TITUS
Atharva-Veda: Atharva-Prayascittani
Part No. 6
Previous part

Adhyaya: 6  
Section: 1  
Line: 5    atʰātaḥ saumikāni vyākʰyāsyāmaḥ \

Line: 5-7    
havirdʰāne cet prapateyātāṃ purā bahiṣpavamānād adʰvaryur dakṣiṇam udgr̥hṇīyāt \

Line: 7    
pratiprastʰātopastabʰnuyāt \

Line: 7-8    
pratiprastʰātottaram udgr̥hṇīyāt \

Line: 8-11    
adʰvaryur upastabʰnuyād yatʰāprakr̥ti stambʰānopamānau (!) <sam aśvinor avasā nūtanena mayobʰuvā supraṇītī gamema \ ā no rayiṃ vahatam ota vīrān ā viśvāny amr̥tā saubʰagāni [R̥V 5.42.18 etc.]>; \

Line: 11-12    
<śiro yajñasya pratidʰīyatām amr̥taṃ devatāmayaṃ> \

Line: 12    
vaiṣṇavyāḥ \

Line: 12-16    
(kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amr̥tāṃ) <dyubʰir aktubʰiḥ paripātam asmān ariṣṭebʰir aśvinā saubʰagebʰiḥ \ tan no mitro varuṇo māmahantām aditiḥ sindʰuḥ pr̥tʰivī uta dyaur [R̥V 1.112.25]> ity āgnīdʰrīye juhuyāt \

Line: 16-18    
audumbarīṃ ced apahareyur yam eva kāṃ cit pracʰidyāvadadʰyād adʰvaryur udgātā yajamānaḥ \

Line: 18-19    
<ūrg asy ūrjaṃ mayi dʰehi \ śriyāṃ tiṣṭʰa pratiṣṭʰitā \ divaṃ stabdʰvāntarikṣaṃ ca pr̥tʰivyāṃ ca dr̥ḍʰā bʰava [ĀpŚS 14.33.2]>_iti \

Page in ed.: 133  
Line: 1    
<dʰartri dʰaritri janitri yamitri [ĀpŚS 14.33.2]>_iti brahmā \

Line: 1-2    
antaḥsadaso bahiṣpavamānena stūyur \

Line: 2-5    
dīkṣitasya gārhapatyo 'nte gārhapatyo 'nugaccʰed <agniṃ naro dīdʰitibʰir araṇyor hastacyutī janayanta praśastaṃ \ dūredr̥śaṃ gr̥hapatim atʰaryum [R̥V 7.1.1, ĀpŚS 14.16.1]> iti matʰitvāvadadʰyāt \

Line: 5-6    
āśv anupraṇītaś ced anugacʰed etayaiva matʰitvāvadadʰyāt \

Line: 6-7    
agnayaś cen mitʰaḥ saṃsr̥jyerann <agnināgniḥ saṃsr̥jyate [R̥V 1.12.6; cf. KauśS 108.1-2]>_ity ete japet \

Line: 7-9    
śālāmukʰīyaś ced anugaccʰed gārhapatyāt praṇīya <bʰadraṃ karṇebʰir [see below]> iti catasro japet \

Line: 9-11    
<bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devā bʰadraṃ paśyemākṣabʰir yajatrāḥ \ stʰirair aṅgais tuṣṭuvāṃsas tanūbʰir vyaśema devahitaṃ yad āyuḥ [R̥V 1.89.8, ĀpŚS 14.16.1]> \

Line: 11-13    
<svasti na indro vr̥ddʰaśravāḥ svasti naḥ pūṣā viśvavedāḥ \ svasti nas tārkṣyo 'riṣṭanemiḥ svasti no br̥haspatir dadʰātu [R̥V 1.89.6, ĀpŚS 14.16.1]> \

Line: 13-16    
<pr̥ṣadaśvā marutaḥ pr̥śnimātaraḥ śubʰaṃyāvāno vidatʰeṣu jagmayaḥ \ agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha [R̥V 1.89.7, ĀpŚS 14.16.1]> \

Line: 16-18    
<śatam in nu śarado anti devā yatra naś cakrā jarasaṃ tanūnāṃ \ putrāso yatra pitaro bʰavanti no madʰyā rīriṣatāyur gantoḥ [R̥V 1.89.9, ĀpŚS 14.16.1]> \ iti \

Line: 18-19    
<preddʰo agne [see below]> iti catasr̥bʰir juhuyāt \

Line: 19-20    
<preddʰo agne dīdihi puro no jasrayā sūrmyā yaviṣṭʰa \ tvāṃ śaśvanta upa yanti vājāḥ [R̥V 7.1.3]> \

Line: 20-23    
<sapta te agne samidʰaḥ sapta jihvāḥ sapta rṣayaḥ sapta dʰāma priyāṇi \ sapta hotrāḥ saptadʰā tvā yajanti sapta yonīr āpr̥ṇasva gʰr̥tena svāhā [TS 1.5.3.2 etc.]>; \

Line: 23-25    
<yan me manasaś cʰidraṃ yad vāco yac ca me hr̥daḥ \ ayaṃ devo br̥haspatiḥ saṃ tat siñcatu rādʰasā [ĀpŚS 14.16.1]> \

Line: 25    
<mamāgne varcaḥ [PS 5.4.1, ŚS 5.3.1]>_iti \

Page in ed.: 133-134  
Line: 25-1    
ekāgnidʰrīyaś ced anugaccʰed gārhapatyāt praṇīya <mamāgne varcaḥ [see above]> iti ṣaḍbʰir juhuyāt \

Page in ed.: 134  
Line: 1-2    
auttaravedikaś ced anugaccʰec cʰālāmukʰīyāt praṇīya_<imo agne [see below]>_iti trayodaśabʰir juhuyāt \

Line: 2-4    
<imo agne vītatamāni havyājasro vakṣi devatātim acʰā prati na īṃ surabʰīṇi vyantu [R̥V 7.18.1]> \

Line: 4-5    
<sapta te agne samidʰaḥ [see above]> \ <yan me manasaś cʰidraṃ [see above]> \ <mamāgne varca [see above]> iti juhuyāt \

Line: 5-7    
paśuśrapaṇaś ced anugaccʰed auttaravedikāt praṇīya <tvaṃ no agne [see above]> <sa tvaṃ na [see above]> iti sarvaprāyaścittaṃ hutvā \

Line: 7-8    
yady ukʰyo 'nugaccʰet punaḥ punaḥ prajvālya \\ 1 \\

Section: 2  
Line: 8-10    
<kāyamāno vanā tvaṃ yan mātr̥̄r ajagann apaḥ \ na tat te agne pramr̥ṣe nivartanaṃ yad dūre saṇn ihābʰavaḥ [R̥V 3.9.2]> \

Page in ed.: 134-135  
Line: 10-2    
<yās te agna ārdrā yonayo yāḥ kulāyinīḥ \ ye te agna indavo u nābʰayaḥ \ yās te agne tanva ūrjo nāma tābʰiṣ ṭvam ubʰayībʰiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata [cf. KS 39.3:121.4]> \

Page in ed.: 135  
Line: 2-4    
<sākaṃ hi śucinā śuciḥ praśastā kratunājani \ vidvāṁ asya vratā dʰruvā vayā ivānu rohate [R̥V 2.5.4]>_ity ādʰāya samidʰaṃ kr̥ṣṇāṃ dadyāt \

Line: 4-5    
vāsoyugaṃ dʰenuṃ \

Line: 5-8    
yady ukʰā bʰidyeta tair eva kapālaiḥ saṃcityānyāṃ kr̥tvā <syūtā devebʰir amr̥tenāgāḥ [PS 19.44.1, ĀpŚS 16.26.6]> <ukʰāṃ svasāram adʰi vedim astʰāt satyaṃ pūrvair r̥ṣibʰiś cākupāno agniḥ pravidvān iha tat karotu [ĀpŚS 16.26.6]> \

Line: 8    
<stavādejarudʰaranamadrir [?]> ity anumantrayet \

Line: 9-11    
vasatīvarīś cet skandeyuḥ <pr̥tʰivī vibʰūvarī sinīvāly uruṃdʰety āvr̥tte \ namas te bʰuvo viśva[ṃ] tad [cf. KS 35.3:51.16/ĀpŚS 14.17.3. See apparatus note 964, and cf. reading of D with KS/ĀpŚS. On this basis, a first step towards improving the edition has been taken]> gr̥hītvā <māndā vāśā [see below]> iti catasr̥bʰir āgnīdʰrīye juhuyāt \

Line: 11-13    
<māndā vāśāḥ śundʰyūr ajirāḥ \ undatīḥ supʰenāḥ jyotiṣmatīs tamasvatīr \ mitrabʰr̥taḥ kṣatrabʰr̥taḥ svarāṣṭrā iha māvata [TS 2.4.7.2] \

Line: 13-14    
<vr̥ṣṇo aśvasya saṃdānam asi vr̥ṣṭyai tvopa nahyāmi [TS 2.4.7.2]> \

Page in ed.: 135-136  
Line: 14-1    
<devā vasavā agne indra sūrya \ devā udno dattodadʰiṃ bʰintta divas parjanyād antarikṣāt samudrāt tato no vr̥ṣṭyāvata [cf. TS 2.4.8.1]> \

Page in ed.: 136  
Line: 1-4    
<devā yujo mitrāvaruṇāryamā yuktaṃ devāḥ sapītayo apāṃ napāt tanūnapān narāśaṃsa udno datto 'dadʰiṃ bʰintta divas parjanyād antarikṣāt samudrāt tato no vr̥ṣṭyāvata [cf. TS 2.4.8.1]>_iti \

Line: 4-5    
pravr̥ttāś cet syuḥ <saṃ siñcantu [PS 6.18-19, ŚS 7.33.1]>_iti saṃsiñcet \ [em., ed. samā-]

Line: 5-6    
nivr̥ttāś cet syur <apām ūrmī [ŚS 20.28.4?]>_iti gr̥hītvā ṣaḍbʰir āhavanīye juhuyāt \
Line: n.5-6    
mantra not in PS

Line: 6-8    
<indriyāvān madintamas taṃ vo māva kramiṣam \ acʰinnaṃ tantuṃ pr̥tʰivyā anu geṣam [TS 1.2.3.3]> iti hutvā \\ 2 \\

Section: 3  
Line: 8-10    
abʰivr̥ṣṭe some <dyauś ca tvā pr̥tʰivī ca śr̥ṇītām antarikṣaṃ ca [cf. KS 35.11:58.9]> \ <indur indum avāgād indor indro 'pāt [TB 3.7.10.6, ĀpŚS 14.29.2, cf. KS 35.11:58.14]> \

Line: 10-13    
<yajñaś ca tvā vāyuś ca śr̥ṇītām [cf. KS 35.11:58.12]> <ahaś ca tvā rātrīś ca śr̥ṇītāṃ [KS 35.11:58.9]> <darśaś ca tvā paurṇamāsaś ca śr̥ṇītāṃ [cf. KS 35.11:58.13]> <yajñaś ca tvā dakṣiṇā ca śr̥ṇītāṃ [cf. KS 35.11:58.12]> <dakṣaś ca tvā mānasaś ca śr̥ṇītām [cf. PS 20.37.5a]> <arkaś ca tvāśvamedʰaś ca śr̥ṇītām [KS 35.11:58.14]> \

Line: 13-16    
<.... ś ca tvā .... indur indum upāgāt sāyāme so ma bʰūt sarva tasya ta indav \ indrapītasyopahūtasyopahūto bʰakṣayāmi [ŚāṅkʰŚS 13.12.10, TB 3.7.10.6, ĀpŚS 14.29.2]>_ity abʰimr̥ṣṭasya bʰakṣayet \

Line: 16-18    
sasomaṃ cec camasaṃ sadasi stotreṇābʰyupākuryāt_<hiraṇyagarbʰas [see above, note in combination with next mantra also 1.13.3]> <tad it padam [TB 3.7.10.6]> iti dvābʰyāṃ juhuyāt \

Line: 19-20    
<tad it padaṃ na viciketa vidvān yan mr̥taḥ punar apy eti jīvān [TB 3.7.10.6]> \

Line: 20-21    
pravr̥ttā ca stʰalī syāt <trivr̥d yad bʰuvanasya ratʰavr̥j jīvo garbʰo na mr̥tasya jīvāt svāhā [TB 3.7.10.6]>_iti \

Page in ed.: 136-137  
Line: 21-1    
anyaś ced āgrāyaṇād gr̥hṇīyād āgrāyaṇaś ced upadasyed āgrayaṇād gr̥hṇīyād grahebʰyo vāhr̥tya śukradʰruvau varjam \

Page in ed.: 137  
Line: 1    
<ātmā yajñasya [R̥V 9.6.8]>_iti catasr̥bʰir juhuyāt \ [ed. ā tvā yajñasya]

Line: 1-3    
<ātmā yajñasya raṃhyā[t] suṣvāṇaḥ pavate sutaḥ \ pratnāni pāti kāvyaḥ [R̥V 9.6.8, KS 35.6:54.14]> \ [ed. ā tvā yajñasya]

Line: 3-4    
<goṣā indo nr̥ṣā asy aśvasā vājasā uta \ pratnāni pāti kāvyaḥ [R̥V 9.2.10, KS 35.6:54.16]> \

Line: 4    
<devānāṃ devaḥ [PS 15.9.5-6? MS 4.14.12:236.3, TB 2.4.8.3? KauśS 74.12?]> iti dve \
Line: n.4    
if the identification with PS 15.9.5-6 is correct (and the iti dve tends to corroborate this, because those two mantras stand at the end of PS 15.9), then deva needs to be emended to devā, and we have here a PS mantra without sakalapāṭʰa.

Line: 4-8    
dʰruvaś ced upadasyet pravr̥ttā cet stʰālī syād <vasavas tvādīs tarpayantu rudrās tvā tarpayantu \ ādityās tvā tarpayantu [?]>_ity utsr̥jya <dʰruvā dyaur [PS 19.6.9, ŚS 6.88.1]> ity abʰimantrya <dʰruvaṃ dʰruveṇa [PS 19.6.4, ŚS 7.94.1]>_iti gr̥hītvā_<āyurdā asi dʰruvaḥ>_iti catasr̥bʰir āgnīdʰrīye juhuyāt \

Line: 8-11    
<āyurdā asi dʰruva āyur me dāḥ svāhā \ varcodā asi dʰruvo varco me dāḥ svāhā \ tejodā asi dʰruvas tejo me dāḥ svāhā \ sahodā asi dʰruvaḥ saho me dāḥ svāhā> \

Line: 11-13    
grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bʰakṣaṇīyam uparaveṣv apinayet \\ 3 \\

Section: 4  
Line: 13-14    
apidagdʰe some kr̥tāṃtvād upakrameraṇyaṃ vacanāt \

Line: 14-15    
japtvā purā dvādaśyā punar dīkṣāvāṃtādviti \

Line: 15-16    
tatra dadyād yāḥ kasyai tvā dāsya bʰavati \

Line: 16-17    
tatʰaivainām r̥tvijo yājayeyur \

Line: 17-18    
yady akrītasomam apahareyur anyaḥ krītavyaḥ \

Line: 18-19    
yadi krīto naṣṭaḥ syāt nityābʰiṣicyaḥ \

Line: 19    
rājāhāra iti kiṃcid deyaṃ \

Page in ed.: 137-138  
Line: 19-1    
tenāsya sa parikrīto bʰavati \

Page in ed.: 138  
Line: 1-2    
yadi somaṃ na vindeyuḥ pūtīkān abʰiṣuṇuyur \

Line: 2-3    
yadi na pūtīkān arjunāny atʰa eva kāś cauṣadʰīr āhr̥tyābʰiṣuṇuyuḥ \

Line: 3-4    
pañcadaksiṇaṃ kratuṃ saṃstʰāpayeyur ekadakṣiṇaṃ \

Line: 4-5    
yena yajñena kāmayeta tena yajeta \

Line: 5    
[a]tra yat kāmayeta tatra tad dadyāt \

Line: 5-7    
prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavīṣu śipiviṣṭavatīṣu tr̥cā stūyur \

Line: 7-10    
(mādʰyaṃdinaś cet pavamāne samādʰyaṃdināt pavamānā) yadi mādʰyaṃdinārbʰavasya pavamānasya purastād vaṣaṭkāranidʰanaṃ sāma kuryāt \

Line: 10    
yadi tr̥tīyasavana etad eva \\ 4 \\

Section: 5  
Line: 10-12    
<bʰūmir bʰūmim agān mātā mātaram apy agāt \ r̥dʰyāsma putraiḥ paśubʰir yo no dveṣṭi sa bʰidyatām [KauśS 136.2]> iti \

Line: 12-14    
yan mārttikaṃ bʰidyeta tadāpo gamayet tatʰaiva dārumayaṃ <ya r̥te cid abʰiśriṣaḥ [PS 18.11.7, ŚS 14.2.47]>_ity etayālabʰyābʰimantrayate \

Page in ed.: 139  
Line: 1-2    
sarvatra śīrṇe bʰinne naṣṭe 'nyaṃ kr̥tvā <punar maitv indriyam [PS 3.13.6, ŚS 7.67.1]> ity ādadīta \

Line: 2-4    
bahiṣpavamānaṃ cet sarpatāṃ prastotā vicʰidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vrṇīyāt \

Line: 4-5    
yad udgātā vicʰidyeta sarvavedasadakṣiṇena yajñena yajeta \

Line: 5-6    
evaṃ sarveṣāṃ vicʰinnānāṃ sarpatām ekaikasmin kuryāt \

Line: 6-7    
<dyauś ca ma indraś ca me [TS 4.7.6.2]> \ <tantuṃ tanvan [R̥V 10.53.6, TS 3.4.2.2]> \ <mā pra gāma patʰo vayam [PS 17.25.2 / ŚS 13.1.59, R̥V 10.57.1]> iti \

Line: 7-9    
śastrāc cec cʰastram anuśaṃsan vyāpadyeta <mā pragāma patʰo vayam [see above]> iti pañcabʰir juhuyāt \

Line: 9-11    
rātʰaṃtaraṃ cet stūyamānaṃ vyāpadyeta <samyag digbʰyaḥ [von Negelein no doubt correctly refers to PS 15.1.1: samyan digbʰyaḥ]> iti dvābʰyāṃ juhuyāt \

Line: 11-12    
yavādīnām avapannānāṃ vyāvr̥ttānām uttarāsāṃ yatʰāliṅgaṃ dvābʰyāṃ juhuyāt \

Line: 12-14    
nārāśaṃsā(d) unnetād upadasyerann <ayaṃ no agnir adʰyakṣaḥ [PS 20.61.5-6, sakala at KauśS 89.13]> iti dvābʰyāṃ \

Line: 14    
pānnejanyāś ced upadasyet <saṃ siñcantu [see above]>_iti saṃsiñcet \\ 5 \\

Section: 6  
Line: 15-18    
atʰa ced dʰutāhutau somau pītāpītau saṃsr̥jyeyātāṃ <yajñasya hi stʰa r̥tvijā [R̥V 8.38.1]> <gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnīvītaṃ pibata gʰr̥tam imāṃ gʰr̥tam [?]> iti dvābʰyāṃ juhuyāt \

Line: 18-20    
prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavatīṣu śipiviṣṭavatīṣu gaurīvitena stūyuḥ \

Page in ed.: 139-140  
Line: 20-1    
samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigr̥hṇīyāt pūrvo devatāḥ parigr̥hṇīyāt \

Page in ed.: 140  
Line: 1-2    
nātirātryā prātaranuvākam upākuryāt \

Line: 2-4    
<abʰiṣṭāvyātʰa saṃveśāyopaveśāya gāyatryai cʰandase 'bʰibʰūtyai svāhā [ĀpŚS 14.26.2]>_iti purastāt prātaranuvākasya juhuyāt \

Line: 4-5    
<triṣṭubʰaḥ>_iti mādʰyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate \

Line: 5-7    
savanīyānantaram agnaye yaviṣṭʰāyāṣṭākapālam ity āhavanīye mahad abʰyādadʰyāt \

Line: 7-8    
saṃbʰārāṇāṃ caturbʰiś caturbʰiḥ pratidiśaṃ juhuyāt \

Line: 8-9    
uttamam āgnīdʰrīye somabʰāga[ṃ] brāhmaṇeṣu śaṃse[t] \

Line: 9-10    
vajrāṇāṃ śyenaviṣamasya ca pʰaṭkāraprabʰr̥ty anujānīyāt \

Line: 10-12    
sarveṣu cābʰicārikeṣu saṃdīkṣitānāṃ ca vyāvarttetāgneran brāhmaṇaḥ procya <jīvā nāma stʰā imaṃ jīvet(v)a [MS 4.8.7:115.5]> \

Line: 12    
<upajīvā nāma stʰā imaṃ jīveta [?]> \

Line: 13    
<jīvikā nāma stʰā imaṃ jīveta saṃjīveta [MS 4.8.7:115.5]> \

Line: 13-14    
<jīvalā nāma stʰā imaṃ jiveta saṃjīveta [?]> \

Line: 14-15    
<saṃjīvikā nāma stʰā imaṃ jīve(s)t(v)a [ĀpŚS 14.20.8]> \ ity apaḥ paribrūyāt \

Line: 15-16    
tāsām udagarvāk kuryāt \

Page in ed.: 140-141  
Line: 16-1    
<upāṃśvantaryāmau ca cet te prāṇāpānau pātām \ upāṃśusavanas te vyānaṃ pātu \ śrotraṃ cāśvinau pātāṃ \ dakṣakratū te mitrāvaruṇau pātāṃ \ stana ity r̥tupātre \ ātmānaṃ ta āgrayaṇaḥ pātu \ aṅgāni ca ta uktʰyaḥ pātu \ āyuṣ ṭe dʰruvaḥ pātu \ vīryaṃ te lakṣmīḥ pātv [ĀpŚS 14.21.4]> iti juhuyāt \

Page in ed.: 141  
Line: 1-3    
<puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehi [?]>_iti sakr̥d etāni juhuyād brahmāṇi sūktāni \\ 6 \\

Section: 7  
Line: 3-4    
brahmā brāhmaṇāccʰaṃsī vaindravāyavād grahaṃ gr̥hṇīyāt \

Line: 4-7    
sa cen mriyetāgnibʰya eva trīn aṅgārān uddʰr̥tya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdʰvāstʰīny upanidadʰyus \

Line: 7-8    
tasya putraṃ bʰrātaraṃ vopadīkṣāṃ samāpnuyuḥ \

Line: 8-12    
sa cen mriyetāgnibʰya eva trīn aṅgārān uddʰr̥tya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdʰvā hotuḥ pramukʰā r̥tvijaḥ prācīnāvītaṃ kr̥tvā dakṣiṇān ūrūn āgʰnānāḥ sarparājñīnam (ūrttyā) kīrttayantaḥ stotre stotre 'stʰipuṭam upanidadʰyuḥ \

Line: 13    
saṃvatsare 'stʰipuṭaṃ nidadʰyuḥ \

Line: 13-14    
saṃvatsare 'stʰīni yājayet \

Line: 14-15    
samāpte saṃvatsare dīkṣitānāṃ ced upadīkṣeta somaṃ vibʰajya viśvajitātirātreṇa \

Page in ed.: 141-142  
Line: 15-2    
yady āśvinī[ṣu] śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avastʰāpya sauryaṃ śvetaṃ (g)ajam upālaṃbʰyam ālabʰeta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdʰi camasāsavānām anupradānaṃ syāt \

Page in ed.: 142  
Line: 2-4    
aśvamedʰe ced aśvo nāgaccʰed āgneyo 'ṣṭākapāla iti mr̥gākʰare ṣaḍḍʰaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke \

Line: 4-6    
vaḍavāṃ ced aśvo 'bʰīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabʰāgau \\ 7 \\

Section: 8  
Line: 6    
somarūpeṣūkta ācāryakalpo \

Line: 6-7    
brāhmaṇaṃ tu bʰavati \

Line: 7-9    
trayastriṃśad vai yajñasya tanvaḥ \ ity ekānnatriṃśo pākanagnim aśvaṇām ity artʰalopān nivr̥ttis \

Line: 9-17    
trīṇi caturgr̥hītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārcʰatāṃ cottarāṃ saṃdʰiṃ saṃdʰāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedʰikīyatāmarttir vidyāj jāmiṃ puruṣavidʰiṃ māyayā yajñasaṃbandʰinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visr̥ṣṭāyāṃ vidʰānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamogʰena mantrāḥ kḷptāḥ \

Line: 17-18    
prajāpataye svāhā dʰātre svāhā pūṣṇe svāhety \

Line: 18-20    
aparāhṇikaś cet pravargyo 'bʰyastam iyāt_<śukro 'si [PS 1.57.5/18.56.4/19.44.21, ŚS 2.11.5/17.1.20]> <divo 'cʰata [?]> iti juhuyād vyāhr̥tibʰiś ca \

Line: 20-22    
śvaḥsutyāṃ ced ahutāyāṃ tadahartāv apāgacʰed <indrāya harivate [ĀpŚS 13.17.2, MānŚS 2.5.4.4]> iti brūyād ihānvīcamatibʰir iti tisrbʰiḥ \

Line: 22-23    
prātaranuvākaṃ ced duritam upākuryāt <pra vāṃ daṃsāṃsy aśvināv avocam [see below]> iti pañcabʰir juhuyāt \\ 8 \\

Section: 9  
Page in ed.: 142-143  
Line: 23-1    
<pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ \ uta paśyann aśnuvan dīrgʰam āyur astam ivej jarimāṇaṃ jagamyām [R̥V 1.116.25]> \\ 1 \\

Page in ed.: 143  
Line: 1-3    
<madʰvaḥ somasyāśvinā madāya pratno hotā vivāsate vāṃ \ barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyo 'pa vājaiḥ [R̥V 1.117.1]> \\ 2 \\

Line: 3-5    
<yo vām aśvinā manaso javīyān ratʰaḥ svaśvo viśa ājigāti \ yena gacʰatʰaḥ sukr̥to duroṇaṃ tena narā vartir asmabʰyaṃ yātaṃ [R̥V 1.117.2]> \\ 3 \\

Line: 5-7    
<r̥ṣiṃ narāv aṃhasaḥ pāñcajanyam r̥bīṣād atriṃ muṃcatʰo gaṇena \ minantā dasyor aśivasya māyā anupūrvaṃ vr̥ṣaṇā codayantā [R̥V 1.117.3]> \\ 4 \\

Line: 7-10    
<aśvaṃ na gūḍʰam aśvinā durevair r̥ṣiṃ narā vr̥ṣaṇā rebʰam apsu \ saṃ taṃ riṇītʰo viprutaṃ daṃsobʰir na vāṃ jūryanti pūrvyā kr̥tāni [R̥V 1.117.4]> \\ 5 \\ iti \

Line: 10-11    
prātaḥsavanaṃ cen mādʰyaṃdinaṃ savanam abʰyastamiyād <agnir pātu vasubʰiḥ purastāt [PS 7.16.1, ŚS 19.17.1]>_iti juhuyāt \

Line: 12    
agnaye svāhā vasubʰyaḥ svāhā gāyatryai svāhā \

Line: 12-14    
mādʰyaṃdinaṃ cet tr̥tīyasavanam abʰyastamiyāt <somo rudrair dakṣiṇāyā diśaḥ pātu [PS 7.16.3, ŚS 19.17.3]>_iti juhuyāt \

Line: 14-15    
somāya svāhā rudrebʰyaḥ svāhā triṣṭubʰe svāhā \

Line: 15-17    
tr̥tīyasavanaṃ ced abʰyastamiyād <varuṇo mādityaiḥ sūryo dyāvāpr̥tʰivībʰyāṃ pratīcyā diśaḥ pātu [PS 7.16.4-5, ŚS 19.17.4-5]>_iti juhuyāt \

Line: 17-18    
varuṇāya svāhādityebʰyaḥ svāhā jagatyai svāhā \

Line: 18-20    
bʰarataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībʰiḥ \ ime nu te raśmayaḥ sūryasya yebʰiḥ sapitvaṃ pitaro na āsan [R̥V 1.109.7]> \ indrāgnibʰyāṃ svāhā \ indrāviṣṇubʰyāṃ svāhā \

Line: 21-22    
rātriparyāyāś ced abʰivicʰidyerann indrāya svāhā \ indrāṇyai svāhā \ cʰandobʰyaḥ svāhā \

Line: 22-24    
r̥tvijāṃ ced duritam upākuryād agnaye ratʰantarāya svāhā \ uṣase svāhā \ paṅktaye svāhā \ aśvibʰyāṃ svāhā \ <mā naḥ piparid aśvinā [cf. AVPariś 37.4.2]>_iti \

Line: 24-27    
sarvatrānājñāteṣv agnaye svāhā \ yajñāya svāhā \ brahmaṇe svāhā \ viṣṇave svāhā \ prajāpataye svāhā \ anumataye svāhā \ agnaye sviṣṭakr̥te svāheti \

Line: 27-28    
<trātāram indraṃ [see above]> \ <yayor ojasā [see above]>_iti ca \

Line: 28    
etā viṣṇuvaruṇadevatyāḥ \

Line: 28    
uktāni prāyaścittāni \

Line: 28-30    
atʰaikāgnau yatra puroḍāśā uktā stʰālīpākāṃs tatra kuryāt \

Line: 30    
puroḍāśeṣu japair eva kuryāt \

Page in ed.: 143-144  
Line: 30-2    
sarvatra cʰedanabʰedanāvadāraṇadahaneṣūkʰāsu somakalaśamahāvīrayajñabʰāṇḍeṣu sarvatra śīrṇe bʰinne naṣṭe 'nyaṃ kr̥tvā <punar maitv indriyam [see above]> ity ādadīta \

Page in ed.: 144  
Line: 2-4    
sarvatra <mā no vidan [see above]>_ity abʰayair aparājitair juhuyāt \ abʰayair aparājitair juhuyāt \\ 9 \\ ṣaṣṭʰo 'dʰyāyaḥ \

Line: 4-6    
atʰa yatraitat pārtʰivam āntarikṣaṃ divyaṃ devair asurair prayuktaṃ tad adbʰutaṃ śamayaty atʰarvā prabʰur adbʰutānāṃ \

Line: 6-7    
so dūrvājyaṃ gr̥hītvāhavanīye juhoti \

Line: 7-9    
pr̥tʰivyai śrotrāyāntarikṣāya prāṇāya vayobʰyo dive cakṣuṣe nakṣatrebʰyaḥ sūryāyādʰipataye svāhā \ iti sūtraprāyaścittis \

Line: 9-10    
tatra ślokaḥ \

Line: 11-12    
prāyaścittānāṃ parimāṇaṃ na yajña upalabʰyate \ tasmād dr̥ṣṭaḥ samāso 'tra taṃ nibodʰata yājñikāḥ \

Line: 13-14    
ity atʰarvavede vaitānasūtre prāyaścittaprakaraṇam samāptam \



This text is part of the TITUS edition of Atharva-Veda: Atharva-Prayascittani.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.