TITUS
Atharva-Veda: Atharva-Prayascittani
Part No. 5
Previous part

Adhyaya: 5  
Section: 1  
Page in ed.: 121  
Line: 1-2    agnihotraṃ ced anabʰyuddʰr̥taṃ sūryo 'bʰinimloced brāhmaṇo bahuvid uddʰaret \

Line: 2-3    
yo brāhmaṇo bahuvit syāt samuddʰaret \

Line: 3-4    
sarveṇaivainaṃ tad brāhmaṇa uddʰared yenāntarhita[ṃ] hiraṇyam agrato haret \

Line: 4-5    
vāruṇaṃ yavamayaṃ caruṃ nirvaped <ita eva pratʰamam> iti \

Page in ed.: 121-122  
Line: 5-4    
<ita eva pratʰamaṃ jājñe agnir ābʰyo yonibʰyo adʰi jātavedāḥ \ sa gāyatryā triṣṭubʰā jagatyānuṣṭubʰā devo devebʰyo havyaṃ vahatu prajānan [KauśS 133.6, TB 1.4.4.8]>_iti paścād gārhapatyalakṣaṇasyāraṇī nidʰāya matʰitvā \

Page in ed.: 121  
Line: 1-2    
<iṣe rāyyai ramasva [TB 1.4.4.8]>_ity ādadʰyāt \

Page in ed.: 122  
Line: 4-6    
<iṣe rāyyai ramasva sahase dyumna ūrje 'patyāya \ saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām [cf. TB 1.4.4.8]> iti \ [ed. rayyai]

Line: 6-7    
yaḥ kaś cāgnīnām anugacʰen nirmantʰyaś ced dakṣiṇāgnim \

Page in ed.: 123  
Line: 1-2    
ahute cet sāyaṃ pūrvo 'nugacʰed agnihotram adʰiśrityonnīyāgninā pūrveṇoddʰr̥tyāgnihotreṇānudravet \

Line: 3    
adattapūrvadʰanaṃ dadyāt \

Line: 3    
śvas tapasvatīṃ nirvapet \

Line: 4-6    
<āyāhi tapasā janiṣv agne pāvako arciṣā \ upemāṃ suṣṭutiṃ mama \ ā no yāhi tapasā janeṣv āgne pāvaka dīdyat \ havyā deveṣu no dadʰat [ĀpŚS 9.3.3]>_iti havīṃṣi dadyāt \

Line: 6-7    
sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet \

Line: 8-9    
ahute cet prātaḥ pūrvo 'nugaccʰed avadāheṣum aśnīyāt \

Line: 9-10    
teṣv alabʰyamāneṣu bʰasmanāraṇiṃ saṃspr̥śya matʰitvāvadadʰyāt \

Line: 10    
agnaye jyotiṣmata iṣṭiṃ nirvapet \

Page in ed.: 123-124  
Line: 10-2    
ahute cet prātar aparo vānugaccʰed anugamayitvā pūrvaṃ matʰitvāparam uddʰr̥tya juhuyāt \

Page in ed.: 124  
Line: 2-3    
tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddʰr̥tya juhuyāt \\ 1 \\

Section: 2  
Page in ed.: 124-125  
Line: 4-1    
uparuddʰe cen matʰyamāno na jāyeta yatra dīpyamānaṃ parāpaśyet tata āhr̥tyāgnihotraṃ juhuyāt \

Page in ed.: 125  
Line: 1-2    
yadi taṃ na vinded brāhmaṇasya dakṣiṇe pāṇau juhuyāt \

Line: 2-3    
tato brāhmaṇaṃ na paricakṣīta \

Line: 3-4    
yadi taṃ na vinded ajāyā dakṣiṇe karṇe juhuyāt \

Line: 4    
tato 'jāṃ nāśnīyāt \

Line: 4-5    
yadi tāṃ na vinded darbʰastambeṣu juhuyāt \

Line: 5    
tato darbʰeṣu nāsīta \

Line: 5-6    
yadi tān na vinded apsu juhuyāt \

Line: 6    
tato 'dbʰiḥ pādau na prakṣālayīta \

Line: 6-7    
yadi tān na vinded dʰiraṇye juhuyāt \

Line: 7    
tato hiraṇyaṃ na bibʰr̥yāt \

Line: 8    
āpadi matʰitvā vihr̥tyāgnihotraṃ juhuyāt \

Line: 8-10    
agnihotre ced anabʰyuddʰr̥te haviṣi nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād <idaṃ viṣṇur [ŚS 7.26.4]> iti \

Line: 10-11    
<idaṃ viṣṇur vicakrame tredʰā nidadʰe padaṃ \ samūḍʰam asya pāṃsure [ŚS 7.26.4]> \
Line: n.10-11    
ŚS mantra in pratīka+sakalapāṭʰa

Line: 11-12    
<pra tad viṣṇur [PS 20.7.10, ŚS 7.26.2]> iti bʰasmanā padam upavapet \

Line: 12-16    
ano ratʰāsya puruṣo [vā] vyaveyād <yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna \ tatra rayiṣṭʰām anusaṃbʰaraitāṃ saṃ naḥ sr̥ja sumatyā vājavatyā [MānŚS 3.4.10]>_ity ādadʰyāt \\ 2 \\

Section: 3  
Page in ed.: 125-126  
Line: 16-2    
anvāhitāgniś cet prayāyāt <tubʰyaṃ aṅgirasastama viśvāḥ sukṣitayaḥ pr̥tʰag agne kāmāya yemire [R̥V 8.43.18, MānŚS 1.6.3.1]> iti hutvā prayāyāt \

Page in ed.: 126  
Line: 2-4    
anvāhitaś ced anugacʰed <anv agnir [ŚS 7.82.4/18.1.27]> ity anyaṃ praṇīyāgnyanvādʰānavratopāyanābʰyāṃ manasopastʰāya bʰūr iti vyāharet \
Line: n.2-4    
anv agnir not in PS

Line: 4-5    
pātʰikr̥tī syāt patʰo 'ntikād darbʰān āharet \

Line: 5    
anaḍvān dakṣiṇā \

Page in ed.: 126-127  
Line: 5-1    
sarvatra pātʰikr̥tyām anaḍvān \

Page in ed.: 127  
Line: 1-3    
agnīnāṃ cet kaś cid upavakṣ(ay)et sa śam[yā]yā[ḥ] prāg vāsaṃ pātʰikr̥tī syāt \

Line: 3-5    
śam[yā]yāḥ parā(k) parās(y)āc ced <idaṃ ta ekam [PS 18.69.5, ŚS 18.3.7]> iti tānt saṃbʰaret <para ū ta ekam [ibid.]>; iti dvitīyaṃ dvitiyena \
Line: n.3-5    
para ū: does ŚS really have pura ū (e-text)?

Line: 5    
tr̥tīyaṃ <tr̥tīyena jyotiṣā [ibid.]>;_iti \

Line: 5-6    
tasmād avakʰyāyās tatra nirvapet \

Line: 6-7    
adʰi ced anuprāyāya matʰitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ \

Page in ed.: 128  
Line: 1-2    
vidʰyardʰasamāpte ced aparādʰaṃ vidyāt (samāpte cet s)trīn haviṣyāt \

Line: 2-3    
agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet \

Line: 3-4    
yasya havir niruptaṃ purastāc candramā abʰyudiyāt tāṃs tredʰā taṇḍulān vibʰajet \

Line: 4-5    
ye madʰyamās tan agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet \

Line: 5-6    
ye stʰaviṣṭʰās tān indrāya pradātre dadʰani caruṃ \

Line: 6-7    
ye kṣodiṣṭʰās tān viṣṇave śipiviṣṭāya \

Line: 7-8    
śrite prāg ukte taṇḍulābʰāvād ardʰaṃ vidyāt \\ 3 \\

Section: 4  
Line: 8-9    
agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mitʰaḥ saṃsr̥jyeran \

Line: 9-11    
agnaye vivicaye 'ṣtākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsr̥jyeran \

Line: 11-13    
agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsr̥jyeran \

Line: 13-14    
agnaye 'nnādāyā 'nnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsr̥jyeran \

Line: 14-16    
agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsr̥jyeran \

Line: 16-17    
agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bʰiplaveran \

Page in ed.: 128-129  
Line: 17-2    
agnaye 'gnimate 'sṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abʰyuddʰaret \

Page in ed.: 129  
Line: 2-4    
agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigr̥hān agnir dahed anagnir gr̥hān \

Line: 4-6    
agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ ni[r]vaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset \

Page in ed.: 129-130  
Line: 6-2    
agnaye vratabʰr̥te 'ṣṭākapālaṃ puroḍāśaṃ nirvaped parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāṣaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ \\ 4 \\

Section: 5  
Page in ed.: 130  
Line: 2-3    
atʰa saṃnipatiteṣu prāyaścitteṣu vaivicīṃ pratʰamāṃ kuryāt \

Line: 3-4    
tato 'gnaye śucaye \

Line: 4-5    
vrātapatīm antataḥ kṣāmavatīṃ parivarttayed yasyāgniṣv anyaṃ yājayed yo yajet \

Line: 5-7    
mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo \

Line: 7-8    
yamasūr dakṣiṇā dʰenur bʰāryā \

Line: 8-9    
pr̥ṣadājyaṃ cet skannaṃ <skannā dyaur [ĀpŚS 9.17.1]> ity abʰimantrya \

Page in ed.: 130-131  
Line: 9-5    
<skannā dyauḥ skannā pr̥tʰivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannā[t] prāyatāṃ havir [ĀpŚS 9.17.1]> ity abʰimantrya_<iha gāvaḥ prajāyadʰvam [PS 19.21.10, ŚS 20.127.12]> ity anyasya pr̥ṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dr̥ḍʰatarāyāṃ śrapayeyur \

Page in ed.: 131  
Line: 5-6    
[yady] avadānaṃ na vindet tadājyasyāvadyet \

Line: 6-8    
upākr̥taś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ \\ 5 \\

Section: 6  
Line: 8-11    
atʰa yasyāhargaṇe [']visamāpte yūpo virohet pravr̥hya yūpavirūḍʰāny avalopya <tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭʰantām ajarā ayāsaḥ [R̥V 3.18.2, ĀpŚS 14.29.3]> \

Line: 11-14    
<yo naḥ sanutyo abʰidāsad agne yo antaro mitramaho vanuṣyāt \ tam ajarebʰir vr̥ṣabʰis tava svais tapā tapiṣṭʰa tapasā tapasvān [R̥V 6.5.4]> \

Line: 14-16    
<yasmāt kr̥ṇoti ketum ā naktaṃ cid dūra ā sate \ pāvako yad vanaspatīn yasmān minoty ajaro (nabʰihita) [R̥V 5.7.4, ĀpŚS 14.29.3]> iti dve \

Line: 16-18    
pañcabʰir aparaṃ paryukṣya <suparṇā vācam [PS 19.31.16, ŚS 6.49.3]> iti virūḍʰāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabʰeta \

Line: 18-19    
agninā tapo 'nvabʰavat \

Line: 19    
vācā brahma \

Line: 19    
maṇinā rūpāṇi \

Line: 19    
indreṇa devān \

Line: 20    
vātena prāṇān \

Line: 20    
sūryeṇa dyāṃ \

Line: 20    
candramasā nakṣatrāṇi \

Line: 21    
yamena pitr̥̄n \

Line: 21    
rājñā manuṣyān \

Line: 21    
upalena nādeyān \

Line: 21-22    
ajagareṇa sarpān \

Line: 22    
vyāgʰreṇāraṇyān paśūn \

Line: 22    
śyenena patatriṇaḥ \

Line: 23    
vr̥ṣṇāśvān \

Line: 23    
r̥ṣabʰeṇa gāḥ \

Line: 23    
bastenājāḥ \

Line: 23    
vr̥ṣṇināvīḥ \

Page in ed.: 131-132  
Line: 23-1    
vrīhiṇānnāni \

Page in ed.: 132  
Line: 1    
yavenauṣadʰīḥ \

Line: 1    
nyagrodʰena vanaspatīn \

Line: 1-2    
udumbarenorjaṃ \

Line: 2    
gāyatryā cʰandāṃsi \

Line: 2    
trivr̥tā stomān \

Line: 2-4    
brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt \\ 6 \\ iti yajñaprāyaścitte pañcamo 'dʰyāyaḥ samāptaḥ \

Next part



This text is part of the TITUS edition of Atharva-Veda: Atharva-Prayascittani.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.