TITUS
Mahabharata
Part No. 884
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
taṃ tatʰā kr̥payāviṣṭam   aśrupūrṇākulekṣaṇam
   
taṃ tatʰā kr̥payā_āviṣṭam   aśru-pūrṇa_ākula_īkṣaṇam /
Halfverse: c    
viṣīdantam idaṃ vākyam   uvāca madʰusūdanaḥ
   
viṣīdantam idaṃ vākyam   uvāca madʰusūdanaḥ /1/

Verse: 2 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
kutas tvā kaśmalam idaṃ   viṣame samupastʰitam
   
kutas tvā kaśmalam idaṃ   viṣame samupastʰitam /
Halfverse: c    
anāryajuṣṭam asvargyam   akīrtikaram arjuna
   
anārya-juṣṭam asvargyam   akīrti-karam arjuna /2/

Verse: 3 
Halfverse: a    
klaibyaṃ sma gamaḥ pārtʰa   naitat tvayy upapadyate
   
klaibyaṃ sma gamaḥ pārtʰa   na_etat tvayy upapadyate /
Halfverse: c    
kṣudraṃ hr̥dayadaurbalyaṃ   tyaktvottiṣṭʰa paraṃtapa
   
kṣudraṃ hr̥daya-daurbalyaṃ   tyaktvā_uttiṣṭʰa paraṃtapa /3/

Verse: 4 
{Arjuna uvāca}
Halfverse: a    
katʰaṃ bʰīṣmam ahaṃ saṃkʰye   droṇaṃ ca madʰusūdana
   
katʰaṃ bʰīṣmam ahaṃ saṃkʰye   droṇaṃ ca madʰusūdana /
Halfverse: c    
iṣubʰiḥ pratiyotsyāmi   pūjārhāv arisūdana
   
iṣubʰiḥ pratiyotsyāmi   pūjā_arhāv ari-sūdana /4/ ՙ


Verse: 5 
Halfverse: a    
gurūn ahatvā hi mahānubʰāvāñ; śreyo bʰoktuṃ bʰaikṣyam apīha loke
   
gurūn ahatvā hi mahā_anubʰāvāñ   śreyo bʰoktuṃ bʰaikṣyam api_iha loke /
Halfverse: c    
hatvārtʰakāmāṃs tu gurūn ihaiva; bʰuñjīya bʰogān rudʰirapradigdʰān
   
hatvā_artʰa-kāmāṃs tu gurūn iha_eva   bʰuñjīya bʰogān rudʰira-pradigdʰān /5/

Verse: 6 
Halfverse: a    
na caitad vidmaḥ kataran no garīyo; yad jayema yadi no jayeyuḥ
   
na ca_etat vidmaḥ kataran no garīyo   yad jayema yadi no jayeyuḥ / q
Halfverse: c    
yān eva hatvā na jijīviṣāmas; te 'vastʰitāḥ pramukʰe dʰārtarāṣṭrāḥ
   
yān eva hatvā na jijīviṣāmas   te_avastʰitāḥ pramukʰe dʰārtarāṣṭrāḥ /6/

Verse: 7 
Halfverse: a    
kārpaṇyadoṣopahatasvabʰāvaḥ; pr̥ccʰāmi tvāṃ dʰarmasaṃmūḍʰacetāḥ
   
kārpaṇya-doṣa_upahata-svabʰāvaḥ   pr̥ccʰāmi tvāṃ dʰarma-saṃmūḍʰa-cetāḥ /
Halfverse: c    
yac cʰreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādʰi māṃ tvāṃ prapannam
   
yat śreyaḥ syān niścitaṃ brūhi tan me   śiṣyas te_ahaṃ śādʰi māṃ tvāṃ prapannam /7/

Verse: 8 
Halfverse: a    
na hi prapaśyāmi mamāpanudyād; yac cʰokam uccʰoṣaṇam indriyāṇām
   
na hi prapaśyāmi mama_apanudyād   yat śokam uccʰoṣaṇam indriyāṇām /
Halfverse: c    
avāpya bʰūmāv asapatnam r̥ddʰaṃ; rājyaṃ surāṇām api cādʰipatyam
   
avāpya bʰūmau asapatnam r̥ddʰaṃ   rājyaṃ surāṇām api ca_ādʰipatyam /8/


Verse: 9 
{Saṃjaya uvāca}
Halfverse: a    
evam uktvā hr̥ṣīkeśaṃ   guḍākeśaḥ paraṃtapaḥ
   
evam uktvā hr̥ṣīkeśaṃ   guḍākeśaḥ paraṃtapaḥ /
Halfverse: c    
na yotsya iti govindam   uktvā tūṣṇīṃ babʰūva ha
   
na yotsya\ iti govindam   uktvā tūṣṇīṃ babʰūva ha /9/ ՙ

Verse: 10 
Halfverse: a    
tam uvāca hr̥ṣīkeśaḥ   prahasann iva bʰārata
   
tam uvāca hr̥ṣīkeśaḥ   prahasann iva bʰārata /
Halfverse: c    
senayor ubʰayor madʰye   viṣīdantam idaṃ vacaḥ
   
senayor ubʰayor madʰye   viṣīdantam idaṃ vacaḥ /10/ ՙ

Verse: 11 
śrībʰagavān uvāca
Halfverse: a    
aśocyān anvaśocas tvaṃ   prajñāvādāṃś ca bʰāṣase
   
aśocyān anvaśocas tvaṃ   prajñā-vādāṃś ca bʰāṣase /
Halfverse: c    
gatāsūn agatāsūṃś ca   nānuśocanti paṇḍitāḥ
   
gata_asūn agata_asūṃś ca   na_anuśocanti paṇḍitāḥ /11/

Verse: 12 
Halfverse: a    
na tv evāhaṃ jātu nāsaṃ   na tvaṃ neme janādʰipāḥ
   
na tv eva_ahaṃ jātu na_āsaṃ   na tvaṃ na_ime jana_adʰipāḥ /
Halfverse: c    
na caiva na bʰaviṣyāmaḥ   sarve vayam ataḥ param
   
na ca_eva na bʰaviṣyāmaḥ   sarve vayam ataḥ param /12/

Verse: 13 
Halfverse: a    
dehino 'smin yatʰā dehe   kaumāraṃ yauvanaṃ jarā
   
dehino_asmin yatʰā dehe   kaumāraṃ yauvanaṃ jarā /
Halfverse: c    
tatʰā dehāntaraprāptir   dʰīras tatra na muhyati
   
tatʰā deha_antara-prāptir   dʰīras tatra na muhyati /13/

Verse: 14 
Halfverse: a    
mātrāsparśās tu kaunteya   śītoṣṇasukʰaduḥkʰadāḥ
   
mātrā-sparśās tu kaunteya   śīta_uṣṇa-sukʰa-duḥkʰadāḥ /
Halfverse: c    
āgamāpāyino 'nityās   tāṃs titikṣasva bʰārata
   
āgama_apāyino_anityās   tāṃs titikṣasva bʰārata /14/

Verse: 15 
Halfverse: a    
yaṃ hi na vyatʰayanty ete   puruṣaṃ puruṣarṣabʰa
   
yaṃ hi na vyatʰayanty ete   puruṣaṃ puruṣa-r̥ṣabʰa /
Halfverse: c    
samaduḥkʰasukʰaṃ dʰīraṃ   so 'mr̥tatvāya kalpate
   
sama-duḥkʰa-sukʰaṃ dʰīraṃ   so_amr̥tatvāya kalpate /15/

Verse: 16 
Halfverse: a    
nāsato vidyate bʰāvo   nābʰāvo vidyate sataḥ
   
na_asato vidyate bʰāvo   na_abʰāvo vidyate sataḥ /
Halfverse: c    
ubʰayor api dr̥ṣṭo 'ntas   tv anayos tattvadarśibʰiḥ
   
ubʰayor api dr̥ṣṭo_antas   tv anayos tattva-darśibʰiḥ /16/

Verse: 17 
Halfverse: a    
avināśi tu tad viddʰi   yena sarvam idaṃ tatam
   
avināśi tu tat viddʰi   yena sarvam idaṃ tatam /
Halfverse: c    
vināśam avyayasyāsya   na kaś cit kartum arhati
   
vināśam avyayasya_asya   na kaścit kartum arhati /17/

Verse: 18 
Halfverse: a    
antavanta ime dehā   nityasyoktāḥ śarīriṇaḥ
   
antavanta\ ime dehā   nityasya_uktāḥ śarīriṇaḥ / ՙ
Halfverse: c    
anāśino 'prameyasya   tasmād yudʰyasva bʰārata
   
anāśino_aprameyasya   tasmād yudʰyasva bʰārata /18/

Verse: 19 
Halfverse: a    
ya enaṃ vetti hantāraṃ   yaś cainaṃ manyate hatam
   
ya\ enaṃ vetti hantāraṃ   yaś ca_enaṃ manyate hatam / ՙ
Halfverse: c    
ubʰau tau na vijānīto   nāyaṃ hanti na hanyate
   
ubʰau tau na vijānīto   na_ayaṃ hanti na hanyate /19/


Verse: 20 
Halfverse: a    
na jāyate mriyate kadā cin; nāyaṃ bʰūtvā bʰavitā na bʰūyaḥ
   
na jāyate mriyate kadācin   na_ayaṃ bʰūtvā bʰavitā na bʰūyaḥ /
Halfverse: c    
ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre
   
ajo nityaḥ śāśvato_ayaṃ purāṇo   na hanyate hanyamāne śarīre /20/


Verse: 21 
Halfverse: a    
vedāvināśinaṃ nityaṃ   ya enam ajam avyayam
   
veda_avināśinaṃ nityaṃ   ya\ enam ajam avyayam / ՙ
Halfverse: c    
katʰaṃ sa puruṣaḥ pārtʰa   kaṃ gʰātayati hanti kam
   
katʰaṃ sa puruṣaḥ pārtʰa   kaṃ gʰātayati hanti kam /21/


Verse: 22 
Halfverse: a    
vāsāṃsi jīrṇāni yatʰā vihāya; navāni gr̥hṇāti naro 'parāṇi
   
vāsāṃsi jīrṇāni yatʰā vihāya   navāni gr̥hṇāti naro_aparāṇi /
Halfverse: c    
tatʰā śarīrāṇi vihāya jīrṇāni; anyāni saṃyāti navāni dehī
   
tatʰā śarīrāṇi vihāya jīrṇāni   anyāni saṃyāti navāni dehī /22/ q


Verse: 23 
Halfverse: a    
nainaṃ cʰindanti śastrāṇi   nainaṃ dahati pāvakaḥ
   
na_enaṃ cʰindanti śastrāṇi   na_enaṃ dahati pāvakaḥ /
Halfverse: c    
na cainaṃ kledayanty āpo   na śoṣayati mārutaḥ
   
na ca_enaṃ kledayanty āpo   na śoṣayati mārutaḥ /23/

Verse: 24 
Halfverse: a    
accʰedyo 'yam adāhyo 'yam   akledyo 'śoṣya eva ca
   
accʰedyo_ayam adāhyo_ayam   akledyo_aśoṣya\ eva ca / ՙ
Halfverse: c    
nityaḥ sarvagataḥ stʰāṇur   acalo 'yaṃ sanātanaḥ
   
nityaḥ sarva-gataḥ stʰāṇur   acalo_ayaṃ sanātanaḥ /24/

Verse: 25 
Halfverse: a    
avyakto 'yam acintyo 'yam   avikāryo 'yam ucyate
   
avyakto_ayam acintyo_ayam   avikāryo_ayam ucyate /
Halfverse: c    
tasmād evaṃ viditvainaṃ   nānuśocitum arhasi
   
tasmād evaṃ viditvā_enaṃ   na_anuśocitum arhasi /25/

Verse: 26 
Halfverse: a    
atʰa cainaṃ nityajātaṃ   nityaṃ manyase mr̥tam
   
atʰa ca_enaṃ nitya-jātaṃ   nityaṃ manyase mr̥tam /
Halfverse: c    
tatʰāpi tvaṃ mahābāho   naivaṃ śocitum arhasi
   
tatʰā_api tvaṃ mahā-bāho   na_evaṃ śocitum arhasi /26/

Verse: 27 
Halfverse: a    
jātasya hi dʰruvo mr̥tyur   dʰruvaṃ janma mr̥tasya ca
   
jātasya hi dʰruvo mr̥tyur   dʰruvaṃ janma mr̥tasya ca /
Halfverse: c    
tasmād aparihārye 'rtʰe   na tvaṃ śocitum arhasi
   
tasmād aparihārye_artʰe   na tvaṃ śocitum arhasi /27/

Verse: 28 
Halfverse: a    
avyaktādīni bʰūtāni   vyaktamadʰyāni bʰārata
   
avyakta_ādīni bʰūtāni   vyakta-madʰyāni bʰārata /
Halfverse: c    
avyaktanidʰanāny eva   tatra paridevanā
   
avyakta-nidʰanāny eva   tatra paridevanā /28/


Verse: 29 
Halfverse: a    
āścaryavat paśyati kaś cid enam; āścaryavad vadati tatʰaiva cānyaḥ
   
āścaryavat paśyati kaścid enam   āścaryavad vadati tatʰā_eva ca_anyaḥ / q
Halfverse: c    
āścaryavac cainam anyaḥ śr̥ṇoti; śrutvāpy enaṃ veda na caiva kaś cit
   
āścaryavat ca_enam anyaḥ śr̥ṇoti   śrutvā_apy enaṃ veda na ca_eva kaścit /29/


Verse: 30 
Halfverse: a    
dehī nityam avadʰyo 'yaṃ   dehe sarvasya bʰārata
   
dehī nityam avadʰyo_ayaṃ   dehe sarvasya bʰārata /
Halfverse: c    
tasmāt sarvāṇi bʰūtāni   na tvaṃ śocitum arhasi
   
tasmāt sarvāṇi bʰūtāni   na tvaṃ śocitum arhasi /30/

Verse: 31 
Halfverse: a    
svadʰarmam api cāvekṣya   na vikampitum arhasi
   
sva-dʰarmam api ca_avekṣya   na vikampitum arhasi /
Halfverse: c    
dʰarmyād dʰi yuddʰāc cʰreyo 'nyat   kṣatriyasya na vidyate
   
dʰarmyād hi yuddʰāt śreyo_anyat    ṣatriyasya na vidyate /31/

Verse: 32 
Halfverse: a    
yadr̥ccʰayā copapannaṃ   svargadvāram apāvr̥tam
   
yadr̥ccʰayā ca_upapannaṃ   svarga-dvāram apāvr̥tam/
Halfverse: c    
sukʰinaḥ kṣatriyāḥ pārtʰa   labʰante yuddʰam īdr̥śam
   
sukʰinaḥ kṣatriyāḥ pārtʰa   labʰante yuddʰam īdr̥śam /32/

Verse: 33 
Halfverse: a    
atʰa cet tvam imaṃ dʰarmyaṃ   saṃgrāmaṃ na kariṣyasi
   
atʰa cet tvam imaṃ dʰarmyaṃ   saṃgrāmaṃ na kariṣyasi /
Halfverse: c    
tataḥ svadʰarmaṃ kīrtiṃ ca   hitvā pāpam avāpsyasi
   
tataḥ sva-dʰarmaṃ kīrtiṃ ca   hitvā pāpam avāpsyasi /33/

Verse: 34 
Halfverse: a    
akīrtiṃ cāpi bʰūtāni   katʰayiṣyanti te 'vyayām
   
akīrtiṃ ca_api bʰūtāni   katʰayiṣyanti te_avyayām /
Halfverse: c    
saṃbʰāvitasya cākīrtir   maraṇād atiricyate
   
saṃbʰāvitasya ca_akīrtir   maraṇād atiricyate /34/

Verse: 35 
Halfverse: a    
bʰayād raṇād uparataṃ   maṃsyante tvāṃ mahāratʰāḥ
   
bʰayād raṇād uparataṃ   maṃsyante tvāṃ mahā-ratʰāḥ /
Halfverse: c    
yeṣāṃ ca tvaṃ bahumato   bʰūtvā yāsyasi lāgʰavam
   
yeṣāṃ ca tvaṃ bahumato   bʰūtvā yāsyasi lāgʰavam /35/

Verse: 36 
Halfverse: a    
avācyavādāṃś ca bahūn   vadiṣyanti tavāhitāḥ
   
avācya-vādāṃś ca bahūn   vadiṣyanti tava_ahitāḥ /
Halfverse: c    
nindantas tava sāmartʰyaṃ   tato duḥkʰataraṃ nu kim
   
nindantas tava sāmartʰyaṃ   tato duḥkʰataraṃ nu kim /36/

Verse: 37 
Halfverse: a    
hato prāpsyasi svargaṃ   jitvā bʰokṣyase mahīm
   
hato prāpsyasi svargaṃ   jitvā bʰokṣyase mahīm /
Halfverse: c    
tasmād uttiṣṭʰa kaunteya   yuddʰāya kr̥taniścayaḥ
   
tasmād uttiṣṭʰa kaunteya   yuddʰāya kr̥ta-niścayaḥ /37/

Verse: 38 
Halfverse: a    
sukʰaduḥkʰe same kr̥tvā   lābʰālābʰau jayājayau
   
sukʰa-duḥkʰe same kr̥tvā   lābʰa_alābʰau jaya_ajayau /
Halfverse: c    
tato yuddʰāya yujyasva   naivaṃ pāpam avāpsyasi
   
tato yuddʰāya yujyasva   na_evaṃ pāpam avāpsyasi /38/

Verse: 39 
Halfverse: a    
eṣā te 'bʰihitā sāṃkʰye   buddʰir yoge tv imāṃ śr̥ṇu
   
eṣā te_abʰihitā sāṃkʰye   buddʰir yoge tv imāṃ śr̥ṇu / ՙ
Halfverse: c    
buddʰyā yukto yayā pārtʰa   karmabandʰaṃ prahāsyasi
   
buddʰyā yukto yayā pārtʰa   karma-bandʰaṃ prahāsyasi /39/

Verse: 40 
Halfverse: a    
nehābʰikramanāśo 'sti   pratyavāyo na vidyate
   
na_iha_abʰikrama-nāśo_asti   pratyavāyo na vidyate /
Halfverse: c    
svalpam apy asya dʰarmasya   trāyate mahato bʰayāt
   
svalpam apy asya dʰarmasya   trāyate mahato bʰayāt /40/

Verse: 41 
Halfverse: a    
vyavasāyātmikā buddʰir   ekeha kurunandana
   
vyavasāya_ātmikā buddʰir   ekā_iha kuru-nandana /
Halfverse: c    
bahuśākʰā hy anantāś ca   buddʰayo 'vyavasāyinām
   
bahu-śākʰā hy anantāś ca   buddʰayo_avyavasāyinām /41/

Verse: 42 
Halfverse: a    
yām imāṃ puṣpitāṃ vācaṃ   pravadanty avipaścitaḥ
   
yām imāṃ puṣpitāṃ vācaṃ   pravadanty avipaścitaḥ /
Halfverse: c    
vedavādaratāḥ pārtʰa   nānyad astīti vādinaḥ
   
veda-vāda-ratāḥ pārtʰa   na_anyat asti_iti vādinaḥ /42/

Verse: 43 
Halfverse: a    
kāmātmānaḥ svargaparā   janmakarmapʰalapradām
   
kāma_ātmānaḥ svarga-parā   janma-karma-pʰala-pradām /
Halfverse: c    
kriyāviśeṣabahulāṃ   bʰogaiśvaryagatiṃ prati
   
kriyā-viśeṣa-bahulāṃ   bʰoga_aiśvarya-gatiṃ prati /43/

Verse: 44 
Halfverse: a    
bʰogaiśvaryaprasaktānāṃ   tayāpahr̥tacetasām
   
bʰoga_aiśvarya-prasaktānāṃ   tayā_apahr̥ta-cetasām / ՙ
Halfverse: c    
vyavasāyātmikā buddʰiḥ   samādʰau na vidʰīyate
   
vyavasāya_ātmikā buddʰiḥ   samādʰau na vidʰīyate /44/

Verse: 45 
Halfverse: a    
traiguṇyaviṣayā vedā   nistraiguṇyo bʰavārjuna
   
traiguṇya-viṣayā vedā   nistraiguṇyo bʰava_arjuna /
Halfverse: c    
nirdvandvo nityasattvastʰo   niryogakṣema ātmavān
   
nirdvandvo nitya-sattva-stʰo   niryoga-kṣema\ ātmavān /45/ ՙ

Verse: 46 
Halfverse: a    
yāvān artʰa udapāne   sarvataḥ saṃplutodake
   
yāvān artʰa\ uda-pāne   sarvataḥ saṃpluta_udake / ՙ
Halfverse: c    
tāvān sarveṣu vedeṣu   brāhmaṇasya vijānataḥ
   
tāvān sarveṣu vedeṣu   brāhmaṇasya vijānataḥ /46/

Verse: 47 
Halfverse: a    
karmaṇy evādʰikāras te    pʰaleṣu kadā cana
   
karmaṇy eva_adʰikāras te    pʰaleṣu kadācana /
Halfverse: c    
karmapʰalahetur bʰūr    te saṅgo 'stv akarmaṇi
   
karma-pʰala-hetur bʰūr    te saṅgo_astv akarmaṇi /47/ ՙ

Verse: 48 
Halfverse: a    
yogastʰaḥ kuru karmāṇi   saṅgaṃ tyaktvā dʰanaṃjaya
   
yogastʰaḥ kuru karmāṇi   saṅgaṃ tyaktvā dʰanaṃjaya /
Halfverse: c    
siddʰyasiddʰyoḥ samo bʰūtvā   samatvaṃ yoga ucyate
   
siddʰy-asiddʰyoḥ samo bʰūtvā   samatvaṃ yoga\ ucyate /48/ ՙ

Verse: 49 
Halfverse: a    
dūreṇa hy avaraṃ karma   buddʰiyogād dʰanaṃjaya
   
dūreṇa hy avaraṃ karma   buddʰi-yogād dʰanaṃjaya /
Halfverse: c    
buddʰau śaraṇam anviccʰa   kr̥paṇāḥ pʰalahetavaḥ
   
buddʰau śaraṇam anviccʰa   kr̥paṇāḥ pʰala-hetavaḥ /49/

Verse: 50 
Halfverse: a    
buddʰiyukto jahātīha   ubʰe sukr̥taduṣkr̥te
   
buddʰi-yukto jahāti_iha ubʰe sukr̥ta-duṣkr̥te / ՙ
Halfverse: c    
tasmād yogāya yujyasva   yogaḥ karmasu kauśalam
   
tasmād yogāya yujyasva   yogaḥ karmasu kauśalam /50/

Verse: 51 
Halfverse: a    
karmajaṃ buddʰiyuktā hi   pʰalaṃ tyaktvā manīṣiṇaḥ
   
karmajaṃ buddʰi-yuktā hi   pʰalaṃ tyaktvā manīṣiṇaḥ /
Halfverse: c    
janmabandʰavinirmuktāḥ   padaṃ gaccʰanty anāmayam
   
janma-bandʰa-vinirmuktāḥ   padaṃ gaccʰanty anāmayam /51/ ՙ

Verse: 52 
Halfverse: a    
yadā te mohakalilaṃ   buddʰir vyatitariṣyati
   
yadā te moha-kalilaṃ   buddʰir vyatitariṣyati /
Halfverse: c    
tadā gantāsi nirvedaṃ   śrotavyasya śrutasya ca
   
tadā gantā_asi nirvedaṃ   śrotavyasya śrutasya ca /52/

Verse: 53 
Halfverse: a    
śrutivipratipannā te   yadā stʰāsyati niścalā
   
śruti-vipratipannā te   yadā stʰāsyati niścalā /
Halfverse: c    
samādʰāv acalā buddʰis   tadā yogam avāpsyasi
   
samādʰāv acalā buddʰis   tadā yogam avāpsyasi /53/ ՙ

Verse: 54 
{Arjuna uvāca}
Halfverse: a    
stʰitaprajñasya bʰāṣā   samādʰistʰasya keśava
   
stʰita-prajñasya bʰāṣā   samādʰistʰasya keśava /
Halfverse: c    
stʰitadʰīḥ kiṃ prabʰāṣeta   kim āsīta vrajeta kim
   
stʰita-dʰīḥ kiṃ prabʰāṣeta   kim āsīta vrajeta kim /54/

Verse: 55 
Halfverse: a    
prajahāti yadā kāmān   sarvān pārtʰa manogatān
   
prajahāti yadā kāmān   sarvān pārtʰa mano-gatān /
Halfverse: c    
ātmany evātmanā tuṣṭaḥ   stʰitaprajñas tadocyate
   
ātmany eva_ātmanā tuṣṭaḥ   stʰita-prajñas tadā_ucyate /55/

Verse: 56 
Halfverse: a    
duḥkʰeṣv anudvignamanāḥ   sukʰeṣu vigataspr̥haḥ
   
duḥkʰeṣv anudvigna-manāḥ   sukʰeṣu vigata-spr̥haḥ /
Halfverse: c    
vītarāgabʰayakrodʰaḥ   stʰitadʰīr munir ucyate
   
vīta-rāga-bʰaya-krodʰaḥ   stʰita-dʰīr munir ucyate /56/

Verse: 57 
Halfverse: a    
yaḥ sarvatrānabʰisnehas   tat tat prāpya śubʰāśubʰam
   
yaḥ sarvatra_anabʰisnehas   tat tat prāpya śubʰa_aśubʰam /
Halfverse: c    
nābʰinandati na dveṣṭi   tasya prajñā pratiṣṭʰitā
   
na_abʰinandati na dveṣṭi   tasya prajñā pratiṣṭʰitā /57/

Verse: 58 
Halfverse: a    
yadā saṃharate cāyaṃ   kūrmo 'ṅgānīva sarvaśaḥ
   
yadā saṃharate ca_ayaṃ   kūrmo_aṅgāni_iva sarvaśaḥ /
Halfverse: c    
indriyāṇīndriyārtʰebʰyas   tasya prajñā pratiṣṭʰitā
   
indriyāṇi_indriya_artʰebʰyas   tasya prajñā pratiṣṭʰitā /58/

Verse: 59 
Halfverse: a    
viṣayā vinivartante   nirāhārasya dehinaḥ
   
viṣayā vinivartante   nirāhārasya dehinaḥ /
Halfverse: c    
rasavarjaṃ raso 'py asya   paraṃ dr̥ṣṭvā nivartate
   
rasa-varjaṃ raso_apy asya   paraṃ dr̥ṣṭvā nivartate /59/

Verse: 60 
Halfverse: a    
yatato hy api kaunteya   puruṣasya vipaścitaḥ
   
yatato hy api kaunteya   puruṣasya vipaścitaḥ /
Halfverse: c    
indriyāṇi pramātʰīni   haranti prasabʰaṃ manaḥ
   
indriyāṇi pramātʰīni   haranti prasabʰaṃ manaḥ /60/

Verse: 61 
Halfverse: a    
tāni sarvāṇi saṃyamya   yukta āsīta matparaḥ
   
tāni sarvāṇi saṃyamya   yukta\ āsīta mat-paraḥ / ՙ
Halfverse: c    
vaśe hi yasyendriyāṇi   tasya prajñā pratiṣṭʰitā
   
vaśe hi yasya_indriyāṇi   tasya prajñā pratiṣṭʰitā /61/

Verse: 62 
Halfverse: a    
dʰyāyato viṣayān puṃsaḥ   saṅgas teṣūpajāyate
   
dʰyāyato viṣayān puṃsaḥ   saṅgas teṣu_upajāyate /
Halfverse: c    
saṅgāt saṃjāyate kāmaḥ   kāmāt krodʰo 'bʰijāyate
   
saṅgāt saṃjāyate kāmaḥ   kāmāt krodʰo_abʰijāyate /62/

Verse: 63 
Halfverse: a    
krodʰād bʰavati saṃmohaḥ   saṃmohāt smr̥tivibʰramaḥ
   
krodʰāt bʰavati saṃmohaḥ   saṃmohāt smr̥ti-vibʰramaḥ /
Halfverse: c    
smr̥tibʰraṃśād buddʰināśo   buddʰināśāt praṇaśyati
   
smr̥ti-bʰraṃśād buddʰi-nāśo   buddʰi-nāśāt praṇaśyati /63/

Verse: 64 
Halfverse: a    
rāgadveṣaviyuktais tu   viṣayān indriyaiś caran
   
rāga-dveṣa-viyuktais tu   viṣayān indriyaiś caran /
Halfverse: c    
ātmavaśyair vidʰeyātmā   prasādam adʰigaccʰati
   
ātma-vaśyair vidʰeya_ātmā   prasādam adʰigaccʰati /64/

Verse: 65 
Halfverse: a    
prasāde sarvaduḥkʰānāṃ   hānir asyopajāyate
   
prasāde sarva-duḥkʰānāṃ   hānir asya_upajāyate /
Halfverse: c    
prasannacetaso hy āśu   buddʰiḥ paryavatiṣṭʰate
   
prasanna-cetaso hy āśu   buddʰiḥ paryavatiṣṭʰate /65/

Verse: 66 
Halfverse: a    
nāsti buddʰir ayuktasya   na cāyuktasya bʰāvanā
   
na_asti buddʰir ayuktasya   na ca_ayuktasya bʰāvanā /
Halfverse: c    
na cābʰāvayataḥ śāntir   aśāntasya kutaḥ sukʰam
   
na ca_abʰāvayataḥ śāntir   aśāntasya kutaḥ sukʰam /66/

Verse: 67 
Halfverse: a    
indriyāṇāṃ hi caratāṃ   yan mano 'nuvidʰīyate
   
indriyāṇāṃ hi caratāṃ   yan mano_anuvidʰīyate /
Halfverse: c    
tad asya harati prajñāṃ   vāyur nāvam ivāmbʰasi
   
tad asya harati prajñāṃ   vāyur nāvam iva_ambʰasi /67/

Verse: 68 
Halfverse: a    
tasmād yasya mahābāho   nigr̥hītāni sarvaśaḥ
   
tasmāt yasya mahā-bāho   nigr̥hītāni sarvaśaḥ /
Halfverse: c    
indriyāṇīndriyārtʰebʰyas   tasya prajñā pratiṣṭʰitā
   
indriyāṇi_indriya_artʰebʰyas   tasya prajñā pratiṣṭʰitā /68/

Verse: 69 
Halfverse: a    
niśā sarvabʰūtānāṃ   tasyāṃ jāgarti saṃyamī
   
niśā sarva-bʰūtānāṃ   tasyāṃ jāgarti saṃyamī /
Halfverse: c    
yasyāṃ jāgrati bʰūtāni    niśā paśyato muneḥ
   
yasyāṃ jāgrati bʰūtāni    niśā paśyato muneḥ /69/


Verse: 70 
Halfverse: a    
āpūryamāṇam acalapratiṣṭʰaṃ; samudram āpaḥ praviśanti yadvat
   
āpūryamāṇam acala-pratiṣṭʰaṃ   samudram āpaḥ praviśanti yadvat /
Halfverse: c    
tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī
   
tadvat kāmā yaṃ praviśanti sarve   sa śāntim āpnoti na kāma-kāmī /70/


Verse: 71 
Halfverse: a    
vihāya kāmān yaḥ sarvān   pumāṃś carati niḥspr̥haḥ
   
vihāya kāmān yaḥ sarvān   pumāṃś carati niḥspr̥haḥ /
Halfverse: c    
nirmamo nirahaṃkāraḥ   sa śāntim adʰigaccʰati
   
nirmamo nirahaṃkāraḥ   sa śāntim adʰigaccʰati /71/

Verse: 72 
Halfverse: a    
eṣā brāhmī stʰitiḥ pārtʰa   naināṃ prāpya vimuhyati
   
eṣā brāhmīstʰitiḥ pārtʰa   na_enāṃ prāpya vimuhyati /
Halfverse: c    
stʰitvāsyām antakāle 'pi   brahmanirvāṇam r̥ccʰati
   
stʰitvā_asyām anta-kāle_api   brahma-nirvāṇam r̥ccʰati /72/ (E)72



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.