye pavamānā odr̥cas teṣu_
Sentence: d    
atʰa yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu
Sentence: e    
sa yad r̥kto bʰreṣaṃ nyr̥cched oṃ bʰūr janad iti gārhapatye juhuyāt_
Sentence: f    
yadi yajuṣṭa oṃ bʰuvo janad iti dakṣiṇāgnau juduyāt_
Sentence: g    
yadi sāmata oṃ svar janad ity āhavanīye juhuyāt_
Sentence: h    
yady anājñātād brahmato voṃ bʰūr bʰuvaḥ svar janad om ity āhavanīya eva juhuyāt
Sentence: i    
tad vākovākyasyarcāṃ yajuṣāṃ sāmnām atʰarvāṅgirasām
Sentence: j    
atʰāpi vedānāṃ rasana yajñasya viriṣṭaṃ saṃdʰīyate
Sentence: k    
tad yatʰā lavaṇenety uktam_
Sentence: l    
tad yatʰobʰayapāt puruṣo yann ubʰayacakro ratʰo vartamāno 'bʰreṣaṃ nyeti evam evāsya yajño 'bʰreṣaṃ nyeti
Sentence: m    
yajñasyābʰreṣam anu yajamāno 'bʰreṣaṃ nyeti
Sentence: n    
yajamānasyābʰreṣam anv r̥tvijo 'bʰreṣaṃ niyanti_
Sentence: o    
r̥tvijām abʰreṣam anu dakṣiṇā abʰreṣaṃ niyanti
Sentence: p    
dakṣiṇānām abʰreṣam anu yajamānaḥ putrapaśubʰir abʰreṣaṃ nyeti
Sentence: q    
putrapaśūnām abʰreṣam anu yajamānaḥ svargeṇa lokenābʰreṣaṃ nyeti
Sentence: r    
svargasya lokasyābʰreṣam anu tasyārdʰasya yogakṣemo 'bʰreṣaṃ nyeti yasminn ardʰe yajanta iti brāhmaṇam \\ 3 \\

Khanda: 4 
Sentence: a    
tad yad audumbaryāṃ ma āsiṣṭa hiṅṅ akārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante
Sentence: b    
grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adʰvaryave
Sentence: c    
hotr̥ṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre
Sentence: d    
devayajanaṃ me cīkl̥pad brahmāsādaṃ me 'sīsr̥pad brahmajapān me 'japīt purastāddʰomasaṃstʰitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe
Sentence: e    
bʰūyiṣṭʰena brahmaṇākārṣīd iti_
Sentence: f    
etad vai bʰūyiṣṭʰaṃ brahma yad bʰr̥gvaṅgirasaḥ_
Sentence: g    
ye 'ṅgirasaḥ sa raso ye 'tʰarvāṇo ye 'tʰarvāṇas tadbʰeṣajam_
Sentence: h    
yad bʰeṣajaṃ tad amr̥taṃ yad amr̥taṃ tad brahma
Sentence: i    
sa eṣa pūrveṣām r̥tvijām ardʰabʰāgasyārdʰam itareṣām ardʰaṃ brahmaṇa iti brāhmaṇam \\ 4 \\

Khanda: 5 
Sentence: a    
devāś ca ha asurāś ca saṃgrāmaṃ samayatanta
Sentence: b    
tatraitās tisro hotrā jihmaṃ pratipedire
Sentence: c    
tāsām indra uktʰāni sāmāni lulopa
Sentence: d    
tāni hotre prāyacchat_
Sentence: e    
ājyaṃ ha vai hotur babʰūva
Sentence: f    
pra'ugaṃ potur vaiśvadevaṃ ha vai hotur babʰūva
Sentence: g    
niṣkevalyaṃ neṣṭuḥ_
Sentence: h    
marutvatīyaṃ ha vai hotur babʰūva_
Sentence: i    
agnimārutam āgnīdʰrasya
Sentence: j    
tasmād etad abʰyastataram iva śasyate yad āgnimārutam_
Sentence: k    
tasmād ete saṃśaṃsukā iva bʰavanti yad dʰotā potā neṣṭā_
Sentence: l    
āgnīdʰro mumuhe vasīta
Sentence: m    
tad brahmeyasāmivāsa
Sentence: n    
tāsām ardʰaṃ pratilulopa pratʰamārhaṇaṃ ca pratʰamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam \\ 5 \\

Khanda: 6 
Sentence: a    
uddālako ha āruṇir udīcyān vr̥to dʰāvayāṃ cakāra
Sentence: b    
tasya ha niṣka upāhito babʰūvopavādād bibʰyato yo brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyamīti
Sentence: c    
tad dʰodīcyān brāhmaṇān bʰayaṃ vivedoddālako ha ayam āyāti kaurupañcolo brahmā brahmaputraḥ
Sentence: d    
sa ūrdʰvaṃ vr̥to na paryādadʰīta
Sentence: e    
kenemaṃ vīreṇa pratisaṃyatāmahā iti
Sentence: f    
taṃ yata eva prapannaṃ dadʰre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭʰo 'sīti
Sentence: g    
tvayemaṃ vīreṇa pratisaṃyatāmahā iti
Sentence: h    
taṃ yata eva prapannaṃ dadʰre tata evam anupratipedire
Sentence: i    
taṃ ha svaidāyanā ity āmantrayām āsa
Sentence: j    
sa bʰo gautamasya putreti hāsmā asūyā pratiśrutaṃ pratiśuśrāva
Sentence: k    
sa vai gautamasya putra ūrdʰvaṃ vr̥to dʰāvet \\ 6 \\

Khanda: 7 
Sentence: a    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ pratʰamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante
Sentence: b    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prājāḥ śirastaḥ pratʰamaṃ palitā bʰavanti kasmād antataḥ sarvā eva palitā bʰavanti
Sentence: c    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante
Sentence: d    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabʰidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabʰidyante
Sentence: e    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adʰare dantāḥ pūrve jāyante para uttare
Sentence: f    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adʰare dantāḥ aṇīyāṃso hrasīyāṃsaḥ pratʰīyāṃso varṣīyāṃsa uttare
Sentence: g    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrgʰatarau kasmāt same iva jaṃbʰe
Sentence: h    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe
Sentence: i    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'śmaśruvaḥ striyaḥ_
Sentence: j    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bʰavati kasmād āsām astʰīni dr̥ḍʰatarāṇīva bʰavanti
Sentence: k    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ pratʰame vayasi retaḥ siktaṃ na saṃbʰavati kasmād āsāṃ madʰyame vayasi retaḥ siktaṃ saṃbʰavati kasmād āsām uttame vayasi retaḥ siktaṃ na saṃbʰavati
Sentence: l    
yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate [ed. iṃ]
Sentence: m    
kasmāt sakr̥d apānam \\ 7 \\

Khanda: 8 
Sentence: a    
atʰa yaḥ purastād aṣṭāv ājyabʰāgān vidyān madʰyataḥ pañca havirbʰāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabʰāgān vidyāt_
Sentence: b    
atʰa yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abʰivahantīṃ vidyāt_
Sentence: c    
atʰa yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abʰivahantīṃ vidyāt
Sentence: d    
tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti
Sentence: e    
tad upayamya niścakrāma
Sentence: f    
tatrāpavavrāja yatretaro babʰūva
Sentence: g    
taṃ ha papraccha kim eṣa gautamasya putra iti_
Sentence: h    
eṣa brahmā brahmāputra iti hovāca yad enaṃ kaś cid upavadetota mīmāṃseta ha mūrdʰā asya vipatet prāṇā vainaṃ jahyur iti
Sentence: i    
te mitʰa eva cikrandeyur viprāpavavraja yatretaro babʰūva
Sentence: j    
te prātaḥ samitpāṇaya upodeyur upāyāmo bʰavantam iti
Sentence: k    
kim artʰam iti
Sentence: l    
yān eva no bʰavāṃs tān hyaḥ praśnān apr̥cchat tān eva no bʰavān vyācakṣīteti
Sentence: m    
tatʰeti
Sentence: n    
tebʰya etān praśnān vyācacaṣṭe \\ 8 \\

Khanda: 9 
Sentence: a    
yat purastād vedeḥ pratʰamaṃ barhi str̥ṇāti tasmād imāḥ prajāḥ śirastaḥ pratʰamaṃ lomaśā jāyante
Sentence: b    
yad aparam iva prastaram anuprastr̥ṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante
Sentence: c    
yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ pratʰamaṃ palitā bʰavanti
Sentence: d    
yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bʰavanti
Sentence: e    
yat prayājā apuro'nuvākyāvanto bʰavanti tasmād imāḥ prajā adantikā jāyante
Sentence: f    
yad dʰavīṃṣi puro'nuvākyāvanti bʰavanti tasmād āsām aparam iva jāyante
Sentence: g    
yad anuyājā apuro'nuvākyāvanto bʰavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabʰidyante
Sentence: h    
yat patnīsaṃyājāḥ puro'nuvākyāvanto bʰavanti tasmād āsāṃ punar eva jāyante
Sentence: i    
yat samiṣṭayajur apuro'nuvākyāvad bʰavati tasmād antataḥ sarva eva prabʰidyante
Sentence: j    
yad gāyatryānūcya triṣṭubʰā yajati tasmād adʰare dantāḥ pūrve jāyante para uttare
Sentence: k    
yad r̥cānūcya yajuṣā yajati tasmād adʰare dantā aṇīyāṃso hrasīyāṃsaḥ pratʰīyāṃso varṣīyāṃsa uttare [ed. varsīyāṃsa]
Sentence: l    
yad āgʰārau dīrgʰatarau prāñcāv āgʰārayati tasmād imau daṃṣṭrau dīrgʰatarau
Sentence: m    
yat saṃyājye sacchandasī tasmāt same iva jambʰe
Sentence: n    
yac caturtʰe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe
Sentence: o    
yaj japaṃ japitvābʰihiṃkr̥ṇoti tasmāt pumāṃsaḥ śmaśruvanto 'śmaśruva striyaḥ_
Sentence: p    
yat sāmidʰenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bʰavati
Sentence: q    
yat sāmidʰenyaḥ kāṣṭʰahaviṣo bʰavanti tasmād āsām astʰīni dr̥ḍʰatarāṇīva bʰavanti
Sentence: r    
yat prayājā ājyahaviṣo bʰavanti tasmād āsāṃ pratʰame vayasi retaḥ siktaṃ na saṃbʰavati
Sentence: s    
yan madʰye haviṣāṃ dadʰnā ca puroḍāśena ca pracaranti tasmād āsāṃ madʰyame vayasi retaḥ siktaṃ saṃbʰavati
Sentence: t    
yad anuyājā ājyahaviṣo bʰavanti tasmād āsām uttame vayasi retaḥ siktaṃ na saṃbʰavati
Sentence: u    
yad uttame 'nuyāje sakr̥d apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate
Sentence: v    
yan nāpānet sakr̥cchūnaṃ syāt_
Sentence: w    
yan muhur apānet sakr̥tpannaṃ syāt
Sentence: x    
tasmāt sakr̥d apāniti net sakr̥cchūnaṃ syāt sakr̥tpannaṃ veti \\ 9 \\

Khanda: 10 
Sentence: a    
atʰa ye purastād aṣṭāv ājyabʰāgāḥ pañca prayājā dvāv āgʰārau dvāv ājyabʰāgāv āgneya ājyabʰāgānāṃ pratʰamaḥ saumyo dvitīyo havirbʰāgānām_
Sentence: b    
havir hy eva saumyam
Sentence: c    
āgneyaḥ puroḍāśaḥ_
Sentence: d    
agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakr̥d ity ete madʰyataḥ pañca havirbʰāgāḥ_
Sentence: e    
atʰa ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdʰrāyāvadyati brahmabʰāgo yajamānabʰāgo 'nvāhārya eva ṣaṣṭʰaḥ_
Sentence: f    
atʰa ya upariṣṭād aṣṭāv ājyabʰāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam
Sentence: g    
atʰa gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abʰivahati vedir eva
Sentence: h    
tasya ye purastād aṣṭāv ājyābʰāgāḥ sa dakṣiṇaḥ pakṣaḥ_
Sentence: i    
atʰa ya upariṣṭād aṣṭāv ājyabʰāgāḥ sa uttaraḥ pakṣaḥ_ [ed. ipariṣṭād]
Sentence: j    
havīṃṣy ātmā [ed. haviṃṣy]
Sentence: k    
gārhapatyo jagʰanam
Sentence: l    
āhavanīyaḥ śiraḥ
Sentence: m    
sauvarṇarājatau pakṣau
Sentence: n    
tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bʰavati_
Sentence: o    
atʰa paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abʰivahati yājyaiva
Sentence: p    
tasyā oṃ śrāvayeti caturakṣaram
Sentence: q    
astu śrauṣad iti caturakṣaram_
Sentence: r    
yajeti dvyakṣaram_
Sentence: s    
ye yajāmaha iti pañcākṣaram_
Sentence: t    
dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ
Sentence: u    
pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abʰivahati
Sentence: v    
tad yatrāsyaiśvaryaṃ syād yatra vainam abʰivaheyur evaṃvidam eva tatra brahmāṇaṃ vr̥ṇīyān nānevaṃvidam iti brāhmaṇam \\ 10 \\

Khanda: 11 
Sentence: a    
atʰa ha prācīnayogya ājagāmāgnihotraṃ bʰavantaṃ pr̥cchāmi gautameti
Sentence: b    
pr̥ccha prācīnayogyeti
Sentence: c    
kiṃdevatyaṃ te gavīḍāyām_
Sentence: d    
kiṃdevatyam upahūtāyām_
Sentence: e    
kiṃdevatyam upasr̥ṣṭāyām_
Sentence: f    
kiṃdevatyaṃ vatsam unnīyamānam_
Sentence: g    
kiṃdevatyaṃ vatsam unnītam_
Sentence: h    
kiṃdevatyaṃ duhyamānam_
Sentence: i    
kiṃdevatyaṃ dugdʰam_
Sentence: j    
kiṃdevatyaṃ prakramyamāṇam_
Sentence: k    
kiṃdevatyaṃ hriyamāṇam_
Sentence: l    
kiṃdevatyam adʰiśrīyamāṇam_
Sentence: m    
kiṃdevatyam adʰiśritam_
Sentence: n    
kiṃdevatyam abʰyavajvālyamānam_
Sentence: o    
kiṃdevatyam abʰyavajvālitam_
Sentence: p    
kiṃdevatyaṃ samudvāntam_
Sentence: q    
kiṃdevatyaṃ viṣyaṇṇam_
Sentence: r    
kiṃdevatyam adbʰiḥ pratyānītam_
Sentence: s    
kiṃdevatyam udvāsyamānam_
Sentence: t    
kiṃdevatyam udvāsitam_
Sentence: u    
kiṃdevatyam unnīyamānam_
Sentence: v    
kiṃdevatyam unnītam_
Sentence: w    
kiṃdevatyaṃ prakramyamāṇam_
Sentence: x    
kiṃdevatyaṃ hriyamāṇam_
Sentence: y    
kiṃdevatyam upasādyamānam_
Sentence: z    
kiṃdevatyam upasāditam_
Sentence: aa    
kiṃdevatyā samit
Sentence: bb    
kiṃdevatyāṃ pratʰamām āhutim ahauṣīḥ
Sentence: cc    
kiṃdevatyaṃ gārhapatyam avekṣiṣṭʰāḥ
Sentence: dd    
kiṃdevatyottarāhutiḥ
Sentence: ee    
kiṃdevatyaṃ hutvā srucaṃ trir udañcam udanaiṣīḥ
Sentence: ff    
kiṃdevatyaṃ barhiṣi srucaṃ nidʰāyonmr̥jyottarataḥ pāṇī niramārkṣīḥ
Sentence: gg    
kiṃdevatyaṃ dvitīyam unmr̥jya pitryupavītaṃ kr̥tvā dakṣiṇataḥ pitr̥bʰyaḥ svadʰām akārṣīḥ
Sentence: hh    
kiṃdevatyaṃ pratʰamaṃ prāśīḥ
Sentence: ii    
kiṃdevatyaṃ dvitīyam_
Sentence: jj    
kiṃdevatyam antataḥ sarvam eva prāśīḥ
Sentence: kk    
kiṃdevatyam aprakṣālitayodakaṃ srucā nyanaiṣīḥ
Sentence: ll    
kiṃdevatyaṃ prakṣālitayā
Sentence: mm    
kiṃdevatyam apareṇāhavanīyam udakaṃ srucā nyanaiṣīḥ [ed. udaka]
Sentence: nn    
kiṃdevatyaṃ sruvaṃ srucaṃ ca pratyatāpsīḥ
Sentence: oo    
kiṃdevatyaṃ rātrau srugdaṇḍam avāmārkṣīḥ
Sentence: pp    
kiṃdevatyaṃ prātar udamārkṣīr iti_
Sentence: qq    
etac ced vettʰa gautama hutaṃ te yady u na vettʰāhutaṃ ta iti brāhmaṇam \\ 11 \\

Khanda: 12 
Sentence: a    
sa hovāca raudraṃ me gavīḍayām_
Sentence: b    
mānavyam upahūtāyām_
Sentence: c    
vāyavyam upasr̥ṣṭāyām_
Sentence: d    
vairājaṃ vatsam unnīyamānam_
Sentence: e    
jāgatam unnītam
Sentence: f    
āśvinaṃ duhyamānam_
Sentence: g    
saumyaṃ dugdʰam_
Sentence: h    
bārhaspatyaṃ prakramyamāṇam_
Sentence: i    
dyāvāpr̥tʰivyaṃ hriyamāṇam [ed. hriyamānam, corr. Patyal]
Sentence: j    
āgneyam adʰiśrīyamāṇam_
Sentence: k    
vaiśvānarīyam adʰiśritam_
Sentence: l    
vaiṣṇavam abʰyavajvālyamānam_
Sentence: m    
mārutam abʰyavajvālitam_
Sentence: n    
pauṣṇaṃ samudvāntam_
Sentence: o    
vāruṇaṃ viṣyannam_
Sentence: p    
sārasvatam adbʰiḥ pratyānītam_
Sentence: q    
tvāṣṭram udvāsyamānam_
Sentence: r    
dʰātram udvāsitam_
Sentence: s    
vaiśvadevam unnīyamānam_
Sentence: t    
sāvitram unnītam_
Sentence: u    
bārhaspatyaṃ prakramyamāṇam_
Sentence: v    
dyāvāpr̥tʰivyaṃ hriyamāṇam
Sentence: w    
aindram upasādyamānam_
Sentence: x    
balāyopasannam
Sentence: y    
āgneyī samit_
Sentence: z    
yāṃ pratʰamām āhutim ahauṣaṃ mām eva tat svarge loke 'dʰām_
Sentence: aa    
yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai
Sentence: bb    
prājāpatyottarāhutis
Sentence: cc    
tasmāt pūrṇatarā manasaiva
Sentence: dd    
yad dʰutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam_
Sentence: ee    
yad barhiṣi srucaṃ nidʰāyonmr̥jyottarataḥ pāṇī niramārkṣam oṣadʰivanaspatīṃs tenāpraiṣam_
Sentence: ff    
yad dvitīyam unmr̥jya pitryupavītaṃ kr̥tvā dakṣiṇataḥ pitr̥bʰyaḥ svadʰām akārṣaṃ pitr̥̄ṃs tenāpraiṣam_
Sentence: gg    
yat pratʰamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam_
Sentence: hh    
yad dvitīyaṃ garbʰāṃs tena
Sentence: ii    
tasmād anaśnanto garbʰā jīvanti
Sentence: jj    
yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam_
Sentence: kk    
yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam_
Sentence: ll    
yat prakṣālitayā sarpapuṇyajanāṃs tena
Sentence: mm    
yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandʰarvāpsarasas tenāpraiṣam_
Sentence: nn    
yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam_
Sentence: oo    
yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam_
Sentence: pp    
yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam \\ 12 \\

Khanda: 13 
Sentence: a    
evam evaitad bʰo yatʰā bʰavān āha
Sentence: b    
pr̥cchāmi tveva bʰavantam iti
Sentence: c    
pr̥ccha prācīnayogyeti
Sentence: d    
yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atʰa ced dakṣiṇāgir udvāyāt kiṃ tato bʰayam āgacched iti
Sentence: e    
kṣipram asya patnī praiti yo 'vidvāñ juhoti
Sentence: f    
vidyayā tvevāham abʰijuhomīti
Sentence: g    
te vidyā prāyaścittir iti
Sentence: h    
gārhapatyād adʰi dakṣ.iṇāgniṃ praṇīya prāco 'ṅgārān uddʰr̥tya prāṇāpānābʰyaṃ svāheti juhuyāt_
Sentence: i    
atʰa prātar yatʰāstʰānam agnīn upasāmadʰāya yatʰāpuraṃ juhuyāt
Sentence: j    
me vidyā prāyaścittir iti_
Sentence: k    
atʰa ced āhavanīya udvāyāt kiṃ tato bʰayam āgacched iti
Sentence: l    
kṣipram asya putraḥ praiti yo 'vidvāñ juhoti
Sentence: m    
vidyayā tvevāham abʰijuhomīti
Sentence: n    
te vidyā prāyaścittir iti
Sentence: o    
gārhapatyād adʰy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddʰr̥tya samānavyānābʰyāṃ svāheti juhuyāt_
Sentence: p    
atʰa prātar yatʰāstʰānam agnīn upasamādʰāya yatʰāpuraṃ juhuyāt
Sentence: q    
me vidyā prāyaścittir iti_
Sentence: r    
atʰa ced gārhapatya udvāyāt kiṃ tato bʰayam āgacched iti
Sentence: s    
kṣipraṃ gr̥hapatiḥ praiti yo 'vidvāñ juhoti
Sentence: t    
vidyayā tvevāham abʰijuhomīti
Sentence: u    
te vidyā prāyaścittir iti
Sentence: v    
sabʰasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihr̥tya gārhapatyasyāyatane pratiṣṭʰāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddʰr̥tyodānarūpābʰyāṃ svāheti juhuyāt_
Sentence: w    
atʰa prātar yatʰāstʰānam agnīn upasamādʰāya yatʰāpuraṃ juhuyāt
Sentence: x    
me vidyā prāyaścittir iti_
Sentence: y    
atʰa cet sarve 'gnaya udvāyeyuḥ kiṃ tato bʰayam āgacched iti
Sentence: z    
kṣipraṃ gr̥hapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti
Sentence: aa    
vidyayā tvevāham abʰijuhomīti
Sentence: bb    
te vidyā prāyaścittir iti_
Sentence: cc    
ānaḍuhena śakr̥tpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmatʰya prāṇāpānābʰyāṃ svāhā samānavyānābʰyāṃ svāhodānarūpābʰyāṃ svāheti juhuyāt_
Sentence: dd    
atʰa prātar yatʰāstʰānam agnīn upasamādʰāya yatʰāpuraṃ juhuyāt
Sentence: ee    
me vidyā prāyaścittir iti_
Sentence: ff    
atʰa cen nāgniṃ janayituṃ śaknuyur na kutaś cana vāto vāyāt kiṃ tato bʰayam āgacched iti
Sentence: gg    
mogʰam asveṣṭaṃ ca hutaṃ ca bʰavati yo 'vidvāñ juhoti
Sentence: hh    
vidyayā tvevāham abʰijuhomīti
Sentence: ii    
te vidyā prāyaścittir iti_
Sentence: jj    
ānaḍuhenaiva śakr̥tpiṇḍenāgnyāyatanāni parilipya homyam upasādya <vāta ā vātu bʰeṣajam [Link to avpPS 19.46.7-9]> iti sūktenātmany eva juhuyāt_
Sentence: kk    
atʰa prātar agniṃ nirmatʰya yatʰāstʰānam agnīn upasamādʰāya yatʰāpuraṃ juhuyāt
Sentence: ll    
me vidyā prāyaścittir iti brāhmaṇam \\ 13 \\

Khanda: 14 
Sentence: a    
evam evaitad bʰo bʰagavan yatʰā bʰavān āha_
Sentence: b    
upayāmi tveva bʰavantam iti_
Sentence: c    
evaṃ cen nāvakṣyo mūrdʰā te vyapatiṣyad iti
Sentence: d    
hanta tu te tad vakṣyāmi yatʰā te na vipatiṣyatīti
Sentence: e    
yo ha evaṃvidvān aśnāti ca pibati ca vāk tena tr̥pyati
Sentence: f    
vāci tr̥ptāyām agnis tr̥pyati_
Sentence: g    
agnau tr̥pte pr̥tʰivī tr̥pyati
Sentence: h    
pr̥tʰivyāṃ tr̥ptāyāṃ yāni pr̥tʰivyāṃ bʰūtāny anvāyattāni tāni tr̥pyanti
Sentence: i    
yo ha evaṃvidvān aśnāti ca pibati ca prāṇas tena tr̥pyati
Sentence: j    
prāṇe tr̥pte vāyus tr̥pyati [ed. praṇe]
Sentence: k    
vāyau tr̥pte 'ntarikṣaṃ tr̥pyati_
Sentence: l    
antarikṣe tr̥pte yāny antarikṣe bʰūtāny anvāyattāni tāni tr̥pyanti
Sentence: m    
yo ha evaṃvidvān aśnāti ca pibati ca cakṣus tena tr̥pyati
Sentence: n    
cakṣuṣi tr̥pta ādityas tr̥pyati_
Sentence: o    
āditye tr̥pte dyaus tr̥pyati
Sentence: p    
divi tr̥ptāyāṃ yāni divi bʰūtāny anvāyattāni tāni tr̥pyanti
Sentence: q    
yo ha evaṃvidvān aśnāti ca pibati ca manas tena tr̥pyati
Sentence: r    
manasi tr̥pte candramās tr̥pyati
Sentence: s    
candramasi tr̥pta āpas tr̥pyanti_
Sentence: t    
apsu tr̥ptāsu yāny apsu bʰūtāny anvāyattāni tāni tr̥pyanti
Sentence: u    
yo ha evaṃvidvān aśnāti ca pibati ca śrotraṃ tena tr̥pyati
Sentence: v    
śrotre tr̥pte diśaś cāntardeśāś ca tr̥pyanti
Sentence: w    
dikṣu cāntardeśeṣu ca tr̥pteṣu yāni dikṣu cāntardeśeṣu ca bʰūtāny anvāyattāni tāni tr̥pyanti
Sentence: x    
yo ha evaṃvidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ
Sentence: y    
savya upabʰr̥t
Sentence: z    
kaṇṭʰo dʰruvā_
Sentence: aa    
annaṃ haviḥ
Sentence: bb    
prāṇā jyotīṃṣi
Sentence: cc    
sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bʰavati ya evaṃ veda yaś caivaṃvidvān agnihotraṃ juhotīti brāhmaṇam \\ 14 \\

Khanda: 15 
Sentence: a    
priyamedʰā ha vai bʰaradvājā yajñavido manyamānās
Sentence: b    
te ha sma na kañ cana vedavidam upayanti
Sentence: c    
te sarvam avidus
Sentence: d    
te sahaivāvidus
Sentence: e    
te 'gnihotra eva na samavadanta
Sentence: f    
teṣām ekaḥ sakr̥d agnihotram ajuhod dvir ekas trir ekas
Sentence: g    
teṣāṃ yaḥ sakr̥d agnihotram ajuhot tam itarāv apr̥cchatāṃ kasmai tvaṃ juhoṣīti_
Sentence: h    
ekadʰā idaṃ sarvaṃ prajāpatiḥ
Sentence: i    
prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti
Sentence: j    
teṣāṃ yo dvir ajuhot tam itarāv apr̥cchatāṃ kābʰyāṃ tvaṃ juhoṣīti_
Sentence: k    
agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātas
Sentence: l    
teṣāṃ yas trir ajuhot tam itarāv apr̥cchatāṃ kebʰyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakr̥ta iti prātas
Sentence: m    
teṣāṃ yo dvir ajuhot sa ārdʰnot
Sentence: n    
sa bʰūyiṣṭʰo 'bʰavat
Sentence: o    
prajayā cetarau śriyā cetarāv atyākrāmat
Sentence: p    
tasya ha prajām itarayoḥ praje sajātatvam upaitām_
Sentence: q    
tasmād dvir hotavyaṃ yajuṣā caiva manasā ca
Sentence: r    
yām eva sa r̥ddʰim ārdʰnot tām r̥dʰnoti ya evaṃ veda yaś caivaṃvidvān agnihotraṃ juhotīti brāhmaṇam \\ 15 \\

Khanda: 16 
Sentence: a    
svāhā vai kutaḥ saṃbʰūtā
Sentence: b    
kena prakr̥tā
Sentence: c    
kiṃ vāsyā gotram_
Sentence: d    
katy akṣarā
Sentence: e    
kati padā
Sentence: f    
kati varṇā
Sentence: g    
kiṃ pūrvāvasānā
Sentence: h    
kva cit stʰitā
Sentence: i    
kim adʰiṣṭʰānā
Sentence: j    
brūhi svāhāyā yad daivataṃ rūpaṃ ca
Sentence: k    
svāhā vai satyasaṃbʰūtā
Sentence: l    
brahmaṇā prakr̥tā
Sentence: m    
lāmagāyanasagotrā
Sentence: n    
dve akṣare
Sentence: o    
ekaṃ padam_
Sentence: p    
trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti
Sentence: q    
sarvacchandasāṃ vedeṣu samāsabʰūtaikocchvāsā varṇānte catvāro vedāḥ śarīre [ed. samāsabʰut-, corr. Patyal]
Sentence: r    
ṣaḍaṅgāny oṣadʰivanaspatayo lomāni
Sentence: s    
cakṣuṣī sūryācandramasau
Sentence: t    
svāhā svadʰā yajñeṣu vaṣaṭkārabʰūtā prayujyate
Sentence: u    
tasyā agnir daivatam_
Sentence: v    
brāhmaṇo rūpam iti brāhmaṇam \\ 16 \\

Khanda: 17 
Sentence: a    
atʰāpi kāravo ha nāma r̥ṣayo 'lpasvā āsan_
Sentence: b    
ta imam ekagum agniṣṭomaṃ dadr̥śus
Sentence: c    
tam āharan_
Sentence: d    
tenāyajanta
Sentence: e    
te svar yayuḥ
Sentence: f    
sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam \\ 17 \\

Khanda: 18 
Sentence: a    
atʰātaḥ savanīyasya paśor vibʰāgaṃ vyākʰyāsyāmaḥ_
Sentence: b    
uddʰr̥tyāvadānāni hanū sajihve prastotuḥ
Sentence: c    
kaṇṭʰaḥ sakākudraḥ pratihartuḥ
Sentence: d    
śyenaṃ vakṣa udgātuḥ_
Sentence: e    
dakṣiṇaṃ pārśvaṃ sāṃsam adʰvaryoḥ
Sentence: f    
savyam upagātr̥̄ṇām_
Sentence: g    
savyo 'ṃsaḥ pratiprastʰātuḥ_
Sentence: h    
dakṣiṇā śroṇiratʰyāstrī brahmaṇaḥ_
Sentence: i    
avarasaktʰaṃ brāhmaṇācchaṃsinaḥ_
Sentence: j    
ūruḥ potuḥ
Sentence: k    
savyā śroṇir hotuḥ_
Sentence: l    
avarasaktʰaṃ maitrāvaruṇasya_
Sentence: m    
arur acchāvākasya
Sentence: n    
dakṣiṇā dor neṣṭuḥ
Sentence: o    
savyā sadasyasya
Sentence: p    
sadaṃ cānūkaṃ ca gr̥hapateḥ_
Sentence: q    
jāgʰanī patnyās
Sentence: r    
tāṃ brāhmaṇena pratigrāhayati
Sentence: s    
vaniṣṭʰur hr̥dayaṃ vr̥kkau cāṅgulyāni dakṣiṇo bāhur āgnīdʰrasya
Sentence: t    
savya ātreyasya
Sentence: u    
dakṣiṇau pādau gr̥hapater vratapradasya
Sentence: v    
savyau pādau gr̥hapatnyāḥ vratapradāyāḥ
Sentence: w    
sahaivainayor oṣṭʰas
Sentence: x    
taṃ gr̥hapatir evānuśinaṣṭi
Sentence: y    
maṇikāś ca skandʰyās tisraś ca kīkasā grāvastutas
Sentence: z    
tisraś caiva kīkasā ardʰaṃ cāpānasyonnetuḥ_
Sentence: aa    
ata ūrdʰvaṃ camasādʰvaryūṇāṃ klomā śamayituḥ
Sentence: bb    
śiraḥ subrahmaṇyasya
Sentence: cc    
yaḥ śvaḥsutyām āhvayate tasya carma
Sentence: dd    
tatʰā kʰalu ṣaṭtriṃśat sampadyante
Sentence: ee    
ṣaṭtriṃśadavadānā gauḥ
Sentence: ff    
ṣaṭtriṃśadakṣarā br̥hatī
Sentence: gg    
bārhato vai svargo lokaḥ_
Sentence: hh    
br̥hatyā vai devāḥ svarge loke yajante
Sentence: ii    
br̥hatyā svarge loke pratitiṣṭʰanti
Sentence: jj    
pratitiṣṭʰanti prajayā paśubʰir ya evaṃ vibʰajante
Sentence: kk    
atʰa yad ato 'nyatʰāśīliko pāpakr̥to hutādo vānyajanā vimatʰnīrann evam evaiṣāṃ paśur vimatʰato bʰavaty asvargyaḥ_
Sentence: ll    
devabʰājo ha imaṃ śrutar̥ṣiḥ paśor vibʰāgaṃ vidāṃ cakāra
Sentence: mm    
tam u girijāya bābʰravyāyānyo manuṣyebʰyaḥ provāca
Sentence: nn    
tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam \\ 18 \\ [ed. manuṣyesv]

Khanda: 19 
Sentence: a    
atʰāto dīkṣā
Sentence: b    
kasya svid dʰetor dīkṣita ityācakṣate
Sentence: c    
śreṣṭʰāṃ dʰiyaṃ kṣiyatīti
Sentence: d    
taṃ etaṃ dʰīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa
Sentence: e    
parokṣapriyā iva hi devā bʰavanti pratyakṣadviṣaḥ
Sentence: f    
kasya svid dʰetor dīkṣito 'pratyuttʰāyiko bʰavaty anabʰivādukaḥ pratyuttʰeyo 'bʰivādyaḥ_
Sentence: g    
ye pratyuttʰeyā abʰivādyās ta enam āviṣṭā bʰavanty atʰarvāṅgirasas
Sentence: h    
tasya kim ātʰarvaṇam iti
Sentence: i    
yad ātmany eva juhvati na parasmin_
Sentence: j    
evaṃ hātʰarvaṇānām odanasavānām ātmany eva juhvati na parasmin_ [ed. adanasavānām, corr. Patyal]
Sentence: k    
atʰāsya kim āṅgirasam iti
Sentence: l    
yad ātmanaś ca pareṣāṃ ca nāmāni na gr̥hṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gr̥hyante
Sentence: m    
vicakṣaṇavatīṃ vācaṃ bʰāṣante canasitavatīm_
Sentence: n    
vicakṣayanti brāhmaṇaṃ canasayanti prājāpatyam_
Sentence: o    
saiṣā vratadʰug atʰarvāṅgirasas
Sentence: p    
tāṃ hy anvāyattāḥ
Sentence: q    
kasya svid dʰetor dīkṣito 'nāśyanno bʰavati nāsya nāma gr̥hṇanti_
Sentence: r    
annastʰo nāmastʰo bʰavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti_
Sentence: s    
atʰāsya ye nāma gr̥hṇanti te 'sya nāmnaḥ pāpmānam apāgʰnate_
Sentence: t    
atʰāpi vedānāṃ garbʰabʰūto bʰavatīty āhus
Sentence: u    
tasyājātasyāvijñātasyākrītasomasyābʰojanīyaṃ bʰavatīty āhuḥ
Sentence: v    
sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bʰojanīyaṃ bʰavatīty āhuḥ
Sentence: w    
kasya svid dʰetoḥ saṃsavā parijihīrṣitā bʰavanti
Sentence: x    
yataro vīryavattaro bʰavati sa parasya yajñaṃ parimuṣṇāti
Sentence: y    
kasya svid dʰetor daive na dʰyāyet saṃstʰite nādʰīyīteti
Sentence: z    
saṃsavasyaiva hetor iti
Sentence: aa    
vidyotamāne stanayaty atʰo varṣati vāyavyam abʰiṣuṇvanti vai devāḥ somaṃ ca bʰakṣayanti
Sentence: bb    
tad abʰiṣuṇvanti brāhmaṇāḥ śuśruvāṃso 'nūcānās
Sentence: cc    
teṣāṃ sarvarasabʰakṣāḥ pitr̥pitāmahā bʰavanti
Sentence: dd    
sa daive na dʰyāyet saṃstʰite nādʰīyīteti brāhmaṇam \\ 19 \\

Khanda: 20 
Sentence: a    
samāvr̥ttā ācāryā niṣedus
Sentence: b    
tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kr̥tvopodeyāya_
Sentence: c    
ittʰaṃ ced vo 'pasamavatsur hanta vo 'haṃ madʰye dīkṣā iti [ed. 'pasamavatsur, Patyal proposes apasamavatastʰur, ed. dikṣā]
Sentence: d    
ta ūcur naiva tvā vidma na jānīmaḥ
Sentence: e    
ko hīdavijñāyamānena saha dīkṣiṣyatīti
Sentence: f    
yan nv idaṃ dīkṣiṣyadʰve bʰūyo na dīkṣiṣyadʰve_
Sentence: g    
atʰa u evaṃ dīkṣayiṣyatʰa saṃ vai tarhi mohiṣyatʰa
Sentence: h    
mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatʰeti_
Sentence: i    
atʰa u ekaṃ dīkṣayiṣyatʰa te ahīnartvijo gr̥hapatayo bʰaviṣyatʰa
Sentence: j    
te tūṣṇīṃ dʰyāyanta āsāṃ cakrire
Sentence: k    
sa hovāca kiṃ nu tūṣṇīm ādʰve
Sentence: l    
bʰūyo vaḥ pr̥cchāmaḥ
Sentence: m    
pr̥cchateti yan nv idaṃ dīkṣiṣyadʰva upame etasmin saṃvatsare mitʰunaṃ cariṣyatʰa nopaiṣyatʰeti [Patyal finds upamay etasmin in two BORI mss. and proposes to accept this reading]
Sentence: n    
dʰig iti hocuḥ
Sentence: o    
katʰaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti
Sentence: p    
te vai brāhmaṇānām abʰimantāro bʰaviṣyatʰa
Sentence: q    
reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abʰaviṣyaṃs te bodʰimatā bʰaviṣyatʰeti_
Sentence: r    
atʰa upeṣyāmo nopeṣyāmahā iti
Sentence: s    
te vai dīkṣitā avakīrṇino bʰaviṣyatʰa
Sentence: t    
na ha vai devayānaḥ pantʰā prādur bʰaviṣyatīti
Sentence: u    
tiro vai devayānaḥ pantʰā bʰaviṣyatīti
Sentence: v    
te vayaṃ bʰagavantam evopadʰāvāma yatʰā svasti saṃvatsarasyodr̥caṃ samaśnavāmahā iti brāhmaṇam \\ 20 \\

Khanda: 21 
Sentence: a    
sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti
Sentence: b    
na ha vai dīkṣito 'gnihotraṃ juhuyāt_
Sentence: c    
na paurṇamāsena yajñena yajeta
Sentence: d    
nāmāvāsyena_
Sentence: e    
asmin vasīta
Sentence: f    
na pitr̥yajñena yajeta
Sentence: g    
na tatra gacched yatra manasā jigamiṣet_
Sentence: h    
neṣṭyā yajeta
Sentence: i    
na vācā yatʰākatʰā cid abʰibʰāṣeta
Sentence: j    
na mitʰunaṃ caret_
Sentence: k    
nānnāsya yatʰākāmam upayuñjīta
Sentence: l    
na paśubandʰena yajñena yajeta
Sentence: m    
na tatra gacched yatra cakṣuṣā parāpaśyet
Sentence: n    
kr̥ṣṇājinaṃ vasīta
Sentence: o    
kurīraṃ dʰārayet_
Sentence: p    
muṣṭī kuryāt_
Sentence: q    
aṅguṣṭʰaprabʰr̥tayas tisra ucchrayet_
Sentence: r    
mr̥gaśr̥ṅgaṃ gr̥hṇīyāt
Sentence: s    
tena kaṣeta_
Sentence: t    
atʰa yasya dīkṣitasya vāg vāyatā syān muṣṭī visr̥ṣṭau sa etāni japet \\ 21 \\

Khanda: 22 
Sentence: a    
agnihotraṃ ca paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubʰau kāmaprau bʰūtvā kṣityā sahāviśatām_
Sentence: b    
vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubʰāv iti samānam_
Sentence: c    
manaś ca pitr̥yajñaś ca yajño dakṣiṇata udañcam ubʰāv iti samānam_
Sentence: d    
vāk ca meṣṭiś cottarato dakṣiṇāñcam ubʰāv iti samānam_
Sentence: e    
retaś ca mānnaṃ ceta ūrdʰvam ubʰāv iti samānam_
Sentence: f    
cakṣuś ca paśubandʰaś ca yajño 'muto 'rvāñcam ubʰau kāmaprau bʰūtvākṣityā sahāviśatām iti kʰalu ha vai dīkṣito ya ātmani vasūni dʰatte na caivāsya canārtir bʰavati na ca yajñaviṣkandʰam upayāty apahanti punarmr̥tyum
Sentence: g    
apātyeti punarājātim_
Sentence: h    
kāmacāro 'sya sarveṣu lokeṣu bʰāti ya evaṃ veda yaś caivaṃvidvān dīkṣām upaitīti brāhmaṇam \\ 22 \\

Khanda: 23 
Sentence: a    
atʰa yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi stʰālīpākaṃ śrapayitvābʰigʰāryodvāsyoddʰr̥tyābʰihiṃkr̥tya garbʰavedanapuṃsavanaiḥ saṃpātavantaṃ kr̥tvā taṃ paraiva prāśnīyāt_
Sentence: b    
reto annam_
Sentence: c    
vr̥ṣā hiṃkāraḥ_
Sentence: d    
evaṃ hīśvarā dīkṣitāya dīkṣitā jāyā putraṃ labʰeteti_
Sentence: e    
etenaiva prakrameṇa yajeteti brāhmaṇam \\ 23 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇapūrvabʰāge tr̥tīyaḥ prapāṭʰakaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.