TITUS
Ramayana
Part No. 4
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 
Halfverse: a    prāptarājyasya rāmasya   vālmīkir bʰagavān r̥ṣiḥ
   
prāpta-rājyasya rāmasya   vālmīkir bʰagavān r̥ṣiḥ /
Halfverse: c    
cakāra caritaṃ kr̥tsnaṃ   vicitrapadam ātmavān
   
cakāra caritaṃ kr̥tsnaṃ   vicitra-padam ātmavān /1/

Verse: 2 
Halfverse: a    
kr̥tvā tu tan mahāprājñaḥ   sabʰaviṣyaṃ sahottaram
   
kr̥tvā tu tan mahā-prājñaḥ   sabʰaviṣyaṃ saha_uttaram /
Halfverse: c    
cintayām āsa ko nv etat   prayuñjīyād iti prabʰuḥ
   
cintayām āsa ko nv etat   prayuñjīyād iti prabʰuḥ /2/

Verse: 3 
Halfverse: a    
tasya cintayamānasya   maharṣer bʰāvitātmanaḥ
   
tasya cintayamānasya   maharṣer bʰāvita_ātmanaḥ /
Halfverse: c    
agr̥hṇītāṃ tataḥ pādau   muniveṣau kuśīlavau
   
agr̥hṇītāṃ tataḥ pādau   muni-veṣau kuśīlavau /3/

Verse: 4 
Halfverse: a    
kuśīlavau tu dʰarmajñau   rājaputrau yaśasvinau
   
kuśīlavau tu dʰarmajñau   rāja-putrau yaśasvinau /
Halfverse: c    
bʰrātarau svarasaṃpannau   dadarśāśramavāsinau
   
bʰrātarau svara-saṃpannau   dadarśa_āśrama-vāsinau /4/

Verse: 5 
Halfverse: a    
sa tu medʰāvinau dr̥ṣṭvā   vedeṣu pariniṣṭʰitau
   
sa tu medʰāvinau dr̥ṣṭvā   vedeṣu pariniṣṭʰitau /
Halfverse: c    
vedopabr̥hmaṇārtʰāya   tāv agrāhayata prabʰuḥ
   
veda_upabr̥hmaṇa_artʰāya   tāv agrāhayata prabʰuḥ /5/

Verse: 6 
Halfverse: a    
kāvyaṃ rāmāyaṇaṃ kr̥tsnaṃ   sītāyāś caritaṃ mahat
   
kāvyaṃ rāmāyaṇaṃ kr̥tsnaṃ   sītāyāś caritaṃ mahat /
Halfverse: c    
paulastya vadʰam ity eva   cakāra caritavrataḥ
   
paulastya vadʰam ity eva   cakāra carita-vrataḥ /6/

Verse: 7 
Halfverse: a    
pāṭʰye geye ca madʰuraṃ   pramāṇais tribʰir anvitam
   
pāṭʰye geye ca madʰuraṃ   pramāṇais tribʰir anvitam /
Halfverse: c    
jātibʰiḥ saptabʰir yuktaṃ   tantrīlayasamanvitam
   
jātibʰiḥ saptabʰir yuktaṃ   tantrī-laya-samanvitam /7/

Verse: 8 
Halfverse: a    
hāsyaśr̥ṅgārakāruṇyaraudravīrabʰayānakaiḥ
   
hāsya-śr̥ṅgāra-kāruṇya-raudra-vīra-bʰayānakaiḥ /
Halfverse: c    
bībʰatsādirasair yuktaṃ   kāvyam etad agāyatām
   
bībʰatsa_ādi-rasair yuktaṃ   kāvyam etad agāyatām /8/

Verse: 9 
Halfverse: a    
tau tu gāndʰarvatattvajñau   stʰāna mūrccʰana kovidau
   
tau tu gāndʰarva-tattvajñau   stʰāna mūrccʰana kovidau /
Halfverse: c    
bʰrātarau svarasaṃpannau   gandʰarvāv iva rūpiṇau
   
bʰrātarau svara-saṃpannau   gandʰarvāv iva rūpiṇau /9/

Verse: 10 
Halfverse: a    
rūpalakṣaṇasaṃpannau   madʰurasvarabʰāṣiṇau
   
rūpa-lakṣaṇa-saṃpannau   madʰura-svara-bʰāṣiṇau /
Halfverse: c    
bimbād ivoddʰr̥tau bimbau   rāmadehāt tatʰāparau
   
bimbād iva_uddʰr̥tau bimbau   rāma-dehāt tatʰā_aparau /10/

Verse: 11 
Halfverse: a    
tau rājaputrau kārtsnyena   dʰarmyam ākʰyānam uttamam
   
tau rāja-putrau kārtsnyena   dʰarmyam ākʰyānam uttamam /
Halfverse: c    
vāco vidʰeyaṃ tat sarvaṃ   kr̥tvā kāvyam aninditau
   
vāco vidʰeyaṃ tat sarvaṃ   kr̥tvā kāvyam aninditau /11/

Verse: 12 
Halfverse: a    
r̥ṣīṇāṃ ca dvijātīnāṃ   sādʰūnāṃ ca samāgame
   
r̥ṣīṇāṃ ca dvijātīnāṃ   sādʰūnāṃ ca samāgame /
Halfverse: c    
yatʰopadeśaṃ tattvajñau   jagatus tau samāhitau
   
yatʰā_upadeśaṃ tattvajñau   jagatus tau samāhitau /
Halfverse: e    
mahātmānau mahābʰāgau   sarvalakṣaṇalakṣitau
   
mahātmānau mahā-bʰāgau   sarva-lakṣaṇa-lakṣitau /12/

Verse: 13 
Halfverse: a    
tau kadā cit sametānām   r̥ṣīṇāṃ bʰāvitātmanām
   
tau kadācit sametānām   r̥ṣīṇāṃ bʰāvita_ātmanām /
Halfverse: c    
āsīnānāṃ samīpastʰāv   idaṃ kāvyam agāyatām
   
āsīnānāṃ samīpastʰāv   idaṃ kāvyam agāyatām /13/

Verse: 14 
Halfverse: a    
tac cʰrutvā munayaḥ sarve   bāṣpaparyākulekṣaṇāḥ
   
tat śrutvā munayaḥ sarve   bāṣpa-paryākula_īkṣaṇāḥ /
Halfverse: c    
sādʰu sādʰv ity tāv ūcatuḥ   paraṃ vismayam āgatāḥ
   
sādʰu sādʰv ity tāv ūcatuḥ   paraṃ vismayam āgatāḥ /14/

Verse: 15 
Halfverse: a    
te prītamanasaḥ sarve   munayo dʰarmavatsalāḥ
   
te prīta-manasaḥ sarve   munayo dʰarma-vatsalāḥ /
Halfverse: c    
praśaśaṃsuḥ praśastavyau   gāyamānau kuśīlavau
   
praśaśaṃsuḥ praśastavyau   gāyamānau kuśī-lavau /15/

Verse: 16 
Halfverse: a    
aho gītasya mādʰuryaṃ   ślokānāṃ ca viśeṣataḥ
   
aho gītasya mādʰuryaṃ   ślokānāṃ ca viśeṣataḥ /
Halfverse: c    
ciranirvr̥ttam apy etat   pratyakṣam iva darśitam
   
cira-nirvr̥ttam apy etat   pratyakṣam iva darśitam /16/

Verse: 17 
Halfverse: a    
praviśya tāv ubʰau suṣṭʰu   tadā bʰāvam agāyatām
   
praviśya tāv ubʰau suṣṭʰu   tadā bʰāvam agāyatām /
Halfverse: c    
sahitau madʰuraṃ raktaṃ   saṃpannaṃ svarasaṃpadā
   
sahitau madʰuraṃ raktaṃ   saṃpannaṃ svara-saṃpadā /17/

Verse: 18 
Halfverse: a    
evaṃ praśasyamānau tau   tapaḥślāgʰyair maharṣibʰiḥ
   
evaṃ praśasyamānau tau   tapaḥ-ślāgʰyair maharṣibʰiḥ /
Halfverse: c    
saṃraktataram atyartʰaṃ   madʰuraṃ tāv agāyatām
   
saṃraktataram atyartʰaṃ   madʰuraṃ tāv agāyatām /18/

Verse: 19 
Halfverse: a    
prītaḥ kaś cin munis tābʰyāṃ   saṃstʰitaḥ kalaśaṃ dadau
   
prītaḥ kaścin munis tābʰyāṃ   saṃstʰitaḥ kalaśaṃ dadau /
Halfverse: c    
prasanno valkalaṃ kaś cid   dadau tābʰyāṃ mahāyaśāḥ
   
prasanno valkalaṃ kaścid   dadau tābʰyāṃ mahā-yaśāḥ /19/

Verse: 20 
Halfverse: a    
āścaryam idam ākʰyānaṃ   muninā saṃprakīrtitam
   
āścaryam idam ākʰyānaṃ   muninā saṃprakīrtitam /
Halfverse: c    
paraṃ kavīnām ādʰāraṃ   samāptaṃ ca yatʰākramam
   
paraṃ kavīnām ādʰāraṃ   samāptaṃ ca yatʰā-kramam /20/

Verse: 21 
Halfverse: a    
praśasyamānau sarvatra   kadā cit tatra gāyakau
   
praśasyamānau sarvatra   kadācit tatra gāyakau /
Halfverse: c    
ratʰyāsu rājamārgeṣu   dadarśa bʰaratāgrajaḥ
   
ratʰyāsu rāja-mārgeṣu   dadarśa bʰarata_agrajaḥ /21/

Verse: 22 
Halfverse: a    
svaveśma cānīya tato   bʰrātarau sakuśīlavau
   
sva-veśma ca_ānīya tato   bʰrātarau sa-kuśī-lavau /
Halfverse: c    
pūjayām āsa pūjārhau   rāmaḥ śatrunibarhaṇaḥ
   
pūjayām āsa pūjā_arhau   rāmaḥ śatru-nibarhaṇaḥ /22/

Verse: 23 
Halfverse: a    
āsīnaḥ kāñcane divye   sa ca siṃhāsane prabʰuḥ
   
āsīnaḥ kāñcane divye   sa ca siṃha_āsane prabʰuḥ /
Halfverse: c    
upopaviṣṭaiḥ sacivair   bʰrātr̥bʰiś ca paraṃtapaḥ
   
upa_upaviṣṭaiḥ sacivair   bʰrātr̥bʰiś ca paraṃtapaḥ /23/

Verse: 24 
Halfverse: a    
dr̥ṣṭvā tu rūpasaṃpannau   tāv ubʰau vīṇinau tataḥ
   
dr̥ṣṭvā tu rūpa-saṃpannau   tāv ubʰau vīṇinau tataḥ /
Halfverse: c    
uvāca lakṣmaṇaṃ rāmaḥ   śatrugʰnaṃ bʰarataṃ tatʰā
   
uvāca lakṣmaṇaṃ rāmaḥ   śatrugʰnaṃ bʰarataṃ tatʰā /24/

Verse: 25 
Halfverse: a    
śrūyatām idam ākʰyānam   anayor devavarcasoḥ
   
śrūyatām idam ākʰyānam   anayor deva-varcasoḥ /
Halfverse: c    
vicitrārtʰapadaṃ samyag   gāyator madʰurasvaram
   
vicitra_artʰa-padaṃ samyag   gāyator madʰura-svaram /25/

Verse: 26 


Halfverse: a    
imau munī pārtʰivalakṣmaṇānvitau    imau munī pārtʰivalakṣmaṇānvitau
   
imau munī pārtʰiva-lakṣmaṇa_anvitau    imau munī pārtʰiva-lakṣmaṇa_anvitau / {Gem}
Halfverse: b    
kuśīlavau caiva mahātapasvinau    kuśīlavau caiva mahātapasvinau
   
kuśī-lavau caiva mahā-tapasvinau    kuśī-lavau caiva mahā-tapasvinau / {Gem}
Halfverse: c    
mamāpi tad bʰūtikaraṃ pracakṣate    mamāpi tad bʰūtikaraṃ pracakṣate
   
mama_api tad bʰūti-karaṃ pracakṣate    mama_api tad bʰūti-karaṃ pracakṣate / {Gem}
Halfverse: d    
mahānubʰāvaṃ caritaṃ nibodʰata    mahānubʰāvaṃ caritaṃ nibodʰata
   
mahā_anubʰāvaṃ caritaṃ nibodʰata    mahā_anubʰāvaṃ caritaṃ nibodʰata /26/ {Gem}

Verse: 27 
Halfverse: a    
tatas tu tau rāmavacaḥ pracoditāv    tatas tu tau rāmavacaḥ pracoditāv
   
tatas tu tau rāma-vacaḥ pracoditāv    tatas tu tau rāma-vacaḥ pracoditāv / {Gem}
Halfverse: b    
agāyatāṃ mārgavidʰānasaṃpadā    agāyatāṃ mārgavidʰānasaṃpadā
   
agāyatāṃ mārga-vidʰāna-saṃpadā    agāyatāṃ mārga-vidʰāna-saṃpadā / {Gem}
Halfverse: c    
sa cāpi rāmaḥ pariṣadgataḥ śanair    sa cāpi rāmaḥ pariṣadgataḥ śanair
   
sa ca_api rāmaḥ pariṣad-gataḥ śanair    sa ca_api rāmaḥ pariṣad-gataḥ śanair / {Gem}
Halfverse: d    
bubʰūṣayāsaktamanā babʰūva    bubʰūṣayāsaktamanā babʰūva
   
bubʰūṣayā_āsakta-manā babʰūva    bubʰūṣayā_āsakta-manā babʰūva /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.