TITUS
Ramayana
Part No. 6
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1 
Halfverse: a    puryāṃ tasyām ayodʰyāyāṃ   vedavit sarvasaṃgrahaḥ
   
puryāṃ tasyām ayodʰyāyāṃ   vedavit sarva-saṃgrahaḥ /
Halfverse: c    
dīrgʰadarśī mahātejāḥ   paurajānapadapriyaḥ
   
dīrgʰa-darśī mahā-tejāḥ   paura-jāna-pada-priyaḥ /1/

Verse: 2 
Halfverse: a    
ikṣvākūṇām atiratʰo   yajvā dʰarmarato vaśī
   
ikṣvākūṇām atiratʰo   yajvā dʰarma-rato vaśī /
Halfverse: c    
maharṣikalpo rājarṣis   triṣu lokr̥ṣu viśrutaḥ
   
maharṣi-kalpo rājarṣis   triṣu lokr̥ṣu viśrutaḥ /2/

Verse: 3 
Halfverse: a    
balavān nihatāmitro   mitravān vijitendriyaḥ
   
balavān nihata_amitro   mitravān vijita_indriyaḥ /
Halfverse: c    
dʰanaiś ca saṃcayaiś cānyaiḥ   śakravaiśravaṇopamaḥ
   
dʰanaiś ca saṃcayaiś ca_anyaiḥ   śakra-vaiśravaṇa_upamaḥ /3/

Verse: 4 
Halfverse: a    
yatʰā manur mahātejā   lokasya parirakṣitā
   
yatʰā manur mahā-tejā   lokasya parirakṣitā /
Halfverse: c    
tatʰā daśaratʰo rājā   vasañ jagad apālayat
   
tatʰā daśaratʰo rājā   vasan jagad apālayat /4/

Verse: 5 
Halfverse: a    
tena satyābʰisaṃdʰena   trivargam anutiṣṭʰatā
   
tena satya_abʰisaṃdʰena   trivargam anutiṣṭʰatā /
Halfverse: c    
pālitā purī śreṣṭʰendreṇa   ivāmarāvatī
   
pālitā purī śreṣṭʰā_indreṇa   iva_amarāvatī /5/

Verse: 6 
Halfverse: a    
tasmin puravare hr̥ṣṭā   dʰarmātmanā bahu śrutāḥ
   
tasmin pura-vare hr̥ṣṭā   dʰarma_ātmanā bahu śrutāḥ /
Halfverse: c    
narās tuṣṭādʰanaiḥ svaiḥ svair   alubdʰāḥ satyavādinaḥ
   
narās tuṣṭā-dʰanaiḥ svaiḥ svair   alubdʰāḥ satya-vādinaḥ /6/

Verse: 7 
Halfverse: a    
nālpasaṃnicayaḥ kaś cid   āsīt tasmin purottame
   
na_alpa-saṃnicayaḥ kaścid   āsīt tasmin pura_uttame /
Halfverse: c    
kuṭumbī yo hy asiddʰārtʰo   'gavāśvadʰanadʰānyavān
   
kuṭumbī yo hy asiddʰa_artʰo_   _agava_aśva-dʰana-dʰānyavān /7/

Verse: 8 
Halfverse: a    
kāmī na kadaryo    nr̥śaṃsaḥ puruṣaḥ kva cit
   
kāmī na kadaryo    nr̥śaṃsaḥ puruṣaḥ kvacit /
Halfverse: c    
draṣṭuṃ śakyam ayodʰyāyāṃ   nāvidvān na ca nāstikaḥ
   
draṣṭuṃ śakyam ayodʰyāyāṃ   na_avidvān na ca nāstikaḥ /8/

Verse: 9 
Halfverse: a    
sarve narāś ca nāryaś ca   dʰarmaśīlāḥ susaṃyatāḥ
   
sarve narāś ca nāryaś ca   dʰarma-śīlāḥ susaṃyatāḥ /
Halfverse: c    
muditāḥ śīlavr̥ttābʰyāṃ   maharṣaya ivāmalāḥ
   
muditāḥ śīla-vr̥ttābʰyāṃ   maharṣaya iva_amalāḥ /9/

Verse: 10 
Halfverse: a    
nākuṇḍalī nāmukuṭī   nāsragvī nālpabʰogavān
   
na_akuṇḍalī na_amukuṭī   na_asragvī na_alpa-bʰogavān /
Halfverse: c    
nāmr̥ṣṭo nānuliptāṅgo   nāsugandʰaś ca vidyate
   
na_amr̥ṣṭo na_anulipta_aṅgo   na_asugandʰaś ca vidyate /10/

Verse: 11 
Halfverse: a    
nāmr̥ṣṭabʰojī nādātā   nāpy anaṅgadaniṣkadʰr̥k
   
na_amr̥ṣṭa-bʰojī na_adātā   na_apy anaṅgada-niṣka-dʰr̥k /
Halfverse: c    
nāhastābʰaraṇo vāpi   dr̥śyate nāpy anātmavān
   
na_ahasta_ābʰaraṇo _api   dr̥śyate na_apy anātmavān /11/

Verse: 12 
Halfverse: a    
nānāhitāgnir nāyajvā   vipro nāpy asahasradaḥ
   
na_anāhita_agnir na_ayajvā   vipro na_apy asahasradaḥ /
Halfverse: c    
kaś cid āsīd ayodʰyāyāṃ   na ca nirvr̥ttasaṃkaraḥ
   
kaścid āsīd ayodʰyāyāṃ   na ca nirvr̥tta-saṃkaraḥ /12/

Verse: 13 
Halfverse: a    
svakarmaniratā nityaṃ   brāhmaṇā vijitendriyāḥ
   
sva-karma-niratā nityaṃ   brāhmaṇā vijita_indriyāḥ /
Halfverse: c    
dānādʰyayanaśīlāś ca   saṃyatāś ca pratigrahe
   
dāna_adʰyayana-śīlāś ca   saṃyatāś ca pratigrahe /13/

Verse: 14 
Halfverse: a    
na nāstiko nānr̥tako   na kaś cid abahuśrutaḥ
   
na nāstiko na_anr̥tako   na kaścid abahu-śrutaḥ /
Halfverse: c    
nāsūyako na cāśakto   nāvidvān vidyate tadā
   
na_asūyako na ca_aśakto   na_avidvān vidyate tadā /14/

Verse: 15 
Halfverse: a    
na dīnaḥ kṣiptacitto    vyatʰito vāpi kaś cana
   
na dīnaḥ kṣipta-citto    vyatʰito _api kaścana /
Halfverse: c    
kaś cin naro nārī    nāśrīmān nāpy arūpavān
   
kaścin naro nārī    na_aśrīmān na_apy arūpavān /
Halfverse: e    
draṣṭuṃ śakyam ayodʰyāyāṃ   nāpi rājanyabʰaktimān
   
draṣṭuṃ śakyam ayodʰyāyāṃ   na_api rājanya-bʰaktimān /15/

Verse: 16 
Halfverse: a    
varṇeṣv agryacaturtʰeṣu   devatātitʰipūjakāḥ
   
varṇeṣv agrya-caturtʰeṣu   devatā_atitʰi-pūjakāḥ /
Halfverse: c    
dīrgʰāyuṣo narāḥ sarve   dʰarmaṃ satyaṃ ca saṃśritāḥ
   
dīrgʰa_āyuṣo narāḥ sarve   dʰarmaṃ satyaṃ ca saṃśritāḥ /16/

Verse: 17 
Halfverse: a    
kṣatraṃ brahmamukʰaṃ cāsīd   vaiśyāḥ kṣatram anuvratāḥ
   
kṣatraṃ brahma-mukʰaṃ ca_āsīd   vaiśyāḥ kṣatram anuvratāḥ /
Halfverse: c    
śūdrāḥ svadʰarmaniratās   trīn varṇān upacāriṇaḥ
   
śūdrāḥ svadʰarma-niratās   trīn varṇān upacāriṇaḥ /17/

Verse: 18 
Halfverse: a    
tenekṣvākunātʰena   purī suparirakṣitā
   
tena_ikṣvāku-nātʰena   purī suparirakṣitā /
Halfverse: c    
yatʰā purastān manunā   mānavendreṇa dʰīmatā
   
yatʰā purastān manunā   mānava_indreṇa dʰīmatā /18/

Verse: 19 
Halfverse: a    
yodʰānām agnikalpānāṃ   peśalānām amarṣiṇām
   
yodʰānām agni-kalpānāṃ   peśalānām amarṣiṇām /
Halfverse: c    
saṃpūrṇākr̥tavidyānāṃ   guhākesariṇām iva
   
saṃpūrṇā-kr̥ta-vidyānāṃ   guhā-kesariṇām iva /19/

Verse: 20 
Halfverse: a    
kāmbojaviṣaye jātair   bāhlīkaiś ca hayottamaiḥ
   
kāmboja-viṣaye jātair   bāhlīkaiś ca haya_uttamaiḥ /
Halfverse: c    
vanāyujair nadījaiś ca   pūrṇāharihayopamaiḥ
   
vanāyujair nadījaiś ca   pūrṇā-hari-haya_upamaiḥ /20/

Verse: 21 
Halfverse: a    
vindʰyaparvapajair mattaiḥ   pūrṇā haimavatair api
   
vindʰya-parvapajair mattaiḥ   pūrṇā haimavatair api /
Halfverse: c    
madānvitair atibalair   mātaṅgaiḥ parvatopamaiḥ
   
mada_anvitair atibalair   mātaṅgaiḥ parvata_upamaiḥ /21/

Verse: 22 
Halfverse: a    
añjanād api niṣkrāntair   vāmanād api ca dvipaiḥ
   
añjanād api niṣkrāntair   vāmanād api ca dvipaiḥ /
Halfverse: c    
bʰadramandrair bʰadramr̥gair   mr̥gamandraiś ca purī
   
bʰadra-mandrair bʰadra-mr̥gair   mr̥ga-mandraiś ca purī /22/

Verse: 23 
Halfverse: a    
nityamattaiḥ sadā pūrṇā   nāgair acalasaṃnibʰaiḥ
   
nitya-mattaiḥ sadā pūrṇā   nāgair acala-saṃnibʰaiḥ /
Halfverse: c    
yojane ca dve bʰūyaḥ   satyanāmā prakāśate
   
yojane ca dve bʰūyaḥ   satya-nāmā prakāśate /23/

Verse: 24 


Halfverse: a    
tāṃ satyanāmāṃ dr̥ḍʰatoraṇārgalām    tāṃ satyanāmāṃ dr̥ḍʰatoraṇārgalām
   
tāṃ satya-nāmāṃ dr̥ḍʰa-toraṇa_argalām    tāṃ satya-nāmāṃ dr̥ḍʰa-toraṇa_argalām / {Gem}
Halfverse: b    
gr̥hair vicitrair upaśobʰitāṃ śivām    gr̥hair vicitrair upaśobʰitāṃ śivām
   
gr̥hair vicitrair upaśobʰitāṃ śivām    gr̥hair vicitrair upaśobʰitāṃ śivām / {Gem}
Halfverse: c    
purīm ayodʰyāṃ nr̥sahasrasaṃkulāṃ    purīm ayodʰyāṃ nr̥sahasrasaṃkulāṃ
   
purīm ayodʰyāṃ nr̥-sahasra-saṃkulāṃ    purīm ayodʰyāṃ nr̥-sahasra-saṃkulāṃ / {Gem}
Halfverse: d    
śaśāsa vai śakrasamo mahīpatiḥ    śaśāsa vai śakrasamo mahīpatiḥ
   
śaśāsa vai śakra-samo mahī-patiḥ    śaśāsa vai śakra-samo mahī-patiḥ /24/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.