TITUS
Mahabharata
Part No. 885
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1  {Arjuna uvāca}
Halfverse: a    
jyāyasī cet karmaṇas te   matā buddʰir janārdana
   
jyāyasī cet karmaṇas te   matā buddʰir janārdana /
Halfverse: c    
tat kiṃ karmaṇi gʰore māṃ   niyojayasi keśava
   
tat kiṃ karmaṇi gʰore māṃ   niyojayasi keśava /1/

Verse: 2 
Halfverse: a    
vyāmiśreṇaiva vākyena   buddʰiṃ mohayasīva me
   
vyāmiśreṇa_iva vākyena   buddʰiṃ mohayasi_iva me /
Halfverse: c    
tad ekaṃ vada niścitya   yena śreyo 'ham āpnuyām
   
tad ekaṃ vada niścitya   yena śreyo_aham āpnuyām /2/

Verse: 3 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
loke 'smin dvividʰā niṣṭʰā   purā proktā mayānagʰa
   
loke_asmin dvividʰā niṣṭʰā   purā proktā mayā_anagʰa /
Halfverse: c    
jñānayogena sāṃkʰyānāṃ   karmayogena yoginām
   
jñāna-yogena sāṃkʰyānāṃ   karma-yogena yoginām /3/

Verse: 4 
Halfverse: a    
na karmaṇām anārambʰān   naiṣkarmyaṃ puruṣo 'śnute
   
na karmaṇām anārambʰān   naiṣkarmyaṃ puruṣo_aśnute /
Halfverse: c    
na ca saṃnyasanād eva   siddʰiṃ samadʰigaccʰati
   
na ca saṃnyasanād eva   siddʰiṃ samadʰigaccʰati /4/

Verse: 5 
Halfverse: a    
na hi kaś cit kṣaṇam api   jātu tiṣṭʰaty akarmakr̥t
   
na hi kaścit kṣaṇam api   jātu tiṣṭʰaty akarma-kr̥t / ՙ
Halfverse: c    
kāryate hy avaśaḥ karma   sarvaḥ prakr̥tijair guṇaiḥ
   
kāryate hy avaśaḥ karma   sarvaḥ prakr̥tijair guṇaiḥ /5/

Verse: 6 
Halfverse: a    
karmendriyāṇi saṃyamya   ya āste manasā smaran
   
karma_indriyāṇi saṃyamya   ya\ āste manasā smaran / ՙ
Halfverse: c    
indriyārtʰān vimūḍʰātmā   mitʰyācāraḥ sa ucyate
   
indriya_artʰān vimūḍʰa_ātmā   mitʰyā_ācāraḥ sa\ ucyate /6/ ՙ

Verse: 7 
Halfverse: a    
yas tv indriyāṇi manasā   niyamyārabʰate 'rjuna
   
yas tv indriyāṇi manasā   niyamya_ārabʰate_arjuna /
Halfverse: c    
karmendriyaiḥ karmayogam   asaktaḥ sa viśiṣyate
   
karma_indriyaiḥ karma-yogam   asaktaḥsa viśiṣyate /7/

Verse: 8 
Halfverse: a    
niyataṃ kuru karma tvaṃ   karma jyāyo hy akarmaṇaḥ
   
niyataṃ kuru karma tvaṃ   karma jyāyo hy akarmaṇaḥ / ՙ
Halfverse: c    
śarīrayātrāpi ca te   na prasidʰyed akarmaṇaḥ
   
śarīra-yātrā_api ca te   na prasidʰyed akarmaṇaḥ /8/

Verse: 9 
Halfverse: a    
yajñārtʰāt karmaṇo 'nyatra   loko 'yaṃ karmabandʰanaḥ
   
yajña_artʰāt karmaṇo_anyatra   loko_ayaṃ karma-bandʰanaḥ /
Halfverse: c    
tadartʰaṃ karma kaunteya   muktasaṅgaḥ samācara
   
tad-artʰaṃ karma kaunteya   mukta-saṅgaḥ samācara /9/

Verse: 10 
Halfverse: a    
sahayajñāḥ prajāḥ sr̥ṣṭvā   purovāca prajāpatiḥ
   
saha-yajñāḥ prajāḥ sr̥ṣṭvā   purā_uvāca prajāpatiḥ /
Halfverse: c    
anena prasaviṣyadʰvam   eṣa vo 'stv iṣṭakāmadʰuk
   
anena prasaviṣyadʰvam   eṣa vo_astv iṣṭa-kāma-dʰuk /10/

Verse: 11 
Halfverse: a    
devān bʰāvayatānena   te devā bʰāvayantu vaḥ
   
devān bʰāvayata_anena   te devā bʰāvayantu vaḥ /
Halfverse: c    
parasparaṃ bʰāvayantaḥ   śreyaḥ param avāpsyatʰa
   
parasparaṃ bʰāvayantaḥ   śreyaḥ param avāpsyatʰa /11/

Verse: 12 
Halfverse: a    
iṣṭān bʰogān hi vo devā   dāsyante yajñabʰāvitāḥ
   
iṣṭān bʰogān hi vo devā   dāsyante yajña-bʰāvitāḥ /
Halfverse: c    
tair dattān apradāyaibʰyo   yo bʰuṅkte stena eva saḥ
   
tair dattān apradāyaibʰyo   yo bʰuṅkte stena\ eva saḥ /12/ ՙ

Verse: 13 
Halfverse: a    
yajñaśiṣṭāśinaḥ santo   mucyante sarvakilbiṣaiḥ
   
yajña-śiṣṭa_aśinaḥ santo   mucyante sarva-kilbiṣaiḥ /
Halfverse: c    
bʰuñjate te tv agʰaṃ pāpā   ye pacanty ātmakāraṇāt
   
bʰuñjate te tv agʰaṃ pāpā   ye pacanty ātma-kāraṇāt /13/

Verse: 14 
Halfverse: a    
annād bʰavanti bʰūtāni   parjanyād annasaṃbʰavaḥ
   
annād bʰavanti bʰūtāni   parjanyād anna-saṃbʰavaḥ /
Halfverse: c    
yajñād bʰavati parjanyo   yajñaḥ karmasamudbʰavaḥ
   
yajñād bʰavati parjanyo   yajñaḥ karma-samudbʰavaḥ /14/

Verse: 15 
Halfverse: a    
karma brahmodbʰavaṃ viddʰi   brahmākṣarasamudbʰavam
   
karma brahma_udbʰavaṃ viddʰi   brahma_akṣara-samudbʰavam /
Halfverse: c    
tasmāt sarvagataṃ brahma   nityaṃ yajñe pratiṣṭʰitam
   
tasmāt sarva-gataṃ brahma   nityaṃ yajñe pratiṣṭʰitam /15/

Verse: 16 
Halfverse: a    
evaṃ pravartitaṃ cakraṃ   nānuvartayatīha yaḥ
   
evaṃ pravartitaṃ cakraṃ   na_anuvartayati_iha yaḥ /
Halfverse: c    
agʰāyur indriyārāmo   mogʰaṃ pārtʰa sa jīvati
   
agʰa_āyus indriya_ārāmo   mogʰaṃ pārtʰa sa jīvati /16/

Verse: 17 
Halfverse: a    
yas tv ātmaratir eva syād   ātmatr̥ptaś ca mānavaḥ
   
yas tv ātma-ratir eva syād   ātma-tr̥ptaś ca mānavaḥ /
Halfverse: c    
ātmany eva ca saṃtuṣṭas   tasya kāryaṃ na vidyate
   
ātmany eva ca saṃtuṣṭas   tasya kāryaṃ na vidyate /17/

Verse: 18 
Halfverse: a    
naiva tasya kr̥tenārtʰo   nākr̥teneha kaś cana
   
na_eva tasya kr̥tena_artʰo   na_akr̥tena_iha kaścana /
Halfverse: c    
na cāsya sarvabʰūteṣu   kaś cid artʰavyapāśrayaḥ
   
na ca_asya sarva-bʰūteṣu   kaścid artʰa-vyapāśrayaḥ /18/ ՙ

Verse: 19 
Halfverse: a    
tasmād asaktaḥ satataṃ   kāryaṃ karma samācara
   
tasmād asaktaḥ satataṃ   kāryaṃ karma samācara / ՙ
Halfverse: c    
asakto hy ācaran karma   param āpnoti pūruṣaḥ
   
asakto hy ācaran karma   param āpnoti pūruṣaḥ /19/

Verse: 20 
Halfverse: a    
karmaṇaiva hi saṃsiddʰim   āstʰitā janakādayaḥ
   
karmaṇā_eva hi saṃsiddʰim   āstʰitā janaka_ādayaḥ /
Halfverse: c    
lokasaṃgraham evāpi   saṃpaśyan kartum arhasi
   
loka-saṃgraham eva_api   saṃpaśyan kartum arhasi /20/

Verse: 21 
Halfverse: a    
yad yad ācarati śreṣṭʰas   tat tad evetaro janaḥ
   
yad yad ācarati śreṣṭʰas   tat tad eva_itaras janaḥ /
Halfverse: c    
sa yat pramāṇaṃ kurute   lokas tad anuvartate
   
sa yat pramāṇaṃ kurute   lokas tad anuvartate /21/

Verse: 22 
Halfverse: a    
na me pārtʰāsti kartavyaṃ   triṣu lokeṣu kiṃ cana
   
na me pārtʰa_asti kartavyaṃ   triṣu lokeṣu kiṃcana /
Halfverse: c    
nānavāptam avāptavyaṃ   varta eva ca karmaṇi
   
na_anavāptam avāptavyaṃ   varta\ eva ca karmaṇi /22/ ՙ

Verse: 23 
Halfverse: a    
yadi hy ahaṃ na varteyaṃ   jātu karmaṇy atandritaḥ
   
yadi hy ahaṃ na varteyaṃ   jātu karmaṇy atandritaḥ / ՙ
Halfverse: c    
mama vartmānuvartante   manuṣyāḥ pārtʰa sarvaśaḥ
   
mama vartma_anuvartante   manuṣyāḥ pārtʰa sarvaśaḥ /23/

Verse: 24 
Halfverse: a    
utsīdeyur ime lokā   na kuryāṃ karma ced aham
   
utsīdeyur ime lokā   na kuryāṃ karma ced aham /
Halfverse: c    
saṃkarasya ca kartā syām   upahanyām imāḥ prajāḥ
   
saṃkarasya ca kartā syām   upahanyām imāḥ prajāḥ /24/

Verse: 25 
Halfverse: a    
saktāḥ karmaṇy avidvāṃso   yatʰā kurvanti bʰārata
   
saktāḥ karmaṇy avidvāṃsas   yatʰā kurvanti bʰārata /
Halfverse: c    
kuryād vidvāṃs tatʰāsaktaś   cikīrṣur lokasaṃgraham
   
kuryād vidvāṃs tatʰā_asaktaś   cikīrṣur loka-saṃgraham /25/

Verse: 26 
Halfverse: a    
na buddʰibʰedaṃ janayed   ajñānāṃ karmasaṃginām
   
na buddʰi-bʰedaṃ janayed   ajñānāṃ karma-saṃginām /
Halfverse: c    
joṣayet sarvakarmāṇi   vidvān yuktaḥ samācaran
   
joṣayet sarva-karmāṇi   vidvān yuktaḥ samācaran /26/

Verse: 27 
Halfverse: a    
prakr̥teḥ kriyamāṇāni   guṇaiḥ karmāṇi sarvaśaḥ
   
prakr̥teḥ kriyamāṇāni   guṇaiḥ karmāṇi sarvaśaḥ /
Halfverse: c    
ahaṃkāravimūḍʰātmā   kartāham iti manyate
   
ahaṃkāra-vimūḍʰa_ātmā   kartā_aham iti manyate /27/

Verse: 28 
Halfverse: a    
tattvavit tu mahābāho   guṇakarmavibʰāgayoḥ
   
tattvavit tu mahā-bāho   guṇa-karma-vibʰāgayoḥ /
Halfverse: c    
guṇā guṇeṣu vartanta   iti matvā na sajjate
   
guṇā guṇeṣu vartanta iti matvā na sajjate /28/ ՙ

Verse: 29 
Halfverse: a    
prakr̥ter guṇasaṃmūḍʰāḥ   sajjante guṇakarmasu
   
prakr̥ter guṇa-saṃmūḍʰāḥ   sajjante guṇa-karmasu /
Halfverse: c    
tān akr̥tsnavido mandān   kr̥tsnavin na vicālayet
   
tān akr̥tsnavido mandān   kr̥tsnavin na vicālayet /29/

Verse: 30 
Halfverse: a    
mayi sarvāṇi karmāṇi   saṃnyasyādʰyātmacetasā
   
mayi sarvāṇi karmāṇi   saṃnyasya_adʰyātma-cetasā /
Halfverse: c    
nirāśīr nirmamo bʰūtvā   yudʰyasva vigatajvaraḥ
   
nirāśīr nirmamo bʰūtvā   yudʰyasva vigata-jvaraḥ /30/

Verse: 31 
Halfverse: a    
ye me matam idaṃ nityam   anutiṣṭʰanti mānavāḥ
   
ye me matam idaṃ nityam   anutiṣṭʰanti mānavāḥ /
Halfverse: c    
śraddʰāvanto 'nasūyanto   mucyante te 'pi karmabʰiḥ
   
śraddʰāvanto_anasūyanto   mucyante te_api karmabʰiḥ /31/ ՙ

Verse: 32 
Halfverse: a    
ye tv etad abʰyasūyanto   nānutiṣṭʰanti me matam
   
ye tv etad abʰyasūyanto   na_anutiṣṭʰanti me matam /
Halfverse: c    
sarvajñānavimūḍʰāṃs tān   viddʰi naṣṭān acetasaḥ
   
sarva-jñāna-vimūḍʰāṃs tān   viddʰi naṣṭān acetasaḥ /32/

Verse: 33 
Halfverse: a    
sadr̥śaṃ ceṣṭate svasyāḥ   prakr̥ter jñānavān api
   
sadr̥śaṃ ceṣṭate svasyāḥ   prakr̥ter jñānavān api /
Halfverse: c    
prakr̥tiṃ yānti bʰūtāni   nigrahaḥ kiṃ kariṣyati
   
prakr̥tiṃ yānti bʰūtāni   nigrahaḥ kiṃ kariṣyati /33/

Verse: 34 
Halfverse: a    
indriyasyendriyasyārtʰe   rāgadveṣau vyavastʰitau
   
indriyasya_indriyasya_artʰe   rāga-dveṣau vyavastʰitau /
Halfverse: c    
tayor na vaśam āgaccʰet   tau hy asya paripantʰinau
   
tayor na vaśam āgaccʰet   tau hy asya paripantʰinau /34/

Verse: 35 
Halfverse: a    
śreyān svadʰarmo viguṇaḥ   paradʰarmāt svanuṣṭʰitāt
   
śreyān sva-dʰarmo viguṇaḥ   para-dʰarmāt sv-anuṣṭʰitāt / ՙ
Halfverse: c    
svadʰarme nidʰanaṃ śreyaḥ   paradʰarmo bʰayāvahaḥ
   
sva-dʰarme nidʰanaṃ śreyaḥ   para-dʰarmo bʰaya_āvahaḥ /35/

Verse: 36 
{Arjuna uvāca}
Halfverse: a    
atʰa kena prayukto 'yaṃ   pāpaṃ carati pūruṣaḥ
   
atʰa kena prayukto_ayaṃ   pāpaṃ carati pūruṣaḥ /
Halfverse: c    
aniccʰann api vārṣṇeya   balād iva niyojitaḥ
   
aniccʰann api vārṣṇeya   balād iva niyojitaḥ /36/

Verse: 37 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
kāma eṣa krodʰa eṣa   rajoguṇasamudbʰavaḥ
   
kāma\ eṣa krodʰa\ eṣa   rajo-guṇa-samudbʰavaḥ / ՙ
Halfverse: c    
mahāśano mahāpāpmā   viddʰy enam iha vairiṇam
   
mahā_aśano mahā-pāpmā   viddʰy enam iha vairiṇam /37/

Verse: 38 
Halfverse: a    
dʰūmenāvriyate vahnir   yatʰādarśo malena ca
   
dʰūmena_āvriyate vahnir   yatʰā_ādarśo malena ca /
Halfverse: c    
yatʰolbenāvr̥to garbʰas   tatʰā tenedam āvr̥tam
   
yatʰā_ulbena_āvr̥tas garbʰas   tatʰā tena_idam āvr̥tam /38/

Verse: 39 
Halfverse: a    
āvr̥taṃ jñānam etena   jñānino nityavairiṇā
   
āvr̥taṃ jñānam etena   jñānino nitya-vairiṇā /
Halfverse: c    
kāmarūpeṇa kaunteya   duṣpūreṇānalena ca
   
kāma-rūpeṇa kaunteya   duṣpūreṇa_analena ca /39/

Verse: 40 
Halfverse: a    
indriyāṇi mano buddʰir   asyādʰiṣṭʰānam ucyate
   
indriyāṇi mano buddʰir   asya_adʰiṣṭʰānam ucyate /
Halfverse: c    
etair vimohayaty eṣa   jñānam āvr̥tya dehinam
   
etair vimohayaty eṣa   jñānam āvr̥tya dehinam /40/

Verse: 41 
Halfverse: a    
tasmāt tvam indriyāṇy ādau   niyamya bʰaratarṣabʰa
   
tasmāt tvam indriyāṇy ādau   niyamya bʰarata-r̥ṣabʰa /
Halfverse: c    
pāpmānaṃ prajahi hy enaṃ   jñānavijñānanāśanam {!}
   
pāpmānaṃ prajahi hy enaṃ   jñāna-vijñāna-nāśanam /41/ {!}

Verse: 42 
Halfverse: a    
indriyāṇi parāṇy āhur   indriyebʰyaḥ paraṃ manaḥ
   
indriyāṇi parāṇy āhur   indriyebʰyaḥ paraṃ manaḥ /
Halfverse: c    
manasas tu parā buddʰir   yo buddʰeḥ paratas tu saḥ
   
manasas tu parā buddʰir   yo buddʰeḥ paratas tu saḥ /42/

Verse: 43 
Halfverse: a    
evaṃ buddʰeḥ paraṃ buddʰvā   saṃstabʰyātmānam ātmanā
   
evaṃ buddʰeḥ paraṃ buddʰvā   saṃstabʰya_ātmānam ātmanā /
Halfverse: c    
jahi śatruṃ mahābāho   kāmarūpaṃ durāsadam
   
jahi śatruṃ mahā-bāho   kāma-rūpaṃ durāsadam /43/ {(E)43[BhG3 43]}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.