TITUS
Mahabharata
Part No. 883
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1  {Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
dʰarmakṣetre kurukṣetre   samavetā yuyutsavaḥ
   
dʰarma-kṣetre kuru-kṣetre   samavetā yuyutsavaḥ /
Halfverse: c    
māmakāḥ pāṇḍavāś caiva   kim akurvata saṃjaya
   
māmakāḥ pāṇḍavāś ca_eva   kim akurvata saṃjaya /1/

Verse: 2 
{Saṃjaya uvāca}
Halfverse: a    
dr̥ṣṭvā tu pāṇḍavānīkaṃ   vyūḍʰaṃ duryodʰanas tadā
   
dr̥ṣṭvā tu pāṇḍava_anīkaṃ   vyūḍʰaṃ duryodʰanas tadā /
Halfverse: c    
ācāryam upasaṃgamya   rājā vacanam abravīt
   
ācāryam upasaṃgamya   rājā vacanam abravīt /2/

Verse: 3 
Halfverse: a    
paśyaitāṃ pāṇḍuputrāṇām   ācārya mahatīṃ camūm
   
paśya_etāṃ pāṇḍu-putrāṇām   ācārya mahatīṃ camūm /
Halfverse: c    
vyūḍʰāṃ drupadaputreṇa   tava śiṣyeṇa dʰīmatā
   
vyūḍʰāṃ drupada-putreṇa   tava śiṣyeṇa dʰīmatā /3/

Verse: 4 
Halfverse: a    
atra śūrā maheṣvāsā   bʰīmārjunasamā yudʰi
   
atra śūrā mahā_iṣvāsā   bʰīma_arjuna-samā yudʰi /
Halfverse: c    
yuyudʰāno virāṭaś ca   drupadaś ca mahāratʰaḥ
   
yuyudʰāno virāṭaś ca   drupadaś ca mahā-ratʰaḥ /4/

Verse: 5 
Halfverse: a    
dʰr̥ṣṭaketuś cekitānaḥ   kāśirājaś ca vīryavān
   
dʰr̥ṣṭaketuś cekitānaḥ   kāśi-rājaś ca vīryavān /
Halfverse: c    
purujit kuntibʰojaś ca   śaibyaś ca narapuṃgavaḥ
   
purujit kuntibʰojaś ca   śaibyaś ca nara-puṃgavaḥ /5/

Verse: 6 
Halfverse: a    
yudʰāmanyuś ca vikrānta   uttamaujāś ca vīryavān
   
yudʰāmanyuś ca vikrānta uttama_ojāś ca vīryavān /
Halfverse: c    
saubʰadro draupadeyāś ca   sarva eva mahāratʰāḥ
   
saubʰadro draupadeyāś ca   sarva\ eva mahā-ratʰāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
asmākaṃ tu viśiṣṭā ye   tān nibodʰa dvijottama
   
asmākaṃ tu viśiṣṭā ye   tān nibodʰa dvija_uttama /
Halfverse: c    
nāyakā mama sainyasya   saṃjñārtʰaṃ tān bravīmi te
   
nāyakā mama sainyasya   saṃjñā_artʰaṃ tān bravīmi te /7/

Verse: 8 
Halfverse: a    
bʰavān bʰīṣmaś ca karṇaś ca   kr̥paś ca samitiṃjayaḥ
   
bʰavān bʰīṣmaś ca karṇaś ca   kr̥paś ca samitiṃjayaḥ /
Halfverse: c    
aśvattʰāmā vikarṇaś ca   saumadattir jayadratʰaḥ
   
aśvattʰāmā vikarṇaś ca   saumadattir jayadratʰaḥ /8/

Verse: 9 
Halfverse: a    
anye ca bahavaḥ śūrā   madartʰe tyaktajīvitāḥ
   
anye ca bahavaḥ śūrā   mad-artʰe tyakta-jīvitāḥ /
Halfverse: c    
nānāśastrapraharaṇāḥ   sarve yuddʰaviśāradāḥ
   
nānā-śastra-praharaṇāḥ   sarve yuddʰa-viśāradāḥ /9/

Verse: 10 
Halfverse: a    
aparyāptaṃ tad asmākaṃ   balaṃ bʰīṣmābʰirakṣitam
   
aparyāptaṃ tad asmākaṃ   balaṃ bʰīṣma_abʰirakṣitam /
Halfverse: c    
paryāptaṃ tv idam eteṣāṃ   balaṃ bʰīmābʰirakṣitam
   
paryāptaṃ tv idam eteṣāṃ   balaṃ bʰīma_abʰirakṣitam /10/

Verse: 11 
Halfverse: a    
ayaneṣu ca sarveṣu   yatʰābʰāgam avastʰitāḥ
   
ayaneṣu ca sarveṣu   yatʰā-bʰāgam avastʰitāḥ /
Halfverse: c    
bʰīṣmam evābʰirakṣantu   bʰavantaḥ sarva eva hi
   
bʰīṣmam eva_abʰirakṣantu   bʰavantaḥ sarva\ eva hi /11/ ՙ

Verse: 12 
Halfverse: a    
tasya saṃjanayan harṣaṃ   kuruvr̥ddʰaḥ pitāmahaḥ
   
tasya saṃjanayan harṣaṃ   kuru-vr̥ddʰaḥ pitāmahaḥ / ՙ
Halfverse: c    
siṃhanādaṃ vinadyoccaiḥ   śaṅkʰaṃ dadʰmau pratāpavān
   
siṃha-nādaṃ vinadya_uccaiḥ   śaṅkʰaṃ dadʰmau pratāpavān /12/

Verse: 13 
Halfverse: a    
tataḥ śaṅkʰāś ca bʰeryaś ca   paṇavānakagomukʰāḥ
   
tataḥ śaṅkʰāś ca bʰeryaś ca   paṇavānaka-gomukʰāḥ /
Halfverse: c    
sahasaivābʰyahanyanta   sa śabdas tumulo 'bʰavat
   
sahasā_eva_abʰyahanyanta   sa śabdas tumulo_abʰavat /13/

Verse: 14 
Halfverse: a    
tataḥ śvetair hayair yukte   mahati syandane stʰitau
   
tataḥ śvetair hayair yukte   mahati syandane stʰitau /
Halfverse: c    
mādʰavaḥ pāṇḍavaś caiva   divyau śaṅkʰau pradadʰmatuḥ
   
mādʰavaḥ pāṇḍavaś ca_eva   divyau śaṅkʰau pradadʰmatuḥ /14/

Verse: 15 
Halfverse: a    
pāñcajanyaṃ hr̥ṣīkeśo   devadattaṃ dʰanaṃjayaḥ
   
pāñcajanyaṃ hr̥ṣīkeśo   devadattaṃ dʰanaṃjayaḥ /
Halfverse: c    
pauṇḍraṃ dadʰmau mahāśaṅkʰaṃ   bʰīmakarmā vr̥kodaraḥ
   
pauṇḍraṃ dadʰmau mahā-śaṅkʰaṃ   bʰīma-karmā vr̥kodaraḥ /15/

Verse: 16 
Halfverse: a    
anantavijayaṃ rājā   kuntīputro yudʰiṣṭʰiraḥ
   
ananta-vijayaṃ rājā   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   sugʰoṣamaṇipuṣpakau
   
nakulaḥ sahadevaś ca   sugʰoṣa-maṇi-puṣpakau /16/

Verse: 17 
Halfverse: a    
kāśyaś ca parameṣvāsaḥ   śikʰaṇḍī ca mahāratʰaḥ
   
kāśyaś ca parama_iṣvāsaḥ   śikʰaṇḍī ca mahā-ratʰaḥ /
Halfverse: c    
dʰr̥ṣṭadyumno virāṭaś ca   sātyakiś cāparājitaḥ
   
dʰr̥ṣṭadyumno virāṭaś ca   sātyakiś ca_aparājitaḥ /17/

Verse: 18 
Halfverse: a    
drupado draupadeyāś ca   sarvaśaḥ pr̥tʰivīpate
   
drupado draupadeyāś ca   sarvaśaḥ pr̥tʰivī-pate /
Halfverse: c    
saubʰadraś ca mahābāhuḥ   śaṅkʰān dadʰmuḥ pr̥tʰak pr̥tʰak
   
saubʰadraś ca mahā-bāhuḥ   śaṅkʰān dadʰmuḥ pr̥tʰak pr̥tʰak /18/

Verse: 19 
Halfverse: a    
sa gʰoṣo dʰārtarāṣṭrāṇāṃ   hr̥dayāni vyadārayat
   
sa gʰoṣo dʰārtarāṣṭrāṇāṃ   hr̥dayāni vyadārayat /
Halfverse: c    
nabʰaś ca pr̥tʰivīṃ caiva   tumulo vyanunādayan
   
nabʰaś ca pr̥tʰivīṃ ca_eva   tumulo vyanunādayan /19/

Verse: 20 
Halfverse: a    
atʰa vyavastʰitān dr̥ṣṭvā   dʰārtarāṣṭrān kapidʰvajaḥ
   
atʰa vyavastʰitān dr̥ṣṭvā   dʰārtarāṣṭrān kapidʰvajaḥ /
Halfverse: c    
pravr̥tte śastrasaṃpāte   dʰanur udyamya pāṇḍavaḥ
   
pravr̥tte śastra-saṃpāte   dʰanur udyamya pāṇḍavaḥ /20/

Verse: 21 
Halfverse: a    
hr̥ṣīkeśaṃ tadā vākyam   idam āha mahīpate
   
hr̥ṣīkeśaṃ tadā vākyam   idam āha mahī-pate /
Halfverse: c    
senayor ubʰayor madʰye   ratʰaṃ stʰāpaya me 'cyuta
   
senayor ubʰayor madʰye   ratʰaṃ stʰāpaya me_acyuta /21/ {Arjuna}

Verse: 22 
Halfverse: a    
yāvad etān nirīkṣe 'haṃ   yoddʰukāmān avastʰitān
   
yāvad etān nirīkṣe_ahaṃ   yoddʰu-kāmān avastʰitān /
Halfverse: c    
kair mayā saha yoddʰavyam   asmin raṇasamudyame
   
kair mayā saha yoddʰavyam   asmin raṇa-samudyame /22/

Verse: 23 
Halfverse: a    
yotsyamānān avekṣe 'haṃ   ya ete 'tra samāgatāḥ
   
yotsyamānān avekṣe_ahaṃ   yaḥ ete_atra samāgatāḥ /
Halfverse: c    
dʰārtarāṣṭrasya durbuddʰer   yuddʰe priyacikīrṣavaḥ
   
dʰārtarāṣṭrasya durbuddʰer   yuddʰe priya-cikīrṣavaḥ /23/

Verse: 24 
{Saṃjaya uvāca}
Halfverse: a    
evam ukto hr̥ṣīkeśo   guḍākeśena bʰārata
   
evam ukto hr̥ṣīkeśo   guḍākeśena bʰārata /
Halfverse: c    
senayor ubʰayor madʰye   stʰāpayitvā ratʰottamam
   
senayor ubʰayor madʰye   stʰāpayitvā ratʰa_uttamam /24/

Verse: 25 
Halfverse: a    
bʰīṣmadroṇapramukʰataḥ   sarveṣāṃ ca mahīkṣitām
   
bʰīṣma-droṇa-pramukʰataḥ   sarveṣāṃ ca mahī-kṣitām /
Halfverse: c    
uvāca pārtʰa paśyaitān   samavetān kurūn iti
   
uvāca pārtʰa paśya_etān   samavetān kurūn iti /25/

Verse: 26 
Halfverse: a    
tatrāpaśyat stʰitān pārtʰaḥ   pitr̥̄n atʰa pitāmahān
   
tatra_apaśyat stʰitān pārtʰaḥ   pitr̥̄n atʰa pitāmahān /
Halfverse: c    
ācāryān mātulān bʰrātr̥̄n   putrān pautrān sakʰīṃs tatʰā
   
ācāryān mātulān bʰrātr̥̄n   putrān pautrān sakʰīṃs tatʰā /26/

Verse: 27 
Halfverse: a    
śvaśurān suhr̥daś caiva   senayor ubʰayor api
   
śvaśurān suhr̥daś ca_eva   senayor ubʰayor api /
Halfverse: c    
tān samīkṣya sa kaunteyaḥ   sarvān bandʰūn avastʰitān
   
tān samīkṣya sa kaunteyaḥ   sarvān bandʰūn avastʰitān /27/

Verse: 28 
Halfverse: a    
kr̥payā parayāviṣṭo   viṣīdann idam abravīt
   
kr̥payā parayā_āviṣṭo   viṣīdann idam abravīt /
Halfverse: c    
dr̥ṣṭvemaṃ svajanaṃ kr̥ṣṇa   yuyutsuṃ samupastʰitam
   
dr̥ṣṭvā_imaṃ svajanaṃ kr̥ṣṇa   yuyutsuṃ samupastʰitam /28/ {Arjuna}

Verse: 29 
Halfverse: a    
sīdanti mama gātrāṇi   mukʰaṃ ca pariśuṣyati
   
sīdanti mama gātrāṇi   mukʰaṃ ca pariśuṣyati /
Halfverse: c    
vepatʰuś ca śarīre me   romaharṣaś ca jāyate
   
vepatʰuś ca śarīre me   roma-harṣaś ca jāyate /29/

Verse: 30 
Halfverse: a    
gāṇḍīvaṃ sraṃsate hastāt   tvak caiva paridahyate
   
gāṇḍīvaṃ sraṃsate hastāt   tvak ca_eva paridahyate /
Halfverse: c    
na ca śaknomy avastʰātuṃ   bʰramatīva ca me manaḥ
   
na ca śaknomy avastʰātuṃ   bʰramati_iva ca me manaḥ /30/

Verse: 31 
Halfverse: a    
nimittāni ca paśyāmi   viparītāni keśava
   
nimittāni ca paśyāmi   viparītāni keśavaḥ /
Halfverse: c    
na ca śreyo 'nupaśyāmi   hatvā svajanam āhave
   
na ca śreyo_anupaśyāmi   hatvā svajanam āhave /31/

Verse: 32 
Halfverse: a    
na kāṅkṣe vijayaṃ kr̥ṣṇa   na ca rājyaṃ sukʰāni ca
   
na kāṅkṣe vijayaṃ kr̥ṣṇa   na ca rājyaṃ sukʰāni ca /
Halfverse: c    
kiṃ no rājyena govinda   kiṃ bʰogair jīvitena
   
kiṃ no rājyena govinda   kiṃ bʰogair jīvitena /32/

Verse: 33 
Halfverse: a    
yeṣām artʰe kāṅkṣitaṃ no   rājyaṃ bʰogāḥ sukʰāni ca
   
yeṣām artʰe kāṅkṣitaṃ no   rājyaṃ bʰogāḥ sukʰāni ca /
Halfverse: c    
ta ime 'vastʰitā yuddʰe   prāṇāṃs tyaktvā dʰanāni ca
   
ta\ ime_avastʰitā yuddʰe   prāṇāṃs tyaktvā dʰanāni ca /33/ ՙ

Verse: 34 
Halfverse: a    
ācāryāḥ pitaraḥ putrās   tatʰaiva ca pitāmahāḥ
   
ācāryāḥ pitaraḥ putrās   tatʰā_eva ca pitāmahāḥ /
Halfverse: c    
mātulāḥ śvaśurāḥ pautrāḥ   śyālāḥ saṃbandʰinas tatʰā
   
mātulāḥ śvaśurāḥ pautrāḥ   śyālāḥ saṃbandʰinas tatʰā /34/

Verse: 35 
Halfverse: a    
etān na hantum iccʰāmi   gʰnato 'pi madʰusūdana
   
etān na hantum iccʰāmi   gʰnato_api madʰusūdana /
Halfverse: c    
api trailokyarājyasya   hetoḥ kiṃ nu mahīkr̥te
   
api trailokya-rājyasya   hetoḥ kiṃ nu mahī-kr̥te /35/

Verse: 36 
Halfverse: a    
nihatya dʰārtarāṣṭrān naḥ    prītiḥ syāj janārdana
   
nihatya dʰārtarāṣṭrān naḥ    prītiḥ syāj janārdana /
Halfverse: c    
pāpam evāśrayed asmān   hatvaitān ātatāyinaḥ
   
pāpam eva_āśrayed asmān   hatvā_etān ātatāyinaḥ /36/

Verse: 37 
Halfverse: a    
tasmān nārhā vayaṃ hantuṃ   dʰārtarāṣṭrān svabāndʰavān
   
tasmān na_arhā vayaṃ hantuṃ   dʰārtarāṣṭrān sva-bāndʰavān /
Halfverse: c    
svajanaṃ hi katʰaṃ hatvā   sukʰinaḥ syāma mādʰava
   
sva-janaṃ hi katʰaṃ hatvā   sukʰinaḥ syāma mādʰava /37/

Verse: 38 
Halfverse: a    
yady apy ete na paśyanti   lobʰopahatacetasaḥ
   
yady apy ete na paśyanti   lobʰa_upahata-cetasaḥ /
Halfverse: c    
kulakṣayakr̥taṃ doṣaṃ   mitradrohe ca pātakam
   
kula-kṣaya-kr̥taṃ doṣaṃ   mitra-drohe ca pātakam /38/

Verse: 39 
Halfverse: a    
katʰaṃ na jñeyam asmābʰiḥ   pāpād asmān nivartitum
   
katʰaṃ na jñeyam asmābʰiḥ   pāpād asmān nivartitum /
Halfverse: c    
kulakṣayakr̥taṃ doṣaṃ   prapaśyadbʰir janārdana
   
kula-kṣaya-kr̥taṃ doṣaṃ   prapaśyadbʰir janārdana /39/

Verse: 40 
Halfverse: a    
kulakṣaye praṇaśyanti   kuladʰarmāḥ sanātanāḥ
   
kula-kṣaye praṇaśyanti   kula-dʰarmāḥ sanātanāḥ /
Halfverse: c    
dʰarme naṣṭe kulaṃ kr̥tsnam   adʰarmo 'bʰibʰavaty uta
   
dʰarme naṣṭe kulaṃ kr̥tsnam   adʰarmo_abʰibʰavaty uta /40/ ՙ

Verse: 41 
Halfverse: a    
adʰarmābʰibʰavāt kr̥ṣṇa   praduṣyanti kulastriyaḥ
   
adʰarma_abʰibʰavāt kr̥ṣṇa   praduṣyanti kula-striyaḥ /
Halfverse: c    
strīṣu duṣṭāsu vārṣṇeya   jāyate varṇasaṃkaraḥ
   
strīṣu duṣṭāsu vārṣṇeya   jāyate varṇa-saṃkaraḥ /41/

Verse: 42 
Halfverse: a    
saṃkaro narakāyaiva   kulagʰnānāṃ kulasya ca
   
saṃkaro narakāya_eva   kula-gʰnānāṃ kulasya ca /
Halfverse: c    
patanti pitaro hy eṣāṃ   luptapiṇḍodakakriyāḥ
   
patanti pitaro hy eṣāṃ   lupta-piṇḍa_udaka-kriyāḥ /42/

Verse: 43 
Halfverse: a    
doṣair etaiḥ kulagʰnānāṃ   varṇasaṃkarakārakaiḥ
   
doṣair etaiḥ kula-gʰnānāṃ   varṇa-saṃkara-kārakaiḥ /
Halfverse: c    
utsādyante jātidʰarmāḥ   kuladʰarmāś ca śāśvatāḥ
   
utsādyante jāti-dʰarmāḥ   kula-dʰarmāś ca śāśvatāḥ /43/

Verse: 44 
Halfverse: a    
utsannakuladʰarmāṇāṃ   manuṣyāṇāṃ janārdana
   
utsanna-kula-dʰarmāṇāṃ   manuṣyāṇāṃ janārdana /
Halfverse: c    
narake niyataṃ vāso   bʰavatīty anuśuśruma
   
narake niyataṃ vāso   bʰavati_ity anuśuśruma /44/

Verse: 45 
Halfverse: a    
aho bata mahat pāpaṃ   kartuṃ vyavasitā vayam
   
aho bata mahat pāpaṃ   kartuṃ vyavasitā vayam /
Halfverse: c    
yad rājyasukʰalobʰena   hantuṃ svajanam udyatāḥ
   
yad rājya-sukʰa-lobʰena   hantuṃ svajanam udyatāḥ /45/

Verse: 46 
Halfverse: a    
yadi mām apratīkāram   aśastraṃ śastrapāṇayaḥ
   
yadi mām apratīkāram   aśastraṃ śastra-pāṇayaḥ /
Halfverse: c    
dʰārtarāṣṭrā raṇe hanyus   tan me kṣemataraṃ bʰavet
   
dʰārtarāṣṭrā raṇe hanyus   tan me kṣemataraṃ bʰavet /46/

Verse: 47 
Halfverse: a    
evam uktvārjunaḥ saṃkʰye   ratʰopastʰa upāviśat
   
evam uktvā_arjunaḥ saṃkʰye   ratʰa_upastʰa\ upāviśat / ՙ
Halfverse: c    
visr̥jya saśaraṃ cāpaṃ   śokasaṃvignamānasaḥ
   
visr̥jya saśaraṃ cāpaṃ   śoka-saṃvigna-mānasaḥ /47/ (E)47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.