TITUS
Ramayana
Part No. 5
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1 
Halfverse: a    sarvāpūrvam iyaṃ yeṣām   āsīt kr̥tsnā vasuṃdʰarā
   
sarva_apūrvam iyaṃ yeṣām   āsīt kr̥tsnā vasuṃ-dʰarā /
Halfverse: c    
prajāpatim upādāya   nr̥pāṇāṃ jayaśālinām
   
prajāpatim upādāya   nr̥pāṇāṃ jaya-śālinām /1/

Verse: 2 
Halfverse: a    
yeṣāṃ sa sagaro nāma   sāgaro yena kʰānitaḥ
   
yeṣāṃ sa sagaro nāma   sāgaro yena kʰānitaḥ /
Halfverse: c    
ṣaṣṭiḥ putrasahasrāṇi   yaṃ yāntaṃ paryavārayan
   
ṣaṣṭiḥ putra-sahasrāṇi   yaṃ yāntaṃ paryavārayan /2/

Verse: 3 
Halfverse: a    
ikṣvākūṇām idaṃ teṣāṃ   rājñāṃ vaṃśe mahātmanām
   
ikṣvākūṇām idaṃ teṣāṃ   rājñāṃ vaṃśe mahātmanām /
Halfverse: c    
mahad utpannam ākʰyānaṃ   rāmāyaṇam iti śrutam
   
mahad utpannam ākʰyānaṃ   rāmāyaṇam iti śrutam /3/

Verse: 4 
Halfverse: a    
tad idaṃ vartayiṣyāmi   sarvaṃ nikʰilam āditaḥ
   
tad idaṃ vartayiṣyāmi   sarvaṃ nikʰilam āditaḥ /
Halfverse: c    
dʰarmakāmārtʰasahitaṃ   śrotavyam anasūyayā
   
dʰarma-kāma_artʰa-sahitaṃ   śrotavyam anasūyayā /4/

Verse: 5 
Halfverse: a    
kosalo nāma muditaḥ   spʰīto janapado mahān
   
kosalo nāma muditaḥ   spʰīto jana-pado mahān /
Halfverse: c    
niviṣṭaḥ sarayūtīre   prabʰūtadʰanadʰānyavān
   
niviṣṭaḥ sarayū-tīre   prabʰūta-dʰana-dʰānyavān /5/

Verse: 6 
Halfverse: a    
ayodʰyā nāma nagarī   tatrāsīl lokaviśrutā
   
ayodʰyā nāma nagarī   tatra_āsīl loka-viśrutā /
Halfverse: c    
manunā mānavendreṇa    purī nirmitā svayam
   
manunā mānava_indreṇa    purī nirmitā svayam /6/

Verse: 7 
Halfverse: a    
āyatā daśa ca dve ca   yojanāni mahāpurī
   
āyatā daśa ca dve ca   yojanāni mahā-purī /
Halfverse: c    
śrīmatī trīṇi vistīrṇā   suvibʰaktamahāpatʰā
   
śrīmatī trīṇi vistīrṇā   suvibʰakta-mahā-patʰā /7/

Verse: 8 
Halfverse: a    
rājamārgeṇa mahatā   suvibʰaktena śobʰitā
   
rāja-mārgeṇa mahatā   suvibʰaktena śobʰitā /
Halfverse: c    
muktapuṣpāvakīrṇena   jalasiktena nityaśaḥ
   
mukta-puṣpa_avakīrṇena   jala-siktena nityaśaḥ /8/

Verse: 9 
Halfverse: a    
tāṃ tu rājā daśaratʰo   mahārāṣṭravivardʰanaḥ
   
tāṃ tu rājā daśaratʰo   mahā-rāṣṭra-vivardʰanaḥ /
Halfverse: c    
purīm āvāsayām āsa   divi devapatir yatʰā
   
purīm āvāsayām āsa   divi deva-patir yatʰā /9/

Verse: 10 
Halfverse: a    
kapāṭatoraṇavatīṃ   suvibʰaktāntarāpaṇām
   
kapāṭa-toraṇavatīṃ   suvibʰakta_antara_āpaṇām /
Halfverse: c    
sarvayantrāyudʰavatīm   upetāṃ sarvaśilpibʰiḥ
   
sarva-yantra_āyudʰavatīm   upetāṃ sarva-śilpibʰiḥ /10/

Verse: 11 
Halfverse: a    
sūtamāgadʰasaṃbādʰāṃ   śrīmatīm atulaprabʰām
   
sūta-māgadʰa-saṃbādʰāṃ   śrīmatīm atula-prabʰām /
Halfverse: c    
uccāṭṭāladʰvajavatīṃ   śatagʰnīśatasaṃkulām
   
ucca_aṭṭāla-dʰvajavatīṃ   śatagʰnī-śata-saṃkulām /11/

Verse: 12 
Halfverse: a    
vadʰūnāṭakasaṅgʰaiś ca   saṃyuktāṃ sarvataḥ purīm
   
vadʰū-nāṭaka-saṅgʰaiś ca   saṃyuktāṃ sarvataḥ purīm /
Halfverse: c    
udyānāmravaṇopetāṃ   mahatīṃ sālamekʰalām
   
udyāna_āmra-vaṇa_upetāṃ   mahatīṃ sāla-mekʰalām /12/

Verse: 13 
Halfverse: a    
durgagambʰīraparigʰāṃ   durgām anyair durāsadām
   
durga-gambʰīra-parigʰāṃ   durgām anyair durāsadām /
Halfverse: c    
vājivāraṇasaṃpūrṇāṃ   gobʰir uṣṭraiḥ kʰarais tatʰā
   
vāji-vāraṇa-saṃpūrṇāṃ   gobʰir uṣṭraiḥ kʰarais tatʰā /13/

Verse: 14 
Halfverse: a    
sāmantarājasaṅgʰaiś ca   balikarmabʰir āvr̥tām
   
sāmanta-rāja-saṅgʰaiś ca   bali-karmabʰir āvr̥tām /
Halfverse: c    
nānādeśanivāsaiś ca   vaṇigbʰir upaśobʰitām
   
nānā-deśa-nivāsaiś ca   vaṇigbʰir upaśobʰitām /14/

Verse: 15 
Halfverse: a    
prasādai ratnavikr̥taiḥ   parvatair upaśobʰitām
   
prasādai ratna-vikr̥taiḥ   parvatair upaśobʰitām /
Halfverse: c    
kūṭāgāraiś ca saṃpūrṇām   indrasyevāmarāvatīm
   
kūṭa_āgāraiś ca saṃpūrṇām   indrasya_iva_amarāvatīm /15/

Verse: 16 
Halfverse: a    
citrām aṣṭāpadākārāṃ   varanārīgaṇair yutām
   
citrām aṣṭāpada_ākārāṃ   vara-nārī-gaṇair yutām /
Halfverse: c    
sarvaratnasamākīrṇāṃ   vimānagr̥haśobʰitām
   
sarva-ratna-samākīrṇāṃ   vimāna-gr̥ha-śobʰitām /16/

Verse: 17 
Halfverse: a    
gr̥hagāḍʰām aviccʰidrāṃ   samabʰūmau niveśitām
   
gr̥ha-gāḍʰām aviccʰidrāṃ   sama-bʰūmau niveśitām /
Halfverse: c    
śālitaṇḍulasaṃpūrṇām   ikṣukāṇḍarasodakām
   
śāli-taṇḍula-saṃpūrṇām   ikṣu-kāṇḍa-rasa_udakām /17/

Verse: 18 
Halfverse: a    
dundubʰībʰir mr̥daṅgaiś ca   vīṇābʰiḥ paṇavais tatʰā
   
dundubʰībʰir mr̥daṅgaiś ca   vīṇābʰiḥ paṇavais tatʰā /
Halfverse: c    
nāditāṃ bʰr̥śam atyartʰaṃ   pr̥tʰivyāṃ tām anuttamām
   
nāditāṃ bʰr̥śam atyartʰaṃ   pr̥tʰivyāṃ tām anuttamām /18/

Verse: 19 
Halfverse: a    
vimānam iva siddʰānāṃ   tapasādʰigataṃ divi
   
vimānam iva siddʰānāṃ   tapasā_adʰigataṃ divi /
Halfverse: c    
suniveśitaveśmāntāṃ   narottamasamāvr̥tām
   
suniveśita-veśma_antāṃ   nara_uttama-samāvr̥tām /19/

Verse: 20 
Halfverse: a    
ye ca bāṇair na vidʰyanti   viviktam aparāparam
   
ye ca bāṇair na vidʰyanti   viviktam apara_aparam /20/
Halfverse: c    
śabdavedʰyaṃ ca vitataṃ   lagʰuhastā viśāradāḥ
   
śabda-vedʰyaṃ ca vitataṃ   lagʰu-hastā viśāradāḥ /20/

Verse: 21 
Halfverse: a    
siṃhavyāgʰravarāhāṇāṃ   mattānāṃ nadatāṃ vane
   
siṃha-vyāgʰra-varāhāṇāṃ   mattānāṃ nadatāṃ vane /
Halfverse: c    
hantāro niśitaiḥ śastrair   balād bāhubalair api
   
hantāro niśitaiḥ śastrair   balād bāhu-balair api /21/

Verse: 22 
Halfverse: a    
tādr̥śānāṃ sahasrais tām   abʰipūrṇāṃ mahāratʰaiḥ
   
tādr̥śānāṃ sahasrais tām   abʰipūrṇāṃ mahā-ratʰaiḥ /
Halfverse: c    
purīm āvāsayām āsa   rājā daśaratʰas tadā
   
purīm āvāsayām āsa   rājā daśaratʰas tadā /22/

Verse: 23 


Halfverse: a    
tām agnimadbʰir guṇavadbʰir āvr̥tāṃ    tām agnimadbʰir guṇavadbʰir āvr̥tāṃ
   
tām agnimadbʰir guṇavadbʰir āvr̥tāṃ    tām agnimadbʰir guṇavadbʰir āvr̥tāṃ / {Gem}
Halfverse: b    
dvijottamair vedaṣaḍaṅgapāragaiḥ    dvijottamair vedaṣaḍaṅgapāragaiḥ
   
dvija_uttamair veda-ṣaḍ-aṅga-pāragaiḥ    dvija_uttamair veda-ṣaḍ-aṅga-pāragaiḥ / {Gem}
Halfverse: c    
sahasradaiḥ satyaratair mahātmabʰir    sahasradaiḥ satyaratair mahātmabʰir
   
sahasradaiḥ satya-ratair mahātmabʰir    sahasradaiḥ satya-ratair mahātmabʰir / {Gem}
Halfverse: d    
maharṣikalpair r̥ṣibʰiś ca kevalaiḥ    maharṣikalpair r̥ṣibʰiś ca kevalaiḥ
   
maharṣi-kalpair r̥ṣibʰiś ca kevalaiḥ    maharṣi-kalpair r̥ṣibʰiś ca kevalaiḥ /23/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.