TITUS
Mahabharata
Part No. 886
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1  {Śrī-Bʰagavān uvāca}
Halfverse: a    
imaṃ vivasvate yogaṃ   proktavān aham avyayam
   
imaṃ vivasvate yogaṃ   proktavān aham avyayam /
Halfverse: c    
vivasvān manave prāha   manur ikṣvākave 'bravīt
   
vivasvān manave prāha   manur ikṣvākave_abravīt /1/

Verse: 2 
Halfverse: a    
evaṃ paramparāprāptam   imaṃ rājarṣayo viduḥ
   
evaṃ paramparā-prāptam   imaṃ rāja-r̥ṣayas viduḥ /
Halfverse: c    
sa kāleneha mahatā   yogo naṣṭaḥ paraṃtapa
   
sa kālena_iha mahatā   yogo naṣṭaḥ paraṃtapa /2/

Verse: 3 
Halfverse: a    
sa evāyaṃ mayā te 'dya   yogaḥ proktaḥ purātanaḥ
   
sa\ eva_ayaṃ mayā te_adya   yogaḥ proktaḥ purātanaḥ / ՙ
Halfverse: c    
bʰakto 'si me sakʰā ceti   rahasyaṃ hy etad uttamam
   
bʰakto_asi me sakʰā ca_iti   rahasyaṃ hy etad uttamam /3/

Verse: 4 
{Arjuna uvāca}
Halfverse: a    
aparaṃ bʰavato janma   paraṃ janma vivasvataḥ
   
aparaṃ bʰavato janma   paraṃ janma vivasvataḥ /
Halfverse: c    
katʰam etad vijānīyāṃ   tvam ādau proktavān iti
   
katʰam etad vijānīyāṃ   tvam ādau proktavān iti /4/

Verse: 5 
{Śrī-Bʰagavān uvāca}
Halfverse: a    
bahūni me vyatītāni   janmāni tava cārjuna
   
bahūni me vyatītāni   janmāni tava ca_arjuna /
Halfverse: c    
tāny ahaṃ veda sarvāṇi   na tvaṃ vettʰa paraṃtapa
   
tāny ahaṃ veda sarvāṇi   na tvaṃ vettʰa paraṃtapa /5/

Verse: 6 
Halfverse: a    
ajo 'pi sann avyayātmā   bʰūtānām īśvaro 'pi san
   
ajo_api sann avyaya_ātmā   bʰūtānām īśvaro_api san /
Halfverse: c    
prakr̥tiṃ svām adʰiṣṭʰāya   saṃbʰavāmy ātmamāyayā
   
prakr̥tiṃ svām adʰiṣṭʰāya   saṃbʰavāmy ātma-māyayā /6/

Verse: 7 
Halfverse: a    
yadā yadā hi dʰarmasya   glānir bʰavati bʰārata
   
yadā yadā hi dʰarmasya   glānir bʰavati bʰārata /
Halfverse: c    
abʰyuttʰānam adʰarmasya   tadātmānaṃ sr̥jāmy aham
   
abʰyuttʰānam adʰarmasya   tadā_ātmānaṃ sr̥jāmy aham /7/ ՙ

Verse: 8 
Halfverse: a    
paritrāṇāya sādʰūnāṃ   vināśāya ca duṣkr̥tām
   
paritrāṇāya sādʰūnāṃ   vināśāya ca duṣkr̥tām /
Halfverse: c    
dʰarmasaṃstʰāpanārtʰāya   saṃbʰavāmi yuge yuge
   
dʰarma-saṃstʰāpana_artʰāya   saṃbʰavāmi yuge yuge /8/

Verse: 9 
Halfverse: a    
janma karma ca me divyam   evaṃ yo vetti tattvataḥ
   
janma karma ca me divyam   evaṃ yo vetti tattvataḥ /
Halfverse: c    
tyaktvā dehaṃ punarjanma   naiti mām eti so 'rjuna
   
tyaktvā dehaṃ punar-janma   na_eti mām eti so_arjuna /9/

Verse: 10 
Halfverse: a    
vītarāgabʰayakrodʰā   manmayā mām upāśritāḥ
   
vīta-rāga-bʰaya-krodʰā   mad-mayā mām upāśritāḥ /
Halfverse: c    
bahavo jñānatapasā   pūtā madbʰāvam āgatāḥ
   
bahavo jñāna-tapasā   pūtā mad-bʰāvam āgatāḥ /10/

Verse: 11 
Halfverse: a    
ye yatʰā māṃ prapadyante   tāṃs tatʰaiva bʰajāmy aham
   
ye yatʰā māṃ prapadyante   tāṃs tatʰā_eva bʰajāmy aham / ՙ
Halfverse: c    
mama vartmānuvartante   manuṣyāḥ pārtʰa sarvaśaḥ
   
mama vartma_anuvartante   manuṣyāḥ pārtʰa sarvaśaḥ /11/

Verse: 12 
Halfverse: a    
kāṅkṣantaḥ karmaṇāṃ siddʰiṃ   yajanta iha devatāḥ
   
kāṅkṣantaḥ karmaṇāṃ siddʰiṃ   yajanta\ iha devatāḥ / ՙ
Halfverse: c    
kṣipraṃ hi mānuṣe loke   siddʰir bʰavati karmajā
   
kṣipraṃ hi mānuṣe loke   siddʰir bʰavati karmajā /12/

Verse: 13 
Halfverse: a    
cāturvarṇyaṃ mayā sr̥ṣṭaṃ   guṇakarmavibʰāgaśaḥ
   
cāturvarṇyaṃ mayā sr̥ṣṭaṃ   guṇa-karma-vibʰāgaśaḥ /
Halfverse: c    
tasya kartāram api māṃ   viddʰy akartāram avyayam
   
tasya kartāram api māṃ   viddʰy akartāram avyayam /13/

Verse: 14 
Halfverse: a    
na māṃ karmāṇi limpanti   na me karmapʰale spr̥hā
   
na māṃ karmāṇi limpanti   na me karma-pʰale spr̥hā /
Halfverse: c    
iti māṃ yo 'bʰijānāti   karmabʰir na sa badʰyate
   
iti māṃ yo_abʰijānāti   karmabʰir na sa badʰyate /14/

Verse: 15 
Halfverse: a    
evaṃ jñātvā kr̥taṃ karma   pūrvair api mumukṣubʰiḥ
   
evaṃ jñātvā kr̥taṃ karma   pūrvair api mumukṣubʰiḥ /
Halfverse: c    
kuru karmaiva tasmāt tvaṃ   pūrvaiḥ pūrvataraṃ kr̥tam
   
kuru karma_eva tasmāt tvaṃ   pūrvaiḥ pūrvataraṃ kr̥tam /15/

Verse: 16 
Halfverse: a    
kiṃ karma kimakarmeti   kavayo 'py atra mohitāḥ
   
kiṃ karma kim-akarma_iti   kavayo_apy atra mohitāḥ /
Halfverse: c    
tat te karma pravakṣyāmi   yaj jñātvā mokṣyase 'śubʰāt
   
tat te karma pravakṣyāmi   yat jñātvā mokṣyase_aśubʰāt /16/

Verse: 17 
Halfverse: a    
karmaṇo hy api boddʰavyaṃ   boddʰavyaṃ ca vikarmaṇaḥ
   
karmaṇo hy api boddʰavyaṃ   boddʰavyaṃ ca vikarmaṇaḥ /
Halfverse: c    
akarmaṇaś ca boddʰavyaṃ   gahanā karmaṇo gatiḥ
   
akarmaṇaś ca boddʰavyaṃ   gahanā karmaṇo gatiḥ /17/

Verse: 18 
Halfverse: a    
karmaṇy akarma yaḥ paśyed   akarmaṇi ca karma yaḥ
   
karmaṇy akarma yaḥ paśyed   akarmaṇi ca karma yaḥ /
Halfverse: c    
sa buddʰimān manuṣyeṣu   sa yuktaḥ kr̥tsnakarmakr̥t
   
sa buddʰimān manuṣyeṣu   sa yuktaḥ kr̥tsna-karma-kr̥t /18/

Verse: 19 
Halfverse: a    
yasya sarve samārambʰāḥ   kāmasaṃkalpavarjitāḥ
   
yasya sarve samārambʰāḥ   kāma-saṃkalpa-varjitāḥ /
Halfverse: c    
jñānāgnidagdʰakarmāṇaṃ   tam āhuḥ paṇḍitaṃ budʰāḥ
   
jñāna_agni-dagdʰa-karmāṇaṃ   tam āhuḥ paṇḍitaṃ budʰāḥ /19/

Verse: 20 
Halfverse: a    
tyaktvā karmapʰalāsaṅgaṃ   nityatr̥pto nirāśrayaḥ
   
tyaktvā karma-pʰala_āsaṅgaṃ   nitya-tr̥pto nirāśrayaḥ /
Halfverse: c    
karmaṇy abʰipravr̥tto 'pi   naiva kiṃ cit karoti saḥ
   
karmaṇy abʰipravr̥tto_api   na_eva kiṃcit karoti saḥ /20/

Verse: 21 
Halfverse: a    
nirāśīr yatacittātmā   tyaktasarvaparigrahaḥ
   
nirāśīr yata-citta_ātmā   tyakta-sarva-parigrahaḥ /
Halfverse: c    
śārīraṃ kevalaṃ karma   kurvan nāpnoti kilbiṣam
   
śārīraṃ kevalaṃ karma   kurvan na_āpnoti kilbiṣam /21/

Verse: 22 
Halfverse: a    
yadr̥ccʰālābʰasaṃtuṣṭo   dvandvātīto vimatsaraḥ
   
yadr̥ccʰā-lābʰa-saṃtuṣṭo   dvandva_atīto vimatsaraḥ / ՙ
Halfverse: c    
samaḥ siddʰāv asiddʰau ca   kr̥tvāpi na nibadʰyate
   
samaḥ siddʰāv asiddʰau ca   kr̥tvā_api na nibadʰyate /22/ ՙ

Verse: 23 
Halfverse: a    
gatasaṅgasya muktasya   jñānāvastʰitacetasaḥ
   
gata-saṅgasya muktasya   jñāna_avastʰita-cetasaḥ /
Halfverse: c    
yajñāyācarataḥ karma   samagraṃ pravilīyate
   
yajñāya_ācarataḥ karma   samagraṃ pravilīyate /23/

Verse: 24 
Halfverse: a    
brahmārpaṇaṃ brahma havir   brahmāgnau brahmaṇā hutam
   
brahma_arpaṇaṃ brahma havir   brahma_agnau brahmaṇā hutam /
Halfverse: c    
brahmaiva tena gantavyaṃ   brahmakarmasamādʰinā
   
brahma_eva tena gantavyaṃ   brahma-karma-samādʰinā /24/

Verse: 25 
Halfverse: a    
daivam evāpare yajñaṃ   yoginaḥ paryupāsate
   
daivam eva_apare yajñaṃ   yoginaḥ paryupāsate /
Halfverse: c    
brahmāgnāv apare yajñaṃ   yajñenaivopajuhvati
   
brahma_agnāv apare yajñaṃ   yajñena_eva_upajuhvati /25/ ՙ

Verse: 26 
Halfverse: a    
śrotrādīnīndriyāṇy anye   saṃyamāgniṣu juhvati
   
śrotra_ādīni_indriyāṇy anye   saṃyama_agniṣu juhvati /
Halfverse: c    
śabdādīn viṣayān anya   indriyāgniṣu juhvati
   
śabda_ādīn viṣayān anya indriya_agniṣu juhvati /26/ ՙ

Verse: 27 
Halfverse: a    
sarvāṇīndriyakarmāṇi   prāṇakarmāṇi cāpare
   
sarvāṇi_indriya-karmāṇi   prāṇa-karmāṇi ca_apare /
Halfverse: c    
ātmasaṃyamayogāgnau   juhvati jñānadīpite
   
ātma-saṃyama-yoga_agnau   juhvati jñāna-dīpite /27/

Verse: 28 
Halfverse: a    
dravyayajñās tapoyajñā   yogayajñās tatʰāpare
   
dravya-yajñās tapo-yajñā   yoga-yajñās tatʰā_apare /
Halfverse: c    
svādʰyāyajñānayajñāś ca   yatayaḥ saṃśitavratāḥ
   
svādʰyāya-jñāna-yajñāś ca   yatayaḥ saṃśita-vratāḥ /28/

Verse: 29 
Halfverse: a    
apāne juhvati prāṇaṃ   prāṇe 'pānaṃ tatʰāpare
   
apāne juhvati prāṇaṃ   prāṇe_apānaṃ tatʰā_apare /
Halfverse: c    
prāṇāpānagatī ruddʰvā   prāṇāyāmaparāyaṇāḥ
   
prāṇa_apāna-gatī ruddʰvā   prāṇa_āyāma-parāyaṇāḥ /29/

Verse: 30 
Halfverse: a    
apare niyatāhārāḥ   prāṇān prāṇeṣu juhvati
   
apare niyata_āhārāḥ   prāṇān prāṇeṣu juhvati /
Halfverse: c    
sarve 'py ete yajñavido   yajñakṣapitakalmaṣāḥ
   
sarve_apy ete yajñavido   yajña-kṣapita-kalmaṣāḥ /30/ ՙ

Verse: 31 
Halfverse: a    
yajñaśiṣṭāmr̥tabʰujo   yānti brahma sanātanam
   
yajña-śiṣṭa_amr̥ta-bʰujo   yānti brahma sanātanam /
Halfverse: c    
nāyaṃ loko 'sty ayajñasya   kuto 'nyaḥ kurusattama
   
na_ayaṃ loko_asty ayajñasya   kuto_anyaḥ kuru-sattama /31/

Verse: 32 
Halfverse: a    
evaṃ bahuvidʰā yajñā   vitatā brahmaṇo mukʰe
   
evaṃ bahuvidʰā yajñā   vitatā brahmaṇo mukʰe /
Halfverse: c    
karmajān viddʰi tān sarvān   evaṃ jñātvā vimokṣyase
   
karmajān viddʰi tān sarvān   evaṃ jñātvā vimokṣyase /32/

Verse: 33 
Halfverse: a    
śreyān dravyamayād yajñāj   jñānayajñaḥ paraṃtapa
   
śreyān dravya-mayād yajñāt   jñāna-yajñaḥ paraṃtapa /
Halfverse: c    
sarvaṃ karmākʰilaṃ pārtʰa   jñāne parisamāpyate
   
sarvaṃ karma_akʰilaṃ pārtʰa   jñāne parisamāpyate /33/

Verse: 34 
Halfverse: a    
tad viddʰi praṇipātena   paripraśnena sevayā
   
tad viddʰi praṇipātena   paripraśnena sevayā /
Halfverse: c    
upadekṣyanti te jñānaṃ   jñāninas tattvadarśinaḥ
   
upadekṣyanti te jñānaṃ   jñāninas tattva-darśinaḥ /34/

Verse: 35 
Halfverse: a    
yaj jñātvā na punar moham   evaṃ yāsyasi pāṇḍava
   
yat jñātvā na punar moham   evaṃ yāsyasi pāṇḍava /
Halfverse: c    
yena bʰūtāny aśeṣeṇa   drakṣyasy ātmany atʰo mayi
   
yena bʰūtāny aśeṣeṇa   drakṣyasy ātmany atʰo mayi /35/ ՙ

Verse: 36 
Halfverse: a    
api ced asi pāpebʰyaḥ   sarvebʰyaḥ pāpakr̥ttamaḥ
   
api ced asi pāpebʰyaḥ   sarvebʰyaḥ pāpa-kr̥ttamaḥ /
Halfverse: c    
sarvaṃ jñānaplavenaiva   vr̥jinaṃ saṃtariṣyasi
   
sarvaṃ jñāna-plavena_eva   vr̥jinaṃ saṃtariṣyasi /36/

Verse: 37 
Halfverse: a    
yatʰaidʰāṃsi samiddʰo 'gnir   bʰasmasāt kurute 'rjuna
   
yatʰā_edʰāṃsi samiddʰo_agnir   bʰasmasāt kurute_arjuna /
Halfverse: c    
jñānāgniḥ sarvakarmāṇi   bʰasmasāt kurute tatʰā
   
jñāna_agniḥ sarva-karmāṇi   bʰasmasāt kurute tatʰā /37/

Verse: 38 
Halfverse: a    
na hi jñānena sadr̥śaṃ   pavitram iha vidyate
   
na hi jñānena sadr̥śaṃ   pavitram iha vidyate /
Halfverse: c    
tat svayaṃ yogasaṃsiddʰaḥ   kālenātmani vindati
   
tat svayaṃ yoga-saṃsiddʰaḥ   kālena_ātmani vindati /38/

Verse: 39 
Halfverse: a    
śraddʰāvām̐l labʰate jñānaṃ   tatparaḥ saṃyatendriyaḥ
   
śraddʰāvām̐l labʰate jñānaṃ   tat-paraḥ saṃyata_indriyaḥ /
Halfverse: c    
jñānaṃ labdʰvā parāṃ śāntim   acireṇādʰigaccʰati
   
jñānaṃ labdʰvā parāṃ śāntim   acireṇa_adʰigaccʰati /39/

Verse: 40 
Halfverse: a    
ajñaś cāśraddadʰānaś ca   saṃśayātmā vinaśyati
   
ajñaś ca_aśraddadʰānaś ca   saṃśaya_ātmā vinaśyati /
Halfverse: c    
nāyaṃ loko 'sti na paro   na sukʰaṃ saṃśayātmanaḥ
   
na_ayaṃ loko_asti na paro   na sukʰaṃ saṃśaya_ātmanaḥ /40/

Verse: 41 
Halfverse: a    
yogasaṃnyastakarmāṇaṃ   jñānasaṃcʰinnasaṃśayam
   
yoga-saṃnyasta-karmāṇaṃ   jñāna-saṃcʰinna-saṃśayam /
Halfverse: c    
ātmavantaṃ na karmāṇi   nibadʰnanti dʰanaṃjaya
   
ātmavantaṃ na karmāṇi   nibadʰnanti dʰanaṃjaya /41/

Verse: 42 
Halfverse: a    
tasmād ajñānasaṃbʰūtaṃ   hr̥tstʰaṃ jñānāsinātmanaḥ
   
tasmād ajñāna-saṃbʰūtaṃ   hr̥t-stʰaṃ jñāna_asinā_ātmanaḥ /
Halfverse: c    
cʰittvainaṃ saṃśayaṃ yogam   ātiṣṭʰottiṣṭʰa bʰārata
   
cʰittvā_enaṃ saṃśayaṃ yogam   ātiṣṭʰa_uttiṣṭʰa bʰārata /42/ (E)42



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.