TITUS
Atharva-Veda: Atharva-Prayascittani
Part No. 4
Previous part

Adhyaya: 4  
Section: 1  
Line: 20-21    (sānnāyyaṃ yad udbo)dʰayeyuś ced vatsā vāyavyā(yā) yavāgvā sā[nnāy]yaṃ yajeta \

Page in ed.: 101-102  
Line: 21-1    
apy ekasyā[ṃ] dʰītāyām adʰītā dohayet \

Page in ed.: 102  
Line: 1-2    
adʰītābʰiḥ saṃstʰāpya dʰītānām vatsān apākr̥tya śvaḥ sāṃnāyyena yajeta \

Page in ed.: 102-103  
Line: 2-2    
sāyaṃ dohaṃ ced apahareyuḥ prātardohaṃ dvaidʰaṃ kr̥tvānyatarat sāyaṃdohastʰāne kr̥tvobʰābʰyāṃ yajeta \

Page in ed.: 103  
Line: 2-5    
prātardohaṃ ced apahareyuḥ sāyaṃdohaṃ dvaidʰaṃ kr̥tvānyatarat prātardohastʰāne kr̥tvobʰābʰyāṃ yajeta \

Line: 5-7    
ubʰau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya(to) v(ād)obʰābʰyāṃ yajeta \

Page in ed.: 103-104  
Line: 7-1    
sarvāṇi ced dʰavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta \

Page in ed.: 104  
Line: 1-2    
atʰānyām adoṣām iṣṭiṃ tanvītā(m \ a)po duṣṭam abʰyavahareyur \

Line: 2    
brāhmaṇair abʰakṣ[y]a[ṃ] duṣṭaṃ havir \

Line: 3-5    
bʰūtaṃ ced ājyaṃ skanded bʰūpataye svāheti tribʰir prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ \

Line: 5-6    
yajñasya tvā pramayeti catasr̥bʰiḥ parigr̥hṇīyāt \

Line: 6-7    
yajñasya tvā pramayonmayābʰimayā pratimayā (paridadema) svāheti \

Page in ed.: 104-105  
Line: 7-1    
anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt \

Page in ed.: 105  
Line: 1-4    
tatʰotpūtam utpūyamānaṃ ced gʰr̥taṃ dadyād atʰotpūtam utpūyamānaṃ ced gʰr̥taṃ prāṇaṃ dadyād devatāntare ced gʰr̥tam \

Line: 4    
āhutilopavyatyāse \

Line: 4-5    
tvaṃ no agne \ sa tvaṃ na \ iti sarvaprāyaścittaṃ juhuyāt \

Line: 6-8    
<tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭʰāḥ \ yajiṣṭʰo vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdʰy asmat [R̥V 4.1.4]> \\

Line: 8-10    
<sa tvaṃ no agne 'vamo bʰavotī nediṣṭʰo asyā uṣaṣo vyuṣṭau \ ava yakṣva no varuṇaṃ rarāṇo vīhi mr̥ḍīkaṃ suhavo na edʰi svāhā [R̥V 4.1.5]>_iti \

Page in ed.: 105-106  
Line: 10-2    
devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ yady r̥kto 'bʰy ābādʰaḥ syād bʰūr janad iti gārhapatye juhuyāt \ [ed. -vyatyāsa]

Page in ed.: 106  
Line: 2    
yadi yajuṣṭa oṃ bʰuvo janad iti dakṣiṇāgnau juhuyāt \

Line: 3    
yadi sāmata oṃ svar janad ity āhavanīye juhuyāt \

Line: 3-7    
yady anājñātā brahmata om bʰūr bʰuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabʰāgānte sve devatām āvāhayiṣyan yasyai(va) havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya \

Line: 7-9    
yadi bʰāginīṃ nāvāhayed yatra smaret tatrainām upottʰāyāvāhyāvāpastʰāne yajeta \

Line: 9    
barhiṣi skanne nādriyeta \

Page in ed.: 106-107  
Line: 9-1    
dakṣiṇena ced yajetārddʰarcāt pratiṣṭʰāṃ dadyāt \

Page in ed.: 107  
Line: 1-2    
puroḍāśe du[ḥ]śrite sarpiṣy annaṃ catuḥśarāvam odanaṃ brāhmaṇebʰyo dadyāt \

Line: 3    
tatas tam eva punar nirvapet \

Line: 4-5    
puroḍāśe vikṣāme yato 'syākṣāmaḥ syāt tato yajeta \ [ed. purodāṣe]

Line: 5    
dveṣyāya taṃ dadyād dakṣiṇāṃ ca \

Page in ed.: 107-108  
Line: 5-1    
puroḍāśe sarvakṣāme nirvapaṇaprabʰr̥tyām udāhr̥tya \

Page in ed.: 108  
Line: 1-2    
kapāle naṣṭa ekahāyanaṃ dadyāt \

Page in ed.: 108-109  
Line: 2-2    
<dʰātā dadʰātu pituḥ pitānaṣṭo gʰarmo viśvāyur yato jātas tato 'py avāṃ svāhā [cf. MānŚS 3.1.24-25]>_iti juhuyāt \

Page in ed.: 109  
Line: 2-3    
kapāle bʰinne <gāyatryā tvā śatākṣarayā saṃdadʰāmi [MS 1.4.13:62.19]>_iti saṃdʰāya <dʰātā dadʰātu [see above]>_ity eva juhuyāt \

Line: 4-5    
āgneya[m] ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ \

Line: 5-8    
naṣṭe bʰinne ca bʰārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madʰyamena parṇena <mahī dyauḥ [R̥V 1.22.13]>_ity antaḥparidʰideśe ninayet \

Page in ed.: 109-110  
Line: 8-1    
<mahī dyauḥ pr̥tʰivī ca na imaṃ yajñaṃ mimikṣatāṃ \ piprtāṃ no bʰarīmabʰiḥ svāhā [R̥V 1.22.13]>_iti \

Page in ed.: 110-111  
Line: 1-5    
prāk prayājebʰyo 'ṅgāraṃ barhisy adʰiṣkanden <namas te astv āyate namo astu parāyate \ namo yatra niṣīdasi [TB 3.7.2.7]>_ity abʰimantrya_<āhaṃ yajñaṃ dadʰe nirr̥ter upastʰāt taṃ deveṣu paridadāmi vidvān \ suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacʰata>_ity ādāya <sahasraśr̥ṅgaḥ [PS 18.16.2, ŚS 4.5.1]>_ity anuprahr̥tya \

Page in ed.: 111  
Line: 5    
<mā no mahāntaṃ [PS 16.106.9, ŚS 11.2.29]> \

Line: 5    
<tvaṃ no agne [see above]> \

Line: 5-7    
<somānaṃ svaraṇaṃ kr̥ṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ [R̥V 1.18.1]> \

Line: 7    
<sa tvaṃ no 'gne [see above]> \

Line: 7-8    
<vr̥ṣabʰaṃ carṣaṇīnāṃ viśvarūpam adābʰyaṃ br̥haspatiṃ vareṇyaṃ [R̥V 3.62.6]> \

Line: 8-9    
<ud uttamaṃ mumugdʰi no vi pāśaṃ madʰyamaṃ cr̥ta avādʰamāni bādʰata [cf. R̥V 1.25.21]> \

Line: 9-10    
<ud uttamaṃ varuṇa [PS 18.82.6, ŚS 7.83.3/18.4.69]>_ity etābʰir juhuyāt \\ 1 \\

Section: 2  
Line: 10-12    
sarvāṇi ced āhutivelāyāṃ patny anālambʰukā syāt tām aparudʰya yajeta \

Page in ed.: 111-112  
Line: 12-1    
samāpyāmo 'ham asmi tvam iti tasyā dakṣiṇaṃ hastam anvālabʰyopāhvayīta \

Page in ed.: 112  
Line: 1-3    
āhutiś ced bahiṣparidʰi skanded āgnīdʰraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudʰīti \

Line: 3-4    
tasmai pūrṇapātraṃ dadyāt \

Line: 4-6    
puroḍāśaś ced adʰiśrita udvijed utpated tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭʰāḥ śāntaḥ śānter ihāgahi \

Page in ed.: 112-113  
Line: 6-1    
agʰoro yajñiyo bʰūtvāsīda sadanaṃ svam āsīda sadanaṃ svam \\

Page in ed.: 113  
Line: 1-3    
hiṃsīr deva preṣita ājyena tejasājyasva naḥ kiṃcana rīriṣo \ yogakṣemasya śāntyā asmin āsīda barhir iti \

Line: 3-4    
taptaṃ cet karma (guṇo) tv antariyāt sarvaprāyaścittaṃ hutvā modvijet \

Line: 4-6    
(nāṅgāhutim antarhitāṃ dadyān \ na ta-pa-varga-nimittābʰāvāt pradʰānalope 'ntarāye nirvaped vyāpadyeta) \

Line: 6-7    
śeṣ(ād avadyeṣ)aś ced vyāpadyetājyena sviṣṭakr̥diḍe samāpnuyāt \

Line: 8-9    
samāpte ced duṣṭo na kr̥tām antarāṃ vidyāt punariṣṭir abʰyāvarteta \

Line: 9    
yajño yajñasya prāyaścittir bʰavatīti \\ 2 [\\]

Section: 3  
Line: 10-11    
agnyādʰeye samitsv āhitāsu nāgniṃ gr̥hād uddʰareyur nānyata āhareyur \

Line: 11    
na prayāyān nānugacʰet \

Line: 11-13    
yadi prayāyād anugacʰed saṃvatsaraṃ saṃvatsarābʰiprāyo yadi tvared brahmaudanaṃ paktvā punaḥ samidʰam abʰyādadʰyāt \

Line: 13-15    
agnihotraṃ ced anabʰyuddʰr̥taṃ śaraśarāsyād amuṃ samūheti brūyāt \

Line: 15-16    
viṣyannam <agne tvaṃ naḥ [R̥V 5.24.1, KauśS 68.31]>_iti juhuyāt \

Line: 16-19    
madʰyamena parṇena <mahī dyaur [see above]> iti tan (madʰyame palāśāvāṇaparṇena <mahī dyaur> iti tan mamadʰyame palāśāvāṇaparṇena <mahī dyaur> ity) antaḥparidʰideśe ninayet \

Page in ed.: 113-114  
Line: 19-1    
[d]uhyamānā ced avabʰi[n]dyād anyasyāṃ stʰālyāṃ dohayitvādʰiśrayet \

Page in ed.: 114  
Line: 1-4    
adʰiśriyamāṇaṃ ce[t] skanded adʰiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādʰiśrityonnīya juhuyāt \

Line: 4-6    
prācīnaṃ ced dʰriyamāṇaṃ skandet prajāpater viśvabʰr̥taḥ skannāhutam asi svāheti \ [ed. prajapater]

Page in ed.: 114-115  
Line: 6-3    
dohanaprabʰr̥tyā homa skandet <samudraṃ tvā prahiṇomi [PS 20.27.7, cf. ŚS 10.5.23]>_ity apo ninīya_<ud uttamam> ity abʰimantrya_<ud uttamaṃ mumugdʰi naḥ [see above]>_<ud uttamam varuṇa [see above]>_iti vāruṇy(en)ājyāhutīr juhuyāt \
Line: n.6-3    
samudraṃ tvā = Paippalāda form of the mantra; ŚS has samudraṃ vaḥ.

Page in ed.: 115-116  
Line: 3-1    
(cʰāvalīṃ deva) sāyaṃ [yasya] skanno homaḥ syāt prātar nāśnīyāt \

Page in ed.: 116  
Line: 2    
prāta[r ya]sya skanno homaḥ [syāt] sāyaṃ nāśnīyān \

Line: 3-4    
(mantraskannaṃ) ced abʰivarṣen <mitro janān yātayati [R̥V 3.59.1]>_iti samidʰam ādʰāyānyā(ṃ) dugdʰvā punar juhuyāt \

Line: 4-7    
<mitro janān yātayati bruvāṇo mitro dādʰāra pr̥tʰivīm uta dyāṃ \ mitraḥ kr̥ṣṭīr animiṣābʰicaṣṭe mitrāya havyaṃ gʰr̥tavaj juhota svāhā [see above]>_iti mantrasaṃskr̥taṃ \

Line: 7-9    
kīṭāvapannaṃ <hiraṇyagarbʰaḥ [PS 4.1.1, ŚS 4.2.7]>_iti valmīkavapāyām avanīyānyāṃ dugdʰvā punar juhuyāt \\ 3 \\

Section: 4  
Page in ed.: 116-117  
Line: 9-3    
agnihotraṃ ced anabʰyuddʰr̥taṃ sūryo 'bʰyudiyād <ihaiva kṣemya edʰi prahāsīr mām amum āmuṣyāyaṇam [ĀpŚS 9.7.6]> iti śamayitvā praṇīya pravr̥ttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ \

Page in ed.: 117  
Line: 4    
varo dakṣiṇā \

Line: 4-5    
agnīn upasamādʰāya yajamānaḥ patnī vābʰuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām \

Line: 6    
dvayor gavoḥ sāyam agnihotraṃ juhuyāt \

Page in ed.: 117-118  
Line: 6-1    
agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet \

Page in ed.: 118  
Line: 1-5    
yadi hy ayaṃ divā prajāsu hi manyeta <sajūr jātavedo divā pr̥tʰivyā haviṣo vīhi svāhā [cf. MS 1.8.6:123.1]>_iti sajūruho syāt <sajūr agnaye divā pr̥tʰivyā haviṣo vīhi svāhā [cf. KS 6.8:57.20/KauśS 74.15]>_iti dvādaśarātram agnihotraṃ juhuyāt \

Page in ed.: 118-119  
Line: 5-1    
yadi na viramayed <agnaye suśīryatamo juṣasva svāhā [?]>_ity aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta \

Page in ed.: 119  
Line: 1-2    
saṃstʰāpyauṃ bʰūr bʰuvaḥ svar janad [d]oṣā vastoḥ svāheti juhuyāt \

Line: 2-3    
atʰa prātar aharaha rātriṃrātrim ity upastʰāne syāt \

Line: 3-4    
agnaye 'bʰyujjuṣasva svāhā_iti sruveṇa gārhapatye juhuyāt \

Line: 4-6    
yasyānnaṃ nādyāt tasmai brāhmaṇāya dadyāt adʰastāt samidʰam āharet \

Line: 6    
smr̥tāgnihotrī tiraśco darbʰān dakṣiṇāgrān kuryāt \

Page in ed.: 119-120  
Line: 7-2    
yasyobʰāv anugatau sūryo 'bʰinimloced abʰyudiyād vāraṇiṃ gatā naśyeyur asamārūḍʰā prakr̥tyaiva punar ādadʰīta \\ 4 \\ iti yajnaprāyaścitte caturtʰo 'dʰyāyaḥ samāptaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Atharva-Prayascittani.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.