TITUS
Mahabharata
Part No. 882
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
tato yudʰiṣṭʰiro rājā   svāṃ senāṃ samacodayat
   
tato yudʰiṣṭʰiro rājā   svāṃ senāṃ samacodayat /
Halfverse: c    
prativyūhann anīkāni   bʰīṣmasya bʰaratarṣabʰa
   
prativyūhann anīkāni   bʰīṣmasya bʰarata-r̥ṣabʰa /1/

Verse: 2 
Halfverse: a    
yatʰoddiṣṭāny anīkāni   pratyavyūhanta pāṇḍavāḥ
   
yatʰā_uddiṣṭāny anīkāni   pratyavyūhanta pāṇḍavāḥ /
Halfverse: c    
svargaṃ param abʰīpsantaḥ   suyuddʰena kurūdvahāḥ
   
svargaṃ param abʰīpsantaḥ   su-yuddʰena kuru_udvahāḥ /2/

Verse: 3 
Halfverse: a    
madʰye śikʰaṇḍino 'nīkaṃ   rakṣitaṃ savyasācinā
   
madʰye śikʰaṇḍino_anīkaṃ   rakṣitaṃ savya-sācinā /
Halfverse: c    
dʰr̥ṣṭadyumnasya ca svayaṃ   bʰīṣmena paripālitam {!}
   
dʰr̥ṣṭa-dyumnasya ca svayaṃ   bʰīṣmena paripālitam /3/ {!}

Verse: 4 
Halfverse: a    
anīkaṃ dakṣiṇaṃ rājan   yuyudʰānena pālitam
   
anīkaṃ dakṣiṇaṃ rājan   yuyudʰānena pālitam /
Halfverse: c    
śrīmatā sātvatāgryeṇa   śakreṇeva dʰanuṣmatā
   
śrīmatā sātvata_agryeṇa   śakreṇa_iva dʰanuṣmatā /4/


Verse: 5 
Halfverse: a    
mahendra yānapratimaṃ ratʰaṃ tu; sopaskaraṃ hāṭakaratnacitram
   
mahā_indra yāna-pratimaṃ ratʰaṃ tu   sa_upaskaraṃ hāṭaka-ratna-citram /
Halfverse: c    
yudʰiṣṭʰiraḥ kāñcanabʰāṇḍa yoktraṃ; samāstʰito nāgakulasya madʰye
   
yudʰiṣṭʰiraḥ kāñcana-bʰāṇḍa yoktraṃ   samāstʰito nāga-kulasya madʰye /5/

Verse: 6 
Halfverse: a    
samuccʰritaṃ dāntaśalākam asya; supāṇḍuraṃ cʰatram atīva bʰāti
   
samuccʰritaṃ dānta-śalākam asya   su-pāṇḍuraṃ cʰatram atīva bʰāti /
Halfverse: c    
pradakṣiṇaṃ cainam upācaranti; maharṣayaḥ saṃstutibʰir narendram
   
pradakṣiṇaṃ ca_enam upācaranti   maharṣayaḥ saṃstutibʰir nara_indram /6/

Verse: 7 
Halfverse: a    
purohitāḥ śatruvadʰaṃ vadanto; maharṣivr̥ddʰāḥ śrutavanta eva
   
purohitāḥ śatru-vadʰaṃ vadanto   maharṣi-vr̥ddʰāḥ śrutavanta\ eva / ՙ
Halfverse: c    
japyaiś ca mantraiś ca tatʰauṣadʰībʰiḥ; samantataḥ svasty ayanaṃ pracakruḥ
   
japyaiś ca mantraiś ca tatʰā_oṣadʰībʰiḥ   samantataḥ svasty ayanaṃ pracakruḥ /7/

Verse: 8 
Halfverse: a    
tataḥ sa vastrāṇi tatʰaiva gāś ca; pʰalāni puṣpāṇi tatʰaiva niṣkān
   
tataḥ sa vastrāṇi tatʰaiva gāś ca   pʰalāni puṣpāṇi tatʰaiva niṣkān /
Halfverse: c    
kurūttamo brāhmaṇa sān mahātmā; kurvan yayau śakra ivāmarebʰyaḥ
   
kuru_uttamo brāhmaṇa sān mahātmā   kurvan yayau śakra\ iva_amarebʰyaḥ /8/ <?>ՙ

Verse: 9 
Halfverse: a    
sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdʰya jāmbūnadahemacitraḥ
   
sahasra-sūryaḥ śata-kiṅkiṇīkaḥ   para_ardʰya jāmbū-nada-hema-citraḥ /
Halfverse: c    
ratʰo 'rjunasyāgnir ivārci mālī; vibʰrājate śvetahayaḥ sucakraḥ
   
ratʰo_arjunasya_agnir iva_arci mālī   vibʰrājate śveta-hayaḥ su-cakraḥ /9/

Verse: 10 
Halfverse: a    
tam āstʰitaḥ keśava saṃgr̥hītaṃ; kapidʰvajaṃ gāṇḍiva bāṇahastaḥ
   
tam āstʰitaḥ keśava saṃgr̥hītaṃ   kapi-dʰvajaṃ gāṇḍiva bāṇa-hastaḥ /
Halfverse: c    
dʰanurdʰaro yasya samaḥ pr̥tʰivyāṃ; na vidyate no bʰavitā kadā cit
   
dʰanur-dʰaro yasya samaḥ pr̥tʰivyāṃ   na vidyate no bʰavitā kadācit /10/ 10q

Verse: 11 
Halfverse: a    
udvartayiṣyaṃs tava putra senām; atīva raudraṃ sa bibʰarti rūpam
   
udvartayiṣyaṃs tava putra senām   atīva raudraṃ sa bibʰarti rūpam /
Halfverse: c    
anāyudʰo yaḥ subʰujo bʰujābʰyāṃ; narāśvanāgān yudʰi bʰasma kuryāt
   
anāyudʰo yaḥ su-bʰujo bʰujābʰyāṃ   nara_aśva-nāgān yudʰi bʰasma kuryāt /11/ 11

Verse: 12 
Halfverse: a    
sa bʰīmasenaḥ sahito yamābʰyāṃ; vr̥kodaro vīra ratʰasya goptā
   
sa bʰīma-senaḥ sahito yamābʰyāṃ   vr̥kodaro vīra ratʰasya goptā /
Halfverse: c    
taṃ prekṣya mattarṣabʰa siṃhakʰelaṃ; loke mahendrapratimānakalpam
   
taṃ prekṣya matta-r̥ṣabʰa siṃha-kʰelaṃ   loke mahā_indra-pratimāna-kalpam /12/

Verse: 13 
Halfverse: a    
samīkṣya senāgragataṃ durāsadaṃ; pravivyatʰuḥ paṅkagatā ivoṣṭrāḥ
   
samīkṣya senā_agra-gataṃ durāsadaṃ   pravivyatʰuḥ paṅka-gatā\ iva_uṣṭrāḥ / q
Halfverse: c    
vr̥kodaraṃ vāraṇarājadarpaṃ; yodʰās tvadīyā bʰayavigʰna sattvāḥ
   
vr̥kodaraṃ vāraṇa-rāja-darpaṃ   yodʰās tvadīyā bʰaya-vigʰna sattvāḥ /13/


Verse: 14 
Halfverse: a    
anīkamadʰye tiṣṭʰantaṃ   rājaputraṃ durāsadam
   
anīka-madʰye tiṣṭʰantaṃ   rāja-putraṃ durāsadam /
Halfverse: c    
abravīd bʰarataśreṣṭʰaṃ   guḍākeśaṃ janārdanaḥ
   
abravīd bʰarata-śreṣṭʰaṃ   guḍākeśaṃ jana_ardanaḥ /14/


Verse: 15 
{Vāsudeva uvāca}
Halfverse: a    
ya eṣa goptā pratapan balastʰo; yo naḥ senāṃ siṃha ivekṣate ca
   
ya\ eṣa goptā pratapan balastʰo   yo naḥ senāṃ siṃha\ iva_īkṣate ca / ՙ
Halfverse: c    
sa eṣa bʰīṣmaḥ kuruvaṃśaketur; yenāhr̥tās triṃśato vājimedʰāḥ
   
sa\ eṣa bʰīṣmaḥ kuru-vaṃśa-ketur   yena_āhr̥tās triṃśato vāji-medʰāḥ /15/ ՙ

Verse: 16 
Halfverse: a    
etāny anīkāni mahānubʰāvaṃ; gūhanti megʰā iva gʰarmaraśmim
   
etāny anīkāni mahā_anubʰāvaṃ   gūhanti megʰā\ iva gʰarma-raśmim / ՙ
Halfverse: c    
etāni hatvā puruṣapravīra; kāṅkṣasva yuddʰaṃ bʰaratarṣabʰeṇa
   
etāni hatvā puruṣa-pravīra   kāṅkṣasva yuddʰaṃ bʰarata-r̥ṣabʰeṇa /16/


Verse: 17 
{Dʰr̥tarāṣṭra uvāca}
Halfverse: a    
keṣāṃ prahr̥ṣṭās tatrāgre   yodʰā yudʰyanti saṃjaya
   
keṣāṃ prahr̥ṣṭās tatra_agre   yodʰā yudʰyanti saṃjaya /
Halfverse: c    
udagramanasaḥ ke 'tra   ke dīnā vicetasaḥ
   
udagra-manasaḥ ke_atra   ke dīnā vicetasaḥ /17/

Verse: 18 
Halfverse: a    
ke pūrvaṃ prāharaṃs tatra   yuddʰe hr̥dayakampane
   
ke pūrvaṃ prāharaṃs tatra   yuddʰe hr̥daya-kampane /
Halfverse: c    
māmakāḥ pāṇḍavānāṃ    tan mamācakṣva saṃjayaḥ
   
māmakāḥ pāṇḍavānāṃ    tan mama_ācakṣva saṃjayaḥ /18/

Verse: 19 
Halfverse: a    
kasya senā samudaye   gandʰamālyasamudbʰavaḥ
   
kasya senā samudaye   gandʰa-mālya-samudbʰavaḥ /
Halfverse: c    
vācaḥ pradakṣiṇāś caiva   yodʰānām abʰigarjatām
   
vācaḥ pradakṣiṇāś caiva   yodʰānām abʰigarjatām /19/

Verse: 20 
{Saṃjaya uvāca}
Halfverse: a    
ubʰayoḥ senayos tatra   yodʰā jahr̥ṣire mudā
   
ubʰayoḥ senayos tatra   yodʰā jahr̥ṣire mudā /
Halfverse: c    
srag dʰūpapānagandʰānām   ubʰayatra samudbʰavaḥ
   
srag dʰūpa-pāna-gandʰānām   ubʰayatra samudbʰavaḥ /20/ 20

Verse: 21 
Halfverse: a    
saṃhatānām anīkānāṃ   vyūḍʰānāṃ bʰaratarṣabʰa
   
saṃhatānām anīkānāṃ   vyūḍʰānāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
saṃsarpatām udīrṇānāṃ   vimardaḥ sumahān abʰūt
   
saṃsarpatām udīrṇānāṃ   vimardaḥ su-mahān abʰūt /21/

Verse: 22 
Halfverse: a    
vāditraśabdas tumulaḥ   śaṅkʰabʰerī vimiśritaḥ
   
vāditra-śabdas tumulaḥ   śaṅkʰa-bʰerī vimiśritaḥ /
Halfverse: c    
kuñjarāṇāṃ ca nadatāṃ   sainyānāṃ ca prahr̥ṣyatām
   
kuñjarāṇāṃ ca nadatāṃ   sainyānāṃ ca prahr̥ṣyatām /22/ (E)22ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.